< 1 karinthina.h 11 >

1 he bhraatara. h, yuuya. m sarvvasmin kaaryye maa. m smaratha mayaa ca yaad. rgupadi. s.taastaad. rgaacarathaitatkaara. naat mayaa pra"sa. msaniiyaa aadhbe| 2 tathaapi mamai. saa vaa nchaa yad yuuyamidam avagataa bhavatha, 3 ekaikasya puru. sasyottamaa"ngasvaruupa. h khrii. s.ta. h, yo. sita"scottamaa"ngasvaruupa. h pumaan, khrii. s.tasya cottamaa"ngasvaruupa ii"svara. h| 4 aparam aacchaaditottamaa"ngena yena pu. msaa praarthanaa kriyata ii"svariiyavaa. nii kathyate vaa tena sviiyottamaa"ngam avaj naayate| 5 anaacchaaditottamaa"ngayaa yayaa yo. sitaa ca praarthanaa kriyata ii"svariiyavaa. nii kathyate vaa tayaapi sviiyottamaa"ngam avaj naayate yata. h saa mu. n.dita"sira. hsad. r"saa| 6 anaacchaaditamastakaa yaa yo. sit tasyaa. h "sira. h mu. n.daniiyameva kintu yo. sita. h ke"sacchedana. m "siromu. n.dana. m vaa yadi lajjaajanaka. m bhavet tarhi tayaa sva"sira aacchaadyataa. m| 7 pumaan ii"svarasya pratimuurtti. h pratiteja. hsvaruupa"sca tasmaat tena "siro naacchaadaniiya. m kintu siimantinii pu. msa. h pratibimbasvaruupaa| 8 yato yo. saata. h pumaan nodapaadi kintu pu. mso yo. sid udapaadi| 9 adhikantu yo. sita. h k. rte pu. msa. h s. r.s. ti rna babhuuva kintu pu. msa. h k. rte yo. sita. h s. r.s. ti rbabhuuva| 10 iti heto rduutaanaam aadaraad yo. sitaa "sirasyadhiinataasuucakam aavara. na. m dharttavya. m| 11 tathaapi prabho rvidhinaa pumaa. msa. m vinaa yo. sinna jaayate yo. sita nca vinaa pumaan na jaayate| 12 yato yathaa pu. mso yo. sid udapaadi tathaa yo. sita. h pumaan jaayate, sarvvavastuuni ce"svaraad utpadyante| 13 yu. smaabhirevaitad vivicyataa. m, anaav. rtayaa yo. sitaa praarthana. m ki. m sud. r"sya. m bhavet? 14 puru. sasya diirghake"satva. m tasya lajjaajanaka. m, kintu yo. sito diirghake"satva. m tasyaa gauravajanaka. m 15 yata aacchaadanaaya tasyai ke"saa dattaa iti ki. m yu. smaabhi. h svabhaavato na "sik. syate? 16 atra yadi ka"scid vivaditum icchet tarhyasmaakam ii"svariiyasamitiinaa nca taad. r"sii riiti rna vidyate| 17 yu. smaabhi rna bhadraaya kintu kutsitaaya samaagamyate tasmaad etaani bhaa. samaa. nena mayaa yuuya. m na pra"sa. msaniiyaa. h| 18 prathamata. h samitau samaagataanaa. m yu. smaaka. m madhye bhedaa. h santiiti vaarttaa mayaa "sruuyate tanmadhye ki ncit satya. m manyate ca| 19 yato heto ryu. smanmadhye ye pariik. sitaaste yat prakaa"syante tadartha. m bhedai rbhavitavyameva| 20 ekatra samaagatai ryu. smaabhi. h prabhaava. m bhejya. m bhujyata iti nahi; 21 yato bhojanakaale yu. smaakamekaikena svakiiya. m bhak. sya. m tuur. na. m grasyate tasmaad eko jano bubhuk. sitasti. s.thati, anya"sca parit. rpto bhavati| 22 bhojanapaanaartha. m yu. smaaka. m ki. m ve"smaani na santi? yu. smaabhi rvaa kim ii"svarasya samiti. m tucchiik. rtya diinaa lokaa avaj naayante? ityanena mayaa ki. m vaktavya. m? yuuya. m ki. m mayaa pra"sa. msaniiyaa. h? etasmin yuuya. m na pra"sa. msaniiyaa. h| 23 prabhuto ya upade"so mayaa labdho yu. smaasu samarpita"sca sa e. sa. h| 24 parakarasamarpa. nak. sapaayaa. m prabhu ryii"su. h puupamaadaaye"svara. m dhanya. m vyaah. rtya ta. m bha"nktvaa bhaa. sitavaan yu. smaabhiretad g. rhyataa. m bhujyataa nca tad yu. smatk. rte bhagna. m mama "sariira. m; mama smara. naartha. m yu. smaabhiretat kriyataa. m| 25 puna"sca bhejanaat para. m tathaiva ka. msam aadaaya tenokta. m ka. mso. aya. m mama "so. nitena sthaapito nuutananiyama. h; yativaara. m yu. smaabhiretat piiyate tativaara. m mama smara. naartha. m piiyataa. m| 26 yativaara. m yu. smaabhire. sa puupo bhujyate bhaajanenaanena piiyate ca tativaara. m prabhoraagamana. m yaavat tasya m. rtyu. h prakaa"syate| 27 apara nca ya. h ka"scid ayogyatvena prabhorima. m puupam a"snaati tasyaanena bhaajanena pivati ca sa prabho. h kaayarudhirayo rda. n.dadaayii bhavi. syati| 28 tasmaat maanavenaagra aatmaana pariik. sya pa"scaad e. sa puupo bhujyataa. m ka. msenaanena ca piiyataa. m| 29 yena caanarhatvena bhujyate piiyate ca prabho. h kaayam avim. r"sataa tena da. n.dapraaptaye bhujyate piiyate ca| 30 etatkaara. naad yu. smaaka. m bhuuri"so lokaa durbbalaa rogi. na"sca santi bahava"sca mahaanidraa. m gataa. h| 31 asmaabhi ryadyaatmavicaaro. akaari. syata tarhi da. n.do naalapsyata; 32 kintu yadaasmaaka. m vicaaro bhavati tadaa vaya. m jagato janai. h sama. m yad da. n.da. m na labhaamahe tadartha. m prabhunaa "saasti. m bhu. mjmahe| 33 he mama bhraatara. h, bhojanaartha. m militaanaa. m yu. smaakam ekenetaro. anug. rhyataa. m| 34 ya"sca bubhuk. sita. h sa svag. rhe bhu"nktaa. m| da. n.dapraaptaye yu. smaabhi rna samaagamyataa. m| etadbhinna. m yad aade. s.tavya. m tad yu. smatsamiipaagamanakaale mayaadek. syate|

< 1 karinthina.h 11 >