< 1 karinthina.h 15 >

1 he bhraatara. h, ya. h susa. mvaado mayaa yu. smatsamiipe nivedito yuuya nca ya. m g. rhiitavanta aa"sritavanta"sca ta. m puna ryu. smaan vij naapayaami|
Bet es jums daru zināmu, brāļi, to evaņģēliju, ko jums esmu pasludinājis, ko jūs arī esat pieņēmuši, kurā jūs arī stāvat,
2 yu. smaaka. m vi"svaaso yadi vitatho na bhavet tarhi susa. mvaadayuktaani mama vaakyaani smarataa. m yu. smaaka. m tena susa. mvaadena paritraa. na. m jaayate|
Caur ko jūs arī mūžīgi dzīvosiet, ja to paturat tādā prātā, kādā es jums to esmu pasludinājis; - ja tikai neesat velti ticējuši.
3 yato. aha. m yad yat j naapitastadanusaaraat yu. smaasu mukhyaa. m yaa. m "sik. saa. m samaarpaya. m seya. m, "saastraanusaaraat khrii. s.to. asmaaka. m paapamocanaartha. m praa. naan tyaktavaan,
Jo mācīdams visu papriekš esmu devis, ko es arī esmu dabūjis, ka Kristus par mūsu grēkiem ir nomiris pēc tiem rakstiem,
4 "sma"saane sthaapita"sca t. rtiiyadine "saastraanusaaraat punarutthaapita. h|
Un ka Tas ir aprakts, un ka Tas trešā dienā uzmodināts pēc tiem rakstiem,
5 sa caagre kaiphai tata. h para. m dvaada"sa"si. syebhyo dar"sana. m dattavaan|
Un ka Tas ir redzēts no Kefasa, pēc no tiem divpadsmit.
6 tata. h para. m pa nca"sataadhikasa. mkhyakebhyo bhraat. rbhyo yugapad dar"sana. m dattavaan te. saa. m kecit mahaanidraa. m gataa bahutaraa"scaadyaapi varttante|
Un pēc Tas ir redzēts no vairāk nekā piecsimt brāļiem vienā reizē, no kuriem vēl daudz dzīvi un citi arī aizmiguši.
7 tadanantara. m yaakuubaaya tatpa"scaat sarvvebhya. h preritebhyo dar"sana. m dattavaan|
Pēc Tas ir redzēts no Jēkaba, pēc no visiem apustuļiem.
8 sarvva"se. se. akaalajaatatulyo yo. aha. m, so. ahamapi tasya dar"sana. m praaptavaan|
Pēc visiem šiem Tas arī redzēts no manis, kā no kāda nelaikā dzimuša bērna.
9 ii"svarasya samiti. m prati dauraatmyaacara. naad aha. m preritanaama dharttum ayogyastasmaat preritaanaa. m madhye k. sudratama"scaasmi|
Jo es esmu tas vismazākais no tiem apustuļiem un neesmu cienīgs, ka mani sauc par apustuli, tāpēc ka es Dieva draudzi esmu vajājis.
10 yaad. r"so. asmi taad. r"sa ii"svarasyaanugrahe. naivaasmi; apara. m maa. m prati tasyaanugraho ni. sphalo naabhavat, anyebhya. h sarvvebhyo mayaadhika. h "srama. h k. rta. h, kintu sa mayaa k. rtastannahi matsahakaari. ne"svarasyaanugrahe. naiva|
Bet no Dieva žēlastības esmu, kas es esmu, un Viņa žēlastība pie manis nav bijusi veltīga, bet es esmu vairāk strādājis nekā tie visi, tomēr ne es, bet Dieva žēlastība, kas ir ar mani.
11 ataeva mayaa bhavet tai rvaa bhavet asmaabhistaad. r"sii vaarttaa gho. syate saiva ca yu. smaabhi rvi"svaasena g. rhiitaa|
Tad nu lai būtu vai es, vai viņi, tā mēs sludinājam, un tā jūs esat ticējuši.
