< 1 तीमथियः 1 >

1 अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज् नानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति। 2 अस्माकं तात ईश्वरो. अस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्ति न्च कुर्य्यास्तां। 3 माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम् 4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टो. अभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते। 5 उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम। 6 केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनो. अभवन्, 7 यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति। 8 सा व्यवस्था यदि योग्यरूपेण गृह्यते तर्ह्युत्तमा भवतीति वयं जानीमः। 9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको. अवाध्यो दुष्टः पापिष्ठो. अपवित्रो. अशुचिः पितृहन्ता मातृहन्ता नरहन्ता 10 वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा, 11 तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् कि न्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा j नातव्यं। 12 मह्यं शक्तिदाता यो. अस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि। 13 यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो. अमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज् नानेन मया कृतमिति हेतोरहं तेनानुकम्पितो. अभवं। 14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितो. अस्मत्प्रभोरनुग्रहो. अतीव प्रचुरो. अभत्। 15 पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णो. अभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च। 16 तेषां पापिनां मध्ये. अहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्। (aiōnios g166) 17 अनादिरक्षयो. अदृश्यो राजा यो. अद्वितीयः सर्व्वज् न ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। Amen। (aiōn g165) 18 he putra तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायो. अयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि 19 विश्वासं सत्संवेद न्च धारयसि च। अनयोः परित्यागात् केषा न्चिद् विश्वासतरी भग्नाभवत्। 20 हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।

< 1 तीमथियः 1 >