< 1 karinthinaH 15 >

1 he bhrAtaraH, yaH susaMvAdo mayA yuShmatsamIpe nivedito yUya ncha yaM gR^ihItavanta Ashritavantashcha taM puna ryuShmAn vij nApayAmi|
Bet es jums daru zināmu, brāļi, to evaņģēliju, ko jums esmu pasludinājis, ko jūs arī esat pieņēmuši, kurā jūs arī stāvat,
2 yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|
Caur ko jūs arī mūžīgi dzīvosiet, ja to paturat tādā prātā, kādā es jums to esmu pasludinājis; - ja tikai neesat velti ticējuši.
3 yato. ahaM yad yat j nApitastadanusArAt yuShmAsu mukhyAM yAM shikShAM samArpayaM seyaM, shAstrAnusArAt khrIShTo. asmAkaM pApamochanArthaM prANAn tyaktavAn,
Jo mācīdams visu papriekš esmu devis, ko es arī esmu dabūjis, ka Kristus par mūsu grēkiem ir nomiris pēc tiem rakstiem,
4 shmashAne sthApitashcha tR^itIyadine shAstrAnusArAt punarutthApitaH|
Un ka Tas ir aprakts, un ka Tas trešā dienā uzmodināts pēc tiem rakstiem,
5 sa chAgre kaiphai tataH paraM dvAdashashiShyebhyo darshanaM dattavAn|
Un ka Tas ir redzēts no Kefasa, pēc no tiem divpadsmit.
6 tataH paraM pa nchashatAdhikasaMkhyakebhyo bhrAtR^ibhyo yugapad darshanaM dattavAn teShAM kechit mahAnidrAM gatA bahutarAshchAdyApi varttante|
Un pēc Tas ir redzēts no vairāk nekā piecsimt brāļiem vienā reizē, no kuriem vēl daudz dzīvi un citi arī aizmiguši.
7 tadanantaraM yAkUbAya tatpashchAt sarvvebhyaH preritebhyo darshanaM dattavAn|
Pēc Tas ir redzēts no Jēkaba, pēc no visiem apustuļiem.
8 sarvvasheShe. akAlajAtatulyo yo. ahaM, so. ahamapi tasya darshanaM prAptavAn|
Pēc visiem šiem Tas arī redzēts no manis, kā no kāda nelaikā dzimuša bērna.
9 Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|
Jo es esmu tas vismazākais no tiem apustuļiem un neesmu cienīgs, ka mani sauc par apustuli, tāpēc ka es Dieva draudzi esmu vajājis.
10 yAdR^isho. asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|
Bet no Dieva žēlastības esmu, kas es esmu, un Viņa žēlastība pie manis nav bijusi veltīga, bet es esmu vairāk strādājis nekā tie visi, tomēr ne es, bet Dieva žēlastība, kas ir ar mani.
11 ataeva mayA bhavet tai rvA bhavet asmAbhistAdR^ishI vArttA ghoShyate saiva cha yuShmAbhi rvishvAsena gR^ihItA|
Tad nu lai būtu vai es, vai viņi, tā mēs sludinājam, un tā jūs esat ticējuši.
12 mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?
Ja nu Kristus top sludināts, ka Tas no miroņiem ir uzmodināts, kā tad citi jūsu starpā saka, ka miroņu augšāmcelšanās neesot?
13 mR^itAnAm utthiti ryadi na bhavet tarhi khrIShTo. api notthApitaH
Bet ja miroņu augšāmcelšanās nav, tad arī Kristus nav augšāmcēlies.
14 khrIShTashcha yadyanutthApitaH syAt tarhyasmAkaM ghoShaNaM vitathaM yuShmAkaM vishvAso. api vitathaH|
Un ja Kristus nav augšāmcēlies, tad mūsu sludināšana ir veltīga, un jūsu ticība arīdzan veltīga;
15 vaya ncheshvarasya mR^iShAsAkShiNo bhavAmaH, yataH khrIShTa stenotthApitaH iti sAkShyam asmAbhirIshvaramadhi dattaM kintu mR^itAnAmutthiti ryadi na bhavet tarhi sa tena notthApitaH|
Un mēs arī topam atrasti nepatiesīgi Dieva liecinieki; jo mēs esam liecinājuši pret Dievu, ka Viņš Kristu ir uzmodinājis, ko Viņš nav uzmodinājis, ja miroņi netop uzmodināti.
