< gAlAtinaH 5 >

1 khrIShTo. asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|
State, et nolite iterum iugo servitutis contineri.
2 pashyatAhaM paulo yuShmAn vadAmi yadi Chinnatvacho bhavatha tarhi khrIShTena kimapi nopakAriShyadhve|
Ecce ego Paulus dico vobis: quoniam si circumcidamini, Christus vobis nihil proderit.
3 aparaM yaH kashchit Chinnatvag bhavati sa kR^itsnavyavasthAyAH pAlanam IshvarAya dhArayatIti pramANaM dadAmi|
Testificor autem rursus omni homini circumcidenti se, quoniam debitor est universæ legis faciendæ.
4 yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|
Evacuati estis a Christo, qui in lege iustificamini: a gratia excidistis.
5 yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|
Nos enim spiritu ex fide, spem iustitiæ expectamus.
6 khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|
Nam in Christo Iesu neque circumcisio aliquid valet, neque præputium: sed fides, quæ per charitatem operatur.
7 pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kena bAdhAM prApya satyatAM na gR^ihlItha?
Currebatis bene: quis vos impedivit veritati non obedire?
8 yuShmAkaM sA mati ryuShmadAhvAnakAriNa IshvarAnna jAtA|
Persuasio hæc non est ex eo, qui vocat vos.
9 vikAraH kR^itsnashaktUnAM svalpakiNvena jasayate|
Modicum fermentum totam massam corrumpit.
10 yuShmAkaM mati rvikAraM na gamiShyatItyahaM yuShmAnadhi prabhunAshaMse; kintu yo yuShmAn vichAralayati sa yaH kashchid bhavet samuchitaM daNDaM prApsyati|
Ego confido in vobis in Domino, quod nihil aliud sapietis: qui autem conturbat vos, portabit iudicium, quicumque est ille.
11 parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|
Ego autem, fratres, si circumcisionem adhuc prædico: quid adhuc persecutionem patior? Ergo evacuatum est scandalum crucis.
12 ye janA yuShmAkaM chA nchalyaM janayanti teShAM Chedanameva mayAbhilaShyate|
Utinam et abscindantur qui vos conturbant.
13 he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|
Vos enim in libertatem vocati estis fratres: tantum ne libertatem in occasionem detis carnis, sed per charitatem Spiritus servite invicem.
14 yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAj nA kR^itsnAyA vyavasthAyAH sArasaMgrahaH|
Omnis enim lex in uno sermone impletur: Diliges proximum tuum sicut teipsum.
15 kintu yUyaM yadi parasparaM daMdashyadhve. ashAshyadhve cha tarhi yuShmAkam eko. anyena yanna grasyate tatra yuShmAbhiH sAvadhAnai rbhavitavyaM|
Quod si invicem mordetis, et comeditis: videte ne ab invicem consumamini.
16 ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|
Dico autem: Spiritu ambulate, et desideria carnis non perficietis.
17 yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|
Caro enim concupiscit adversus spiritum: spiritus autem adversus carnem: hæc enim sibi invicem adversantur: ut non quæcumque vultis, illa faciatis.
18 yUyaM yadyAtmanA vinIyadhve tarhi vyavasthAyA adhInA na bhavatha|
Quod si Spiritu ducimini, non estis sub lege.
19 aparaM paradAragamanaM veshyAgamanam ashuchitA kAmukatA pratimApUjanam
Manifesta sunt autem opera carnis: quæ sunt fornicatio, immunditia, impudicitia, luxuria,
20 indrajAlaM shatrutvaM vivAdo. antarjvalanaM krodhaH kalaho. anaikyaM
idolorum servitus, veneficia, inimicitiæ, contentiones, æmulationes, iræ, rixæ, dissensiones, sectæ,
21 pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye. adhikAraH kadAcha na lapsyate|
invidiæ, homicidia, ebrietates, comessationes, et his similia, quæ prædico vobis, sicut prædixi: quoniam qui talia agunt, regnum Dei non consequentur.
22 ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA
Fructus autem Spiritus est: charitas, gaudium, pax, patientia, benignitas, bonitas, longanimitas,
23 parimitabhojitvamityAdInyAtmanaH phalAni santi teShAM viruddhA kApi vyavasthA nahi|
mansuetudo, fides, modestia, continentia, castitas. Adversus huiusmodi non est lex.
24 ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|
Qui autem sunt Christi, carnem suam crucifixerunt cum vitiis, et concupiscentiis.
25 yadi vayam AtmanA jIvAmastarhyAtmikAchAro. asmAbhiH karttavyaH,
Si Spiritu vivimus, Spiritu et ambulemus.
26 darpaH parasparaM nirbhartsanaM dveShashchAsmAbhi rna karttavyAni|
Non efficiamur inanis gloriæ cupidi, invicem provocantes, invicem invidentes.

< gAlAtinaH 5 >