< ༡ པིཏརཿ 1 >

1 པནྟ-གཱལཱཏིཡཱ-ཀཔྤདཀིཡཱ-ཨཱཤིཡཱ-བིཐུནིཡཱདེཤེཥུ པྲཝཱསིནོ ཡེ ཝིཀཱིརྞལོཀཱཿ
panta-gAlAtiyA-kappadakiyA-AshiyA-bithuniyAdesheShu pravAsino ye vikIrNalokAH
2 པིཏུརཱིཤྭརསྱ པཱུཪྻྭནིརྞཡཱད྄ ཨཱཏྨནཿ པཱཝནེན ཡཱིཤུཁྲཱིཥྚསྱཱཛྙཱགྲཧཎཱཡ ཤོཎིཏཔྲོཀྵཎཱཡ ཙཱབྷིརུཙིཏཱསྟཱན྄ པྲཏི ཡཱིཤུཁྲཱིཥྚསྱ པྲེརིཏཿ པིཏརཿ པཏྲཾ ལིཁཏི། ཡུཥྨཱན྄ པྲཏི བཱཧུལྱེན ཤཱནྟིརནུགྲཧཤྩ བྷཱུཡཱསྟཱཾ།
piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|
3 ཨསྨཱཀཾ པྲབྷོ ཪྻཱིཤུཁྲཱིཥྚསྱ ཏཱཏ ཨཱིཤྭརོ དྷནྱཿ, ཡཏཿ ས སྭཀཱིཡབཧུཀྲྀཔཱཏོ མྲྀཏགཎམདྷྱཱད྄ ཡཱིཤུཁྲཱིཥྚསྱོཏྠཱནེན ཛཱིཝནཔྲཏྱཱཤཱརྠམ྄ ཨརྠཏོ
asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro dhanyaH, yataH sa svakIyabahukR^ipAto mR^itagaNamadhyAd yIshukhrIShTasyotthAnena jIvanapratyAshArtham arthato
4 ྅ཀྵཡནིཥྐལངྐཱམླཱནསམྤཏྟིཔྲཱཔྟྱརྠམ྄ ཨསྨཱན྄ པུན རྫནཡཱམཱས། སཱ སམྤཏྟིཿ སྭརྒེ ྅སྨཱཀཾ ཀྲྀཏེ སཉྩིཏཱ ཏིཥྛཏི,
.akShayaniShkala NkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svarge. asmAkaM kR^ite sa nchitA tiShThati,
5 ཡཱུཡཉྩེཤྭརསྱ ཤཀྟིཏཿ ཤེཥཀཱལེ པྲཀཱཤྱཔརིཏྲཱཎཱརྠཾ ཝིཤྭཱསེན རཀྵྱདྷྭེ།
yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|
6 ཏསྨཱད྄ ཡཱུཡཾ ཡདྱཔྱཱནནྡེན པྲཕུལླཱ བྷཝཐ ཏཐཱཔི སཱམྤྲཏཾ པྲཡོཛནཧེཏོཿ ཀིཡཏྐཱལཔཪྻྱནྟཾ ནཱནཱཝིདྷཔརཱིཀྵཱབྷིཿ ཀླིཤྱདྷྭེ།
tasmAd yUyaM yadyapyAnandena praphullA bhavatha tathApi sAmprataM prayojanahetoH kiyatkAlaparyyantaM nAnAvidhaparIkShAbhiH klishyadhve|
7 ཡཏོ ཝཧྣིནཱ ཡསྱ པརཱིཀྵཱ བྷཝཏི ཏསྨཱཏ྄ ནཤྭརསུཝརྞཱདཔི བཧུམཱུལྱཾ ཡུཥྨཱཀཾ ཝིཤྭཱསརཱུཔཾ ཡཏ྄ པརཱིཀྵིཏཾ སྭརྞཾ ཏེན ཡཱིཤུཁྲཱིཥྚསྱཱགམནསམཡེ པྲཤཾསཱཡཱཿ སམཱདརསྱ གཽརཝསྱ ཙ ཡོགྱཏཱ པྲཱཔྟཝྱཱ།
yato vahninA yasya parIkShA bhavati tasmAt nashvarasuvarNAdapi bahumUlyaM yuShmAkaM vishvAsarUpaM yat parIkShitaM svarNaM tena yIshukhrIShTasyAgamanasamaye prashaMsAyAH samAdarasya gauravasya cha yogyatA prAptavyA|
8 ཡཱུཡཾ ཏཾ ཁྲཱིཥྚམ྄ ཨདྲྀཥྚྭཱཔི ཏསྨིན྄ པྲཱིཡདྷྭེ སཱམྤྲཏཾ ཏཾ ན པཤྱནྟོ྅པི ཏསྨིན྄ ཝིཤྭསནྟོ ྅ནིཪྻྭཙནཱིཡེན པྲབྷཱཝཡུཀྟེན ཙཱནནྡེན པྲཕུལླཱ བྷཝཐ,
yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto. api tasmin vishvasanto. anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,