16 yato mR^itAnAmutthiti ryati na bhavet tarhi khrIShTo. apyutthApitatvaM na gataH|
Jo ja miroņi netop uzmodināti, tad arī Kristus nav uzmodināts.
17 khrIShTasya yadyanutthApitaH syAt tarhi yuShmAkaM vishvAso vitathaH, yUyam adyApi svapApeShu magnAstiShThatha|
Un ja Kristus nav uzmodināts, tad jūsu ticība ir veltīga; tad jūs vēl esat iekš saviem grēkiem;
18 aparaM khrIShTAshritA ye mAnavA mahAnidrAM gatAste. api nAshaM gatAH|
Tad arīdzan tie ir pazuduši, kas iekš Kristus aizmiguši.
19 khrIShTo yadi kevalamihaloke. asmAkaM pratyAshAbhUmiH syAt tarhi sarvvamartyebhyo vayameva durbhAgyAH|
Ja vien šinī dzīvībā cerējam uz Kristu, tad esam jo nožēlojami pār visiem cilvēkiem.
20 idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|
Bet nu Kristus ir uzmodināts no miroņiem, Viņš tas pirmais ir tapis no tiem, kas ir aizmiguši.
21 yato yadvat mAnuShadvArA mR^ityuH prAdurbhUtastadvat mAnuShadvArA mR^itAnAM punarutthitirapi pradurbhUtA|
Jo kad caur vienu cilvēku nāve, tad arī caur vienu cilvēku miroņu augšāmcelšanās.
22 AdamA yathA sarvve maraNAdhInA jAtAstathA khrIShTena sarvve jIvayiShyante|
Jo tā kā iekš Ādama visi mirst, tāpat arī iekš Kristus visi taps dzīvi darīti.
23 kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|
Bet ikviens savā kārtā: tas pirmais ir Kristus, pēc tie, kas Kristum pieder pie Viņa atnākšanas.
24 tataH param anto bhaviShyati tadAnIM sa sarvvaM shAsanam adhipatitvaM parAkrama ncha luptvA svapitarIshvare rAjatvaM samarpayiShyati|
Pēc tam tas gals, kad Viņš nodos to valstību Dievam Tam Tēvam, kad Viņš iznīcinās visu valdību un visu varu un spēku.
25 yataH khrIShTasya ripavaH sarvve yAvat tena svapAdayoradho na nipAtayiShyante tAvat tenaiva rAjatvaM karttavyaM|
Jo Viņam pienākas valdīt, tiekams Viņš visus ienaidniekus būs licis Sev apakš kājām.
26 tena vijetavyo yaH sheSharipuH sa mR^ityureva|
Tas pēdīgais ienaidnieks, kas taps izdeldēts, ir nāve.
27 likhitamAste sarvvANi tasya pAdayo rvashIkR^itAni| kintu sarvvANyeva tasya vashIkR^itAnItyukte sati sarvvANi yena tasya vashIkR^itAni sa svayaM tasya vashIbhUto na jAta iti vyaktaM|
Jo Tas Viņam visu ir licis apakš kājām, tomēr kad saka, ka viss Viņam padots, tad protams, ka bez Tā, kas Viņam visu padevis.
28 sarvveShu tasya vashIbhUteShu sarvvANi yena putrasya vashIkR^itAni svayaM putro. api tasya vashIbhUto bhaviShyati tata IshvaraH sarvveShu sarvva eva bhaviShyati|
Bet kad Viņam viss būs padots, tad arī pats Tas Dēls taps padots Tam, kas Viņam visu ir padevis, lai Dievs ir viss iekš visiem.
29 aparaM paretalokAnAM vinimayena ye majjyante taiH kiM lapsyate? yeShAM paretalokAnAm utthitiH kenApi prakAreNa na bhaviShyati teShAM vinimayena kuto majjanamapi taira NgIkriyate?
Jo ko tie darīs, kas par miroņiem top kristīti, ja miroņi nemaz netop uzmodināti? Kādēļ tad tie par miroņiem top kristīti?