12 m. rtyuda"saata. h khrii. s.ta utthaapita iti vaarttaa yadi tamadhi gho. syate tarhi m. rtalokaanaam utthiti rnaastiiti vaag yu. smaaka. m madhye kai"scit kuta. h kathyate?
Ja nu Kristus top sludināts, ka Tas no miroņiem ir uzmodināts, kā tad citi jūsu starpā saka, ka miroņu augšāmcelšanās neesot?
13 m. rtaanaam utthiti ryadi na bhavet tarhi khrii. s.to. api notthaapita. h
Bet ja miroņu augšāmcelšanās nav, tad arī Kristus nav augšāmcēlies.
14 khrii. s.ta"sca yadyanutthaapita. h syaat tarhyasmaaka. m gho. sa. na. m vitatha. m yu. smaaka. m vi"svaaso. api vitatha. h|
Un ja Kristus nav augšāmcēlies, tad mūsu sludināšana ir veltīga, un jūsu ticība arīdzan veltīga;
15 vaya nce"svarasya m. r.saasaak. si. no bhavaama. h, yata. h khrii. s.ta stenotthaapita. h iti saak. syam asmaabhirii"svaramadhi datta. m kintu m. rtaanaamutthiti ryadi na bhavet tarhi sa tena notthaapita. h|
Un mēs arī topam atrasti nepatiesīgi Dieva liecinieki; jo mēs esam liecinājuši pret Dievu, ka Viņš Kristu ir uzmodinājis, ko Viņš nav uzmodinājis, ja miroņi netop uzmodināti.
16 yato m. rtaanaamutthiti ryati na bhavet tarhi khrii. s.to. apyutthaapitatva. m na gata. h|
Jo ja miroņi netop uzmodināti, tad arī Kristus nav uzmodināts.
17 khrii. s.tasya yadyanutthaapita. h syaat tarhi yu. smaaka. m vi"svaaso vitatha. h, yuuyam adyaapi svapaape. su magnaasti. s.thatha|
Un ja Kristus nav uzmodināts, tad jūsu ticība ir veltīga; tad jūs vēl esat iekš saviem grēkiem;
18 apara. m khrii. s.taa"sritaa ye maanavaa mahaanidraa. m gataaste. api naa"sa. m gataa. h|
Tad arīdzan tie ir pazuduši, kas iekš Kristus aizmiguši.
19 khrii. s.to yadi kevalamihaloke. asmaaka. m pratyaa"saabhuumi. h syaat tarhi sarvvamartyebhyo vayameva durbhaagyaa. h|
Ja vien šinī dzīvībā cerējam uz Kristu, tad esam jo nožēlojami pār visiem cilvēkiem.
20 idaanii. m khrii. s.to m. rtyuda"saata utthaapito mahaanidraagataanaa. m madhye prathamaphalasvaruupo jaata"sca|
Bet nu Kristus ir uzmodināts no miroņiem, Viņš tas pirmais ir tapis no tiem, kas ir aizmiguši.
21 yato yadvat maanu. sadvaaraa m. rtyu. h praadurbhuutastadvat maanu. sadvaaraa m. rtaanaa. m punarutthitirapi pradurbhuutaa|
Jo kad caur vienu cilvēku nāve, tad arī caur vienu cilvēku miroņu augšāmcelšanās.
22 aadamaa yathaa sarvve mara. naadhiinaa jaataastathaa khrii. s.tena sarvve jiivayi. syante|
Jo tā kā iekš Ādama visi mirst, tāpat arī iekš Kristus visi taps dzīvi darīti.
23 kintvekaikena janena nije nije paryyaaya utthaatavya. m prathamata. h prathamajaataphalasvaruupena khrii. s.tena, dvitiiyatastasyaagamanasamaye khrii. s.tasya lokai. h|
Bet ikviens savā kārtā: tas pirmais ir Kristus, pēc tie, kas Kristum pieder pie Viņa atnākšanas.
