< 1 karinthina.h 13 >

1 martyasvargiiyaa. naa. m bhaa. saa bhaa. samaa. no. aha. m yadi premahiino bhaveya. m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami| 2 apara nca yadyaham ii"svariiyaade"saa. dhya. h syaa. m sarvvaa. ni guptavaakyaani sarvvavidyaa nca jaaniiyaa. m puur. navi"svaasa. h san "sailaan sthaanaantariikarttu. m "saknuyaa nca kintu yadi premahiino bhaveya. m tarhyaga. naniiya eva bhavaami| 3 apara. m yadyaham annadaanena sarvvasva. m tyajeya. m daahanaaya sva"sariira. m samarpayeya nca kintu yadi premahiino bhaveya. m tarhi tatsarvva. m madartha. m ni. sphala. m bhavati| 4 prema cirasahi. s.nu hitai. si ca, prema nirdve. sam a"sa. tha. m nirgarvva nca| 5 apara. m tat kutsita. m naacarati, aatmace. s.taa. m na kurute sahasaa na krudhyati paraani. s.ta. m na cintayati, 6 adharmme na tu. syati satya eva santu. syati| 7 tat sarvva. m titik. sate sarvvatra vi"svasiti sarvvatra bhadra. m pratiik. sate sarvva. m sahate ca| 8 premno lopa. h kadaapi na bhavi. syati, ii"svariiyaade"sakathana. m lopsyate parabhaa. saabhaa. sa. na. m nivartti. syate j naanamapi lopa. m yaasyati| 9 yato. asmaaka. m j naana. m kha. n.damaatram ii"svariiyaade"sakathanamapi kha. n.damaatra. m| 10 kintvasmaasu siddhataa. m gate. su taani kha. n.damaatraa. ni lopa. m yaasyante| 11 baalyakaale. aha. m baala ivaabhaa. se baala ivaacintaya nca kintu yauvane jaate tatsarvva. m baalyaacara. na. m parityaktavaan| 12 idaaniim abhramadhyenaaspa. s.ta. m dar"sanam asmaabhi rlabhyate kintu tadaa saak. saat dar"sana. m lapsyate| adhunaa mama j naanam alpi. s.tha. m kintu tadaaha. m yathaavagamyastathaivaavagato bhavi. syaami| 13 idaanii. m pratyaya. h pratyaa"saa prema ca trii. nyetaani ti. s.thanti te. saa. m madhye ca prema "sre. s.tha. m|

< 1 karinthina.h 13 >