30 vayamapi kutaH pratidaNDaM prANabhItim a NgIkurmmahe?
Kādēļ arī mēs ikstundas esam briesmās?
31 asmatprabhunA yIshukhrIShTena yuShmatto mama yA shlAghAste tasyAH shapathaM kR^itvA kathayAmi dine dine. ahaM mR^ityuM gachChAmi|
Es mirstu ikdienas, - tik tiešām, ka jūs, brāļi, esat mans gods iekš Kristus Jēzus, mūsu Kunga.
32 iphiShanagare vanyapashubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kR^itaM tarhi tena mama ko lAbhaH? mR^itAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne. adya shvastu mR^ityu rbhaviShyati|
Ja es pēc cilvēku prāta Efesū esmu kāvies ar zvēriem, kas man no tā atlec, ja miroņi netop uzmodināti? Ēdīsim un dzersim, jo rītu mēs mirsim.
33 ityanena dharmmAt mA bhraMshadhvaM| kusaMsargeNa lokAnAM sadAchAro vinashyati|
Nepieviļaties! Ļaunas sabiedrības samaitā labus tikumus.
34 yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke. api vidyante yuShmAkaM trapAyai mayedaM gadyate|
Uzmostaties it no tiesas un negrēkojiet; jo citiem nav Dieva atzīšanas, to es saku jums par kaunu.
35 aparaM mR^italokAH katham utthAsyanti? kIdR^ishaM vA sharIraM labdhvA punareShyantIti vAkyaM kashchit prakShyati|
Bet ja kāds saka: kā tad miroņi top uzmodināti? Un kādā miesā tie nāk?
36 he aj na tvayA yad bIjam upyate tad yadi na mriyeta tarhi na jIvayiShyate|
Tu nesapraša, ko tu sēji, tas nepaliek atkal dzīvs, ja tas nemirst.
37 yayA mUrttyA nirgantavyaM sA tvayA nopyate kintu shuShkaM bIjameva; tachcha godhUmAdInAM kimapi bIjaM bhavituM shaknoti|
Un ko tu sēji, nav tā miesa, kas celsies, bet tikai grauds, vai nu kviešu, vai cits kāds.
38 IshvareNeva yathAbhilAShaM tasmai mUrtti rdIyate, ekaikasmai bIjAya svA svA mUrttireva dIyate|
Bet Dievs tam dod tādu miesu, kādu Viņš grib, un ikkatrai sēklai savu īpašu miesu.
39 sarvvANi palalAni naikavidhAni santi, manuShyapashupakShimatsyAdInAM bhinnarUpANi palalAni santi|
Ne ikkatra miesa ir vienāda miesa; bet savāda ir cilvēku miesa un savāda lopu un savāda zivju un savāda putnu miesa.
40 aparaM svargIyA mUrttayaH pArthivA mUrttayashcha vidyante kintu svargIyAnAm ekarUpaM tejaH pArthivAnA ncha tadanyarUpaM tejo. asti|
Un ir gan debesu lietas un ir gan zemes lietas; bet savāda godība ir debesu lietām un savāda zemes lietām,
41 sUryyasya teja ekavidhaM chandrasya tejastadanyavidhaM tArANA ncha tejo. anyavidhaM, tArANAM madhye. api tejasastAratamyaM vidyate|
Cits spožums ir saulei, un cits spožums mēnesim, un cits spožums zvaigznēm; jo viena zvaigzne ir spožāka pār otru.
42 tatra likhitamAste yathA, ‘AdipuruSha Adam jIvatprANI babhUva, ` kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|
Tāpat arī būs miroņu augšāmcelšanās. Sēts top iekš satrūdēšanas un top uzmodināts iekš nesatrūdēšanas;
43 yad upyate tat tuchChaM yachchotthAsyati tad gauravAnvitaM; yad upyate tannirbbalaM yachchotthAsyati tat shaktiyuktaM|
Sēts top iekš negodības un top uzmodināts iekš godības; sēts top iekš vājības un top uzmodināts iekš spēka.
44 yat sharIram upyate tat prANAnAM sadma, yachcha sharIram utthAsyati tad AtmanaH sadma| prANasadmasvarUpaM sharIraM vidyate, AtmasadmasvarUpamapi sharIraM vidyate|
Sēta top dabīga miesa, uzmodināta garīga miesa. Jo kā ir dabīga miesa, ir arī garīga miesa.