24 tata. h param anto bhavi. syati tadaanii. m sa sarvva. m "saasanam adhipatitva. m paraakrama nca luptvaa svapitarii"svare raajatva. m samarpayi. syati|
Pēc tam tas gals, kad Viņš nodos to valstību Dievam Tam Tēvam, kad Viņš iznīcinās visu valdību un visu varu un spēku.
25 yata. h khrii. s.tasya ripava. h sarvve yaavat tena svapaadayoradho na nipaatayi. syante taavat tenaiva raajatva. m karttavya. m|
Jo Viņam pienākas valdīt, tiekams Viņš visus ienaidniekus būs licis Sev apakš kājām.
26 tena vijetavyo ya. h "se. saripu. h sa m. rtyureva|
Tas pēdīgais ienaidnieks, kas taps izdeldēts, ir nāve.
27 likhitamaaste sarvvaa. ni tasya paadayo rva"siik. rtaani| kintu sarvvaa. nyeva tasya va"siik. rtaaniityukte sati sarvvaa. ni yena tasya va"siik. rtaani sa svaya. m tasya va"siibhuuto na jaata iti vyakta. m|
Jo Tas Viņam visu ir licis apakš kājām, tomēr kad saka, ka viss Viņam padots, tad protams, ka bez Tā, kas Viņam visu padevis.
28 sarvve. su tasya va"siibhuute. su sarvvaa. ni yena putrasya va"siik. rtaani svaya. m putro. api tasya va"siibhuuto bhavi. syati tata ii"svara. h sarvve. su sarvva eva bhavi. syati|
Bet kad Viņam viss būs padots, tad arī pats Tas Dēls taps padots Tam, kas Viņam visu ir padevis, lai Dievs ir viss iekš visiem.
29 apara. m paretalokaanaa. m vinimayena ye majjyante tai. h ki. m lapsyate? ye. saa. m paretalokaanaam utthiti. h kenaapi prakaare. na na bhavi. syati te. saa. m vinimayena kuto majjanamapi taira"ngiikriyate?
Jo ko tie darīs, kas par miroņiem top kristīti, ja miroņi nemaz netop uzmodināti? Kādēļ tad tie par miroņiem top kristīti?
30 vayamapi kuta. h pratida. n.da. m praa. nabhiitim a"ngiikurmmahe?
Kādēļ arī mēs ikstundas esam briesmās?
31 asmatprabhunaa yii"sukhrii. s.tena yu. smatto mama yaa "slaaghaaste tasyaa. h "sapatha. m k. rtvaa kathayaami dine dine. aha. m m. rtyu. m gacchaami|
Es mirstu ikdienas, - tik tiešām, ka jūs, brāļi, esat mans gods iekš Kristus Jēzus, mūsu Kunga.
32 iphi. sanagare vanyapa"subhi. h saarddha. m yadi laukikabhaavaat mayaa yuddha. m k. rta. m tarhi tena mama ko laabha. h? m. rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane. adya "svastu m. rtyu rbhavi. syati|
Ja es pēc cilvēku prāta Efesū esmu kāvies ar zvēriem, kas man no tā atlec, ja miroņi netop uzmodināti? Ēdīsim un dzersim, jo rītu mēs mirsim.
33 ityanena dharmmaat maa bhra. m"sadhva. m| kusa. msarge. na lokaanaa. m sadaacaaro vina"syati|
Nepieviļaties! Ļaunas sabiedrības samaitā labus tikumus.
34 yuuya. m yathocita. m sacaitanyaasti. s.thata, paapa. m maa kurudhva. m, yato yu. smaaka. m madhya ii"svariiyaj naanahiinaa. h ke. api vidyante yu. smaaka. m trapaayai mayeda. m gadyate|
Uzmostaties it no tiesas un negrēkojiet; jo citiem nav Dieva atzīšanas, to es saku jums par kaunu.