9 སྭཝིཤྭཱསསྱ པརིཎཱམརཱུཔམ྄ ཨཱཏྨནཱཾ པརིཏྲཱཎཾ ལབྷདྷྭེ ཙ།
svavishvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhve cha|
10 ཡུཥྨཱསུ ཡོ ྅ནུགྲཧོ ཝརྟྟཏེ ཏདྭིཥཡེ ཡ ཨཱིཤྭརཱིཡཝཱཀྱཾ ཀཐིཏཝནྟསྟེ བྷཝིཥྱདྭཱདིནསྟསྱ པརིཏྲཱཎསྱཱནྭེཥཎམ྄ ཨནུསནྡྷཱནཉྩ ཀྲྀཏཝནྟཿ།
yuShmAsu yo. anugraho varttate tadviShaye ya IshvarIyavAkyaM kathitavantaste bhaviShyadvAdinastasya paritrANasyAnveShaNam anusandhAna ncha kR^itavantaH|
11 ཝིཤེཥཏསྟེཥཱམནྟཪྻྭཱསཱི ཡཿ ཁྲཱིཥྚསྱཱཏྨཱ ཁྲཱིཥྚེ ཝརྟྟིཥྱམཱཎཱནི དུཿཁཱནི ཏདནུགཱམིཔྲབྷཱཝཉྩ པཱུཪྻྭཾ པྲཱཀཱཤཡཏ྄ ཏེན ཀཿ ཀཱིདྲྀཤོ ཝཱ སམཡོ ནིརདིཤྱཏཻཏསྱཱནུསནྡྷཱནཾ ཀྲྀཏཝནྟཿ།
visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|
12 ཏཏསྟཻ ཪྻིཥཡཻསྟེ ཡནྣ སྭཱན྄ ཀིནྟྭསྨཱན྄ ཨུཔཀུཪྻྭནྟྱེཏཏ྄ ཏེཥཱཾ ནིཀཊེ པྲཱཀཱཤྱཏ། ཡཱཾཤྩ ཏཱན྄ ཝིཥཡཱན྄ དིཝྱདཱུཏཱ ཨཔྱཝནཏཤིརསོ ནིརཱིཀྵིཏུམ྄ ཨབྷིལཥནྟི ཏེ ཝིཥཡཱཿ སཱམྤྲཏཾ སྭརྒཱཏ྄ པྲེཥིཏསྱ པཝིཏྲསྱཱཏྨནཿ སཧཱཡྻཱད྄ ཡུཥྨཏྶམཱིཔེ སུསཾཝཱདཔྲཙཱརཡིཏྲྀབྷིཿ པྲཱཀཱཤྱནྟ།
tatastai rviShayaiste yanna svAn kintvasmAn upakurvvantyetat teShAM nikaTe prAkAshyata| yAMshcha tAn viShayAn divyadUtA apyavanatashiraso nirIkShitum abhilaShanti te viShayAH sAmprataM svargAt preShitasya pavitrasyAtmanaH sahAyyAd yuShmatsamIpe susaMvAdaprachArayitR^ibhiH prAkAshyanta|
13 ཨཏཨེཝ ཡཱུཡཾ མནཿཀཊིབནྡྷནཾ ཀྲྀཏྭཱ པྲབུདྡྷཱཿ སནྟོ ཡཱིཤུཁྲཱིཥྚསྱ པྲཀཱཤསམཡེ ཡུཥྨཱསུ ཝརྟྟིཥྱམཱནསྱཱནུགྲཧསྱ སམྤཱུརྞཱཾ པྲཏྱཱཤཱཾ ཀུརུཏ།
ataeva yUyaM manaHkaTibandhanaM kR^itvA prabuddhAH santo yIshukhrIShTasya prakAshasamaye yuShmAsu varttiShyamAnasyAnugrahasya sampUrNAM pratyAshAM kuruta|
14 ཨཔརཾ པཱུཪྻྭཱིཡཱཛྙཱནཏཱཝསྠཱཡཱཿ ཀུཏྶིཏཱབྷིལཱཥཱཎཱཾ ཡོགྱམ྄ ཨཱཙཱརཾ ན ཀུཪྻྭནྟོ ཡུཥྨདཱཧྭཱནཀཱརཱི ཡཐཱ པཝིཏྲོ ྅སྟི
aparaM pUrvvIyAj nAnatAvasthAyAH kutsitAbhilAShANAM yogyam AchAraM na kurvvanto yuShmadAhvAnakArI yathA pavitro. asti
15 ཡཱུཡམཔྱཱཛྙཱགྲཱཧིསནྟཱནཱ ཨིཝ སཪྻྭསྨིན྄ ཨཱཙཱརེ ཏཱདྲྀཀ྄ པཝིཏྲཱ བྷཝཏ།
yUyamapyAj nAgrAhisantAnA iva sarvvasmin AchAre tAdR^ik pavitrA bhavata|
16 ཡཏོ ལིཁིཏམ྄ ཨཱསྟེ, ཡཱུཡཾ པཝིཏྲཱསྟིཥྛཏ ཡསྨཱདཧཾ པཝིཏྲཿ།
