< इब्रिणः 5 >

1 यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषये. अर्थत उपहाराणां पापार्थकबलीना न्च दान नियुज्यते। 2 स चाज् नानां भ्रान्ताना न्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति। 3 एतस्मात् कारणाच्च यद्वत् लोकानां कृते तद्वद् आत्मकृते. अपि पापार्थकबलिदानं तेन कर्त्तव्यं। 4 स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते। 5 एवम्प्रकारेण ख्रीष्टो. अपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयो. असि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्। 6 तद्वद् अन्यगीते. अपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजको. असि सदातनः। (aiōn g165) 7 स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थना न्च कृत्वा तत्फलरूपिणीं श ण्कातो रक्षां प्राप्य च 8 यद्यपि पुत्रो. अभवत् तथापि यैरक्लिश्यत तैराज् नाग्रहणम् अशिक्षत। 9 इत्थं सिद्धीभूय निजाज् नाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो. अभवत्। (aiōnios g166) 10 तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः। 11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णइ र्युष्माभि र्दुर्गम्याः। 12 यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते। 13 यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति। 14 किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।

< इब्रिणः 5 >