< लूकः 24 >

1 अथ सप्ताहप्रथमदिने. अतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः। 2 किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा 3 ताः प्रविश्य प्रभो र्देहमप्राप्य 4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ 5 तस्मात्ताः श ण्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ? 6 सोत्र नास्ति स उदस्थात्। 7 पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत। 8 तदा तस्य सा कथा तासां मनःसु जाता। 9 अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः। 10 मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः स ण्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः 11 किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्। 12 तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे। 13 तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ 14 तासां घटनानां कथामकथयतां 15 तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम 16 किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा। 17 स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः? 18 ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरे. अधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि? 19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणा न्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत् 20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः; 21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता|तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं। 22 अधिकन्त्वस्माकं स ण्गिनीनां कियत्स्त्रीणां मुखेभ्यो. असम्भववाक्यमिदं श्रुतं; 23 ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्। 24 ततोस्माकं कैश्चित् श्मशानमगम्यत ते. अपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्। 25 तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ; 26 एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या? 27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास। 28 अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते 29 तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ। 30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद त न्च भंक्त्वा ताभ्यां ददौ। 31 तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज् नतुः किन्तु स तयोः साक्षादन्तर्दधे। 32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थ न्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्? 33 तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां स ण्गिना न्च दर्शनं जातं। 34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च। 35 ततः पथः सर्व्वघटनायाः पूपभ न्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते। 36 इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच, 37 किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च। 38 स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः? 39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति। 40 इत्युक्त्वा स हस्तपादान् दर्शयामास। 41 ते. असम्भवं j नात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं कि न्चिदस्ति? 42 ततस्ते कियद्दग्धमत्स्यं मधु च ददुः 43 स तदादाय तेषां साक्षाद् बुभुजे 44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्। 45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्, 46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्य न्चेति लिपिरस्ति; 47 तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः, 48 एषु सर्व्वेषु यूयं साक्षिणः। 49 अपर न्च पश्यत पित्रा यत् प्रतिज् नातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत। 50 अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे 51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतो. अभवत्। 52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः। 53 ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवाद न्च कर्त्तम् आरेभिरे। इति॥

< लूकः 24 >