< मथिः 10 >

1 अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
耶穌叫了十二個門徒來,給他們權柄,能趕逐污鬼,並醫治各樣的病症。
2 तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
這十二使徒的名:頭一個叫西門(又稱彼得),還有他兄弟安得烈,西庇太的兒子雅各和雅各的兄弟約翰,
3 तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
腓力和巴多羅買,多馬和稅吏馬太,亞勒腓的兒子雅各,和達太,
4 किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरे. अर्पयत्।
奮銳黨的西門,還有賣耶穌的加略人猶大。
5 एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज् नापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगर न्च न प्रविश्ये
耶穌差這十二個人去,吩咐他們說:「外邦人的路,你們不要走;撒馬利亞人的城,你們不要進;
6 इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।
寧可往以色列家迷失的羊那裏去。
7 गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।
隨走隨傳,說『天國近了!』
8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
醫治病人,叫死人復活,叫長大痲瘋的潔淨,把鬼趕出去。你們白白地得來,也要白白地捨去。
9 किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत।
腰袋裏不要帶金銀銅錢;
10 अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
行路不要帶口袋;不要帶兩件褂子,也不要帶鞋和柺杖。因為工人得飲食是應當的。
11 अपरं यूयं यत् पुरं य न्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।
你們無論進哪一城,哪一村,要打聽那裏誰是好人,就住在他家,直住到走的時候。
12 यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत।
進他家裏去,要請他的安。
13 यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।
那家若配得平安,你們所求的平安就必臨到那家;若不配得,你們所求的平安仍歸你們。
14 किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथा न्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
凡不接待你們、不聽你們話的人,你們離開那家,或是那城的時候,就把腳上的塵土跺下去。
15 युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
我實在告訴你們,當審判的日子,所多瑪和蛾摩拉所受的,比那城還容易受呢!」
16 पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
「我差你們去,如同羊進入狼群;所以你們要靈巧像蛇,馴良像鴿子。
17 नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
你們要防備人;因為他們要把你們交給公會 ,也要在會堂裏鞭打你們,
18 यूयं मन्नामहेतोः शास्तृणां राज् ना न्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
並且你們要為我的緣故被送到諸侯君王面前,對他們和外邦人作見證。
19 किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
你們被交的時候,不要思慮怎樣說話,或說甚麼話。到那時候,必賜給你們當說的話;
20 यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।
因為不是你們自己說的,乃是你們父的靈在你們裏頭說的。
21 सहजः सहजं तातः सुत न्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रो र्विपक्षीभूय तौ घातयिष्यन्ति।
弟兄要把弟兄,父親要把兒子,送到死地;兒女要與父母為敵,害死他們;
22 मन्नमहेतोः सर्व्वे जना युष्मान् ऋतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
並且你們要為我的名被眾人恨惡。惟有忍耐到底的必然得救。
23 तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेळेशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
有人在這城裏逼迫你們,就逃到那城裏去。我實在告訴你們,以色列的城邑,你們還沒有走遍,人子就到了。
24 गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्।
學生不能高過先生;僕人不能高過主人。
25 यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
學生和先生一樣,僕人和主人一樣,也就罷了。人既罵家主是別西卜,何況他的家人呢?」
26 किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्य न्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
「所以,不要怕他們;因為掩蓋的事沒有不露出來的,隱藏的事沒有不被人知道的。
27 यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
我在暗中告訴你們的,你們要在明處說出來;你們耳中所聽的,要在房上宣揚出來。
28 ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत। (Geenna g1067)
那殺身體、不能殺靈魂的,不要怕他們;惟有能把身體和靈魂都滅在地獄裏的,正要怕他。 (Geenna g1067)
29 द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
兩個麻雀不是賣一分銀子嗎?若是你們的父不許,一個也不能掉在地上;
30 युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
就是你們的頭髮也都被數過了。
31 अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
所以,不要懼怕,你們比許多麻雀還貴重!」
32 यो मनुजसाक्षान्माम ण्गीकुरुते तमहं स्वर्गस्थतातसाक्षाद ण्गीकरिष्ये।
「凡在人面前認我的,我在我天上的父面前也必認他;
33 पृथ्व्यामहं शान्तिं दातुमागतैति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
凡在人面前不認我的,我在我天上的父面前也必不認他。」
34 पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेस्मि।
「你們不要想我來是叫地上太平;我來並不是叫地上太平,乃是叫地上動刀兵。
35 ततः स्वस्वपरिवारएव नृशत्रु र्भविता।
因為我來是叫 人與父親生疏, 女兒與母親生疏, 媳婦與婆婆生疏。
36 यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
人的仇敵就是自己家裏的人。
37 यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेपि न मदर्हः।
「愛父母過於愛我的,不配作我的門徒;愛兒女過於愛我的,不配作我的門徒;
38 यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेपि न मदर्हः।
不背着他的十字架跟從我的,也不配作我的門徒。
39 यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
得着生命的,將要失喪生命;為我失喪生命的,將要得着生命。」
40 यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति।
「人接待你們就是接待我;接待我就是接待那差我來的。
41 यो भविष्यद्वादीति j नात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
人因為先知的名接待先知,必得先知所得的賞賜;人因為義人的名接待義人,必得義人所得的賞賜。
42 यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं क न्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न व न्चिष्यते।
無論何人,因為門徒的名,只把一杯涼水給這小子裏的一個喝,我實在告訴你們,這人不能不得賞賜。」

< मथिः 10 >