< 2 करिन्थिनः 11 >

1 यूयं ममाज् नानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां। 2 ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरे. अर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं। 3 किन्तु सर्पेण स्वखलतया यद्वद् हवा व न्चया न्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि। 4 अस्माभिरनाख्यापितो. अपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे। 5 किन्तु मुख्येभ्यः प्रेरितेभ्यो. अहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये। 6 मम वाक्पटुताया न्यूनत्वे सत्यपि j नानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे। 7 युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि? 8 युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्, 9 यदा च युष्मन्मध्ये. अव. अर्त्ते तदा ममार्थाभावे जाते युष्माकं को. अपि मया न पीडितः; यतो मम सो. अर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च। 10 ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते। 11 एतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति। 12 ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति। 13 तादृशा भाक्तप्रेरिताः प्रव न्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति। 14 तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति, 15 ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति। 16 अहं पुन र्वदामि को. अपि मां निर्ब्बोधं न मन्यतां कि न्च यद्यपि निर्ब्बोधो भवेयं तथापि यूयं निर्ब्बोधमिव मामनुगृह्य क्षणैकं यावत् ममात्मश्लाघाम् अनुजानीत। 17 एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव। 18 अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये। 19 बुद्धिमन्तो यूयं सुखेन निर्ब्बोधानाम् आचारं सहध्वे। 20 को. अपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे। 21 दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं। 22 ते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः। 23 ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्यो. अपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्यो. अप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्। 24 यिहूदीयैरहं प न्चकृत्व ऊनचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघात न्च प्रप्तवान्। 25 वारत्रयं पोतभ न्जनेन क्लिष्टो. अहम् अगाधसलिले दिनमेकं रात्रिमेका न्च यापितवान्। 26 बहुवारं यात्राभि र्नदीनां स ण्कटै र्दस्यूनां स ण्कटैः स्वजातीयानां स ण्कटै र्भिन्नजातीयानां स ण्कटै र्नगरस्य स ण्कटै र्मरुभूमेः स ण्कटै सागरस्य स ण्कटै र्भाक्तभ्रातृणां स ण्कटैश्च 27 परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्या न्चाहं कालं यापितवान्। 28 तादृशं नैमित्तिकं दुःखं विनाहं प्रतिदिनम् आकुलो भवामि सर्व्वासां समितीनां चिन्ता च मयि वर्त्तते। 29 येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति? 30 यदि मया श्लाघितव्यं तर्हि स्वदुर्ब्बलतामधि श्लाघिष्ये। 31 मया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयो. अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति। (aiōn g165) 32 दम्मेषकनगरे. अरिताराजस्य कार्य्याध्यक्षो मां धर्त्तुम् इच्छन् यदा सैन्यैस्तद् दम्मेषकनगरम् अरक्षयत् 33 तदाहं लोकैः पिटकमध्ये प्राचीरगवाक्षेणावरोहितस्तस्य करात् त्राणं प्रापं।

< 2 करिन्थिनः 11 >