35 apara. m m. rtalokaa. h katham utthaasyanti? kiid. r"sa. m vaa "sariira. m labdhvaa punare. syantiiti vaakya. m ka"scit prak. syati|
Bet ja kāds saka: kā tad miroņi top uzmodināti? Un kādā miesā tie nāk?
36 he aj na tvayaa yad biijam upyate tad yadi na mriyeta tarhi na jiivayi. syate|
Tu nesapraša, ko tu sēji, tas nepaliek atkal dzīvs, ja tas nemirst.
37 yayaa muurttyaa nirgantavya. m saa tvayaa nopyate kintu "su. ska. m biijameva; tacca godhuumaadiinaa. m kimapi biija. m bhavitu. m "saknoti|
Un ko tu sēji, nav tā miesa, kas celsies, bet tikai grauds, vai nu kviešu, vai cits kāds.
38 ii"svare. neva yathaabhilaa. sa. m tasmai muurtti rdiiyate, ekaikasmai biijaaya svaa svaa muurttireva diiyate|
Bet Dievs tam dod tādu miesu, kādu Viņš grib, un ikkatrai sēklai savu īpašu miesu.
39 sarvvaa. ni palalaani naikavidhaani santi, manu. syapa"supak. simatsyaadiinaa. m bhinnaruupaa. ni palalaani santi|
Ne ikkatra miesa ir vienāda miesa; bet savāda ir cilvēku miesa un savāda lopu un savāda zivju un savāda putnu miesa.
40 apara. m svargiiyaa muurttaya. h paarthivaa muurttaya"sca vidyante kintu svargiiyaanaam ekaruupa. m teja. h paarthivaanaa nca tadanyaruupa. m tejo. asti|
Un ir gan debesu lietas un ir gan zemes lietas; bet savāda godība ir debesu lietām un savāda zemes lietām,
41 suuryyasya teja ekavidha. m candrasya tejastadanyavidha. m taaraa. naa nca tejo. anyavidha. m, taaraa. naa. m madhye. api tejasastaaratamya. m vidyate|
Cits spožums ir saulei, un cits spožums mēnesim, un cits spožums zvaigznēm; jo viena zvaigzne ir spožāka pār otru.
42 tatra likhitamaaste yathaa, ‘aadipuru. sa aadam jiivatpraa. nii babhuuva, ` kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva|
Tāpat arī būs miroņu augšāmcelšanās. Sēts top iekš satrūdēšanas un top uzmodināts iekš nesatrūdēšanas;
43 yad upyate tat tuccha. m yaccotthaasyati tad gauravaanvita. m; yad upyate tannirbbala. m yaccotthaasyati tat "saktiyukta. m|
Sēts top iekš negodības un top uzmodināts iekš godības; sēts top iekš vājības un top uzmodināts iekš spēka.
44 yat "sariiram upyate tat praa. naanaa. m sadma, yacca "sariiram utthaasyati tad aatmana. h sadma| praa. nasadmasvaruupa. m "sariira. m vidyate, aatmasadmasvaruupamapi "sariira. m vidyate|
Sēta top dabīga miesa, uzmodināta garīga miesa. Jo kā ir dabīga miesa, ir arī garīga miesa.
45 tatra likhitamaaste yathaa, aadipuru. sa aadam jiivatpraa. nii babhuuva, kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva|
Tāpat arīdzan ir rakstīts: tas pirmais cilvēks, Ādams, ir palicis par dzīvu dvēseli, tas pēdīgais Ādams par garu, kas dzīvu dara.
46 aatmasadma na prathama. m kintu praa. nasadmaiva tatpa"scaad aatmasadma|
Bet tā garīgā miesa nav tā pirmā, bet tā dabīgā, pēc tam tā garīgā.
47 aadya. h puru. se m. rda utpannatvaat m. r.nmayo dvitiiya"sca puru. sa. h svargaad aagata. h prabhu. h|
Tas pirmais cilvēks ir no zemes, no pīšļiem, tas otrais cilvēks ir Tas Kungs no debesīm.