yato likhitam Aste, yUyaM pavitrAstiShThata yasmAdahaM pavitraH|
17 ཨཔརཉྩ ཡོ ཝིནཱཔཀྵཔཱཏམ྄ ཨེཀཻཀམཱནུཥསྱ ཀརྨྨཱནུསཱརཱད྄ ཝིཙཱརཾ ཀརོཏི ས ཡདི ཡུཥྨཱབྷིསྟཱཏ ཨཱཁྱཱཡཏེ ཏརྷི སྭཔྲཝཱསསྱ ཀཱལོ ཡུཥྨཱབྷི རྦྷཱིཏྱཱ ཡཱཔྱཏཱཾ།
apara ncha yo vinApakShapAtam ekaikamAnuShasya karmmAnusArAd vichAraM karoti sa yadi yuShmAbhistAta AkhyAyate tarhi svapravAsasya kAlo yuShmAbhi rbhItyA yApyatAM|
18 ཡཱུཡཾ ནིརརྠཀཱཏ྄ པཻཏྲྀཀཱཙཱརཱཏ྄ ཀྵཡཎཱིཡཻ རཱུཔྱསུཝརྞཱདིབྷི རྨུཀྟིཾ ན པྲཱཔྱ
yUyaM nirarthakAt paitR^ikAchArAt kShayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya
19 ནིཥྐལངྐནིརྨྨལམེཥཤཱཝཀསྱེཝ ཁྲཱིཥྚསྱ བཧུམཱུལྱེན རུདྷིརེཎ མུཀྟིཾ པྲཱཔྟཝནྟ ཨིཏི ཛཱནཱིཐ།
niShkala NkanirmmalameShashAvakasyeva khrIShTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|
20 ས ཛགཏོ བྷིཏྟིམཱུལསྠཱཔནཱཏ྄ པཱུཪྻྭཾ ནིཡུཀྟཿ ཀིནྟུ ཙརམདིནེཥུ ཡུཥྨདརྠཾ པྲཀཱཤིཏོ ྅བྷཝཏ྄།
sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito. abhavat|
21 ཡཏསྟེནཻཝ མྲྀཏགཎཱཏ྄ ཏསྱོཏྠཱཔཡིཏརི ཏསྨཻ གཽརཝདཱཏརི ཙེཤྭརེ ཝིཤྭསིཐ ཏསྨཱད྄ ཨཱིཤྭརེ ཡུཥྨཱཀཾ ཝིཤྭཱསཿ པྲཏྱཱཤཱ ཙཱསྟེ།
yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|
22 ཡཱུཡམ྄ ཨཱཏྨནཱ སཏྱམཏསྱཱཛྙཱགྲཧཎདྭཱརཱ ནིཥྐཔཊཱཡ བྷྲཱཏྲྀཔྲེམྣེ པཱཝིཏམནསོ བྷཱུཏྭཱ ནིརྨྨལཱནྟཿཀརཎཻཿ པརསྤརཾ གཱཌྷཾ པྲེམ ཀུརུཏ།
yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|
23 ཡསྨཱད྄ ཡཱུཡཾ ཀྵཡཎཱིཡཝཱིཪྻྱཱཏ྄ ནཧི ཀིནྟྭཀྵཡཎཱིཡཝཱིཪྻྱཱད྄ ཨཱིཤྭརསྱ ཛཱིཝནདཱཡཀེན ནིཏྱསྠཱཡིནཱ ཝཱཀྱེན པུནརྫནྨ གྲྀཧཱིཏཝནྟཿ། (aiōn g165)
yasmAd yUyaM kShayaNIyavIryyAt nahi kintvakShayaNIyavIryyAd Ishvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gR^ihItavantaH| (aiōn g165)
24 སཪྻྭཔྲཱཎཱི ཏྲྀཎཻསྟུལྱསྟཏྟེཛསྟྲྀཎཔུཥྤཝཏ྄། ཏྲྀཎཱནི པརིཤུཥྱཏི པུཥྤཱཎི ནིཔཏནྟི ཙ།
sarvvaprANI tR^iNaistulyastattejastR^iNapuShpavat| tR^iNAni parishuShyati puShpANi nipatanti cha|
25 ཀིནྟུ ཝཱཀྱཾ པརེཤསྱཱནནྟཀཱལཾ ཝིཏིཥྛཏེ། ཏདེཝ ཙ ཝཱཀྱཾ སུསཾཝཱདེན ཡུཥྨཱཀམ྄ ཨནྟིཀེ པྲཀཱཤིཏཾ། (aiōn g165)
kintu vAkyaM pareshasyAnantakAlaM vitiShThate| tadeva cha vAkyaM susaMvAdena yuShmAkam antike prakAshitaM| (aiōn g165)

< ༡ པིཏརཿ 1 >