45 tatra likhitamAste yathA, AdipuruSha Adam jIvatprANI babhUva, kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|
Tāpat arīdzan ir rakstīts: tas pirmais cilvēks, Ādams, ir palicis par dzīvu dvēseli, tas pēdīgais Ādams par garu, kas dzīvu dara.
46 Atmasadma na prathamaM kintu prANasadmaiva tatpashchAd Atmasadma|
Bet tā garīgā miesa nav tā pirmā, bet tā dabīgā, pēc tam tā garīgā.
47 AdyaH puruShe mR^ida utpannatvAt mR^iNmayo dvitIyashcha puruShaH svargAd AgataH prabhuH|
Tas pirmais cilvēks ir no zemes, no pīšļiem, tas otrais cilvēks ir Tas Kungs no debesīm.
48 mR^iNmayo yAdR^isha AsIt mR^iNmayAH sarvve tAdR^ishA bhavanti svargIyashcha yAdR^isho. asti svargIyAH sarvve tAdR^ishA bhavanti|
Kāds tas, kas no pīšļiem, tādi pat arīdzan tie no pīšļiem, un kāds Tas debešķīgais, tādi pat arī tie debešķīgie.
49 mR^iNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiShyate|
Un tā kā esam nesuši tā ģīmi, kas no pīšļiem, tā arī nesīsim Tā ģīmi, kas no debesīm.
50 he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|
Bet to es saku, brāļi, ka miesa un asinis Dieva valstību nevar iemantot, nedz iznīcība iemantos neiznīcību.
51 pashyatAhaM yuShmabhyaM nigUDhAM kathAM nivedayAmi|
Redzi, es jums saku noslēpumu: mēs gan visi neaizmigsim, bet visi tapsim pārvērsti,
52 sarvvairasmAbhi rmahAnidrA na gamiShyate kintvantimadine tUryyAM vAditAyAm ekasmin vipale nimiShaikamadhye sarvvai rUpAntaraM gamiShyate, yatastUrI vAdiShyate, mR^italokAshchAkShayIbhUtA utthAsyanti vaya ncha rUpAntaraM gamiShyAmaH|
It piepeši, acumirklī, pie pēdīgās bazūnes skaņas. Jo tā bazūne skanēs un miroņi taps uzmodināti nesatrūdami un mēs tapsim pārvērsti.
53 yataH kShayaNIyenaitena sharIreNAkShayatvaM parihitavyaM, maraNAdhInenaitena dehena chAmaratvaM parihitavyaM|
Jo šim, kas ir satrūdams, būs apvilkt nesatrūdēšanu, un šim mirstamam būs apvilkt nemirstību.
54 etasmin kShayaNIye sharIre. akShayatvaM gate, etasman maraNAdhIne dehe chAmaratvaM gate shAstre likhitaM vachanamidaM setsyati, yathA, jayena grasyate mR^ityuH|
Un kad tas, kas iznīcīgs, apvilks neiznīcību, un tas, kas mirstams, apvilks nemirstību, tad tas vārds notiks, kas ir rakstīts: nāve ir aprīta uzvarēšanā!
55 mR^ityo te kaNTakaM kutra paraloka jayaH kka te|| (Hadēs g86)
Nāve, kur ir tavs dzelonis? Elle, kur ir tava uzvarēšana? (Hadēs g86)
56 mR^ityoH kaNTakaM pApameva pApasya cha balaM vyavasthA|
Bet nāves dzelonis ir grēks, un grēka spēks ir bauslība.
57 Ishvarashcha dhanyo bhavatu yataH so. asmAkaM prabhunA yIshukhrIShTenAsmAn jayayuktAn vidhApayati|
Bet pateicība Dievam, kas mums to uzvarēšanu devis caur mūsu Kungu Jēzu Kristu.
58 ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|
Tad nu, mani mīļie brāļi, esiet pastāvīgi, nešaubīgi, pilnīgi iekš Tā Kunga darba vienmēr, zinādami, ka jūsu darbs nav veltīgs iekš Tā Kunga.

< 1 karinthinaH 15 >