48 m. r.nmayo yaad. r"sa aasiit m. r.nmayaa. h sarvve taad. r"saa bhavanti svargiiya"sca yaad. r"so. asti svargiiyaa. h sarvve taad. r"saa bhavanti|
Kāds tas, kas no pīšļiem, tādi pat arīdzan tie no pīšļiem, un kāds Tas debešķīgais, tādi pat arī tie debešķīgie.
49 m. r.nmayasya ruupa. m yadvad asmaabhi rdhaarita. m tadvat svargiiyasya ruupamapi dhaarayi. syate|
Un tā kā esam nesuši tā ģīmi, kas no pīšļiem, tā arī nesīsim Tā ģīmi, kas no debesīm.
50 he bhraatara. h, yu. smaan prati vyaaharaami, ii"svarasya raajye raktamaa. msayoradhikaaro bhavitu. m na "saknoti, ak. sayatve ca k. sayasyaadhikaaro na bhavi. syati|
Bet to es saku, brāļi, ka miesa un asinis Dieva valstību nevar iemantot, nedz iznīcība iemantos neiznīcību.
51 pa"syataaha. m yu. smabhya. m niguu. dhaa. m kathaa. m nivedayaami|
Redzi, es jums saku noslēpumu: mēs gan visi neaizmigsim, bet visi tapsim pārvērsti,
52 sarvvairasmaabhi rmahaanidraa na gami. syate kintvantimadine tuuryyaa. m vaaditaayaam ekasmin vipale nimi. saikamadhye sarvvai ruupaantara. m gami. syate, yatastuurii vaadi. syate, m. rtalokaa"scaak. sayiibhuutaa utthaasyanti vaya nca ruupaantara. m gami. syaama. h|
It piepeši, acumirklī, pie pēdīgās bazūnes skaņas. Jo tā bazūne skanēs un miroņi taps uzmodināti nesatrūdami un mēs tapsim pārvērsti.
53 yata. h k. saya. niiyenaitena "sariire. naak. sayatva. m parihitavya. m, mara. naadhiinenaitena dehena caamaratva. m parihitavya. m|
Jo šim, kas ir satrūdams, būs apvilkt nesatrūdēšanu, un šim mirstamam būs apvilkt nemirstību.
54 etasmin k. saya. niiye "sariire. ak. sayatva. m gate, etasman mara. naadhiine dehe caamaratva. m gate "saastre likhita. m vacanamida. m setsyati, yathaa, jayena grasyate m. rtyu. h|
Un kad tas, kas iznīcīgs, apvilks neiznīcību, un tas, kas mirstams, apvilks nemirstību, tad tas vārds notiks, kas ir rakstīts: nāve ir aprīta uzvarēšanā!
55 m. rtyo te ka. n.taka. m kutra paraloka jaya. h kka te|| (Hadēs g86)
Nāve, kur ir tavs dzelonis? Elle, kur ir tava uzvarēšana? (Hadēs g86)
56 m. rtyo. h ka. n.taka. m paapameva paapasya ca bala. m vyavasthaa|
Bet nāves dzelonis ir grēks, un grēka spēks ir bauslība.
57 ii"svara"sca dhanyo bhavatu yata. h so. asmaaka. m prabhunaa yii"sukhrii. s.tenaasmaan jayayuktaan vidhaapayati|
Bet pateicība Dievam, kas mums to uzvarēšanu devis caur mūsu Kungu Jēzu Kristu.
58 ato he mama priyabhraatara. h; yuuya. m susthiraa ni"scalaa"sca bhavata prabho. h sevaayaa. m yu. smaaka. m pari"sramo ni. sphalo na bhavi. syatiiti j naatvaa prabho. h kaaryye sadaa tatparaa bhavata|
Tad nu, mani mīļie brāļi, esiet pastāvīgi, nešaubīgi, pilnīgi iekš Tā Kunga darba vienmēr, zinādami, ka jūsu darbs nav veltīgs iekš Tā Kunga.

< 1 karinthina.h 15 >