< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Vi som äro starka äro pliktiga att bära de svagas skröpligheter och att icke leva oss själva till behag.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
Var och en av oss må leva sin nästa till behag, honom till fromma och honom till uppbyggelse.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Kristus levde ju icke sig själv till behag, utan med honom skedde såsom det är skrivet: "Dina smädares smädelser hava fallit över mig."
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Ty allt vad som fordom har blivit skrivet, det är skrivet oss till undervisning, för att vi, genom ståndaktighet och genom den tröst som skrifterna giva, skola bevara vårt hopp.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
Och ståndaktighetens och tröstens Gud give eder att vara ens till sinnes med varandra i Kristi Jesu efterföljelse,
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
så att I endräktigt och med en mun prisen vår Herres, Jesu Kristi, Gud och Fader.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
Därför må den ene av eder vänligt upptaga den andre, såsom Kristus, Gud till ära, har upptagit eder.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Vad jag vill säga är detta: För de omskurna har Kristus blivit en tjänare, till ett vittnesbörd om Guds sannfärdighet, för att bekräfta de löften som hade givits åt fäderna;
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
hedningarna åter hava fått prisa Gud för hans barmhärtighets skull. Så är ock skrivet: "Fördenskull vill jag prisa dig bland hedningarna och lovsjunga ditt namn."
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
Och åter heter det: "Jublen, I hedningar, med hans folk";
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
så ock: "Loven Herren, alla hedningar, ja, honom prise alla folk."
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
Så säger ock Esaias: "Telningen från Jessais rot skall komma, ja, han som skall stå upp för att råda över hedningarna; på honom skola hedningarna hoppas."
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
Men hoppets Gud uppfylle eder med all glädje och frid i tron, så att I haven ett överflödande hopp i den helige Andes kraft.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
Jag är väl redan nu viss om att I, mina bröder, av eder själva ären fulla av godhet, uppfyllda med all kunskap, i stånd jämväl att förmana varandra.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Dock har jag, på ett delvis något dristigt sätt, skrivit till eder med ytterligare påminnelser, detta i kraft av den nåd som har blivit mig given av Gud:
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
att jag nämligen skall förrätta Kristi Jesu tjänst bland hedningarna och vara en prästerlig förvaltare av Guds evangelium, så att hedningarna bliva ett honom välbehagligt offer, helgat i den helige Ande.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
Alltså är det i Kristus Jesus som jag har något att berömma mig av i fråga om min tjänst inför Gud.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
Ty jag skall icke drista mig att orda om något annat än vad Kristus, för att göra hedningarna lydaktiga, har verkat genom mig, med ord och med gärning,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
genom kraften i tecken och under, genom Andens kraft. Så har jag, från Jerusalem och runt omkring ända till Illyrien, överallt förkunnat evangelium om Kristus.
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
Och jag har härvid satt min ära i att icke förkunna evangelium, där Kristi namn redan var känt, ty jag ville icke bygga på en annans grundval;
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
utan så har skett, som skrivet är: "De för vilka intet har varit förkunnat om honom skola få se, och de som intet hava hört skola förstå."
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
Det är också härigenom som jag så många gånger har blivit förhindrad att komma till eder.
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
Men då jag nu icke mer har något att uträtta i dessa trakter och under ganska många år har längtat efter att komma till eder,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
vill jag besöka eder, när jag begiver mig till Spanien. Jag hoppas nämligen att på genomresan få se eder och att därefter av eder bliva utrustad för färden dit, sedan jag först i någon mån har fått min längtan efter eder stillad.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
Men nu far jag till Jerusalem med understöd åt de heliga.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
Macedonien och Akaja hava nämligen känt sig manade att göra ett sammanskott åt dem bland de heliga i Jerusalem, som leva i fattigdom.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Ja, därtill hava de känt sig manade; de stå också i skuld hos dem. Ty om hedningarna hava fått del i deras andliga goda, så äro de å sin sida skyldiga att vara dem till tjänst med sitt lekamliga goda. --
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
När jag så har fullgjort detta och lämnat i deras händer vad som har blivit insamlat, ämnar jag därifrån begiva mig till Spanien och taga vägen genom eder stad.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
Och jag vet, att när jag kommer till eder, kommer jag med Kristi välsignelse i fullt mått.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Och nu uppmanar jag eder, mina bröder, vid vår Herre Jesus Kristus och vid vår kärlek i Anden, att bistå mig i min kamp, genom att bedja för mig till Gud,
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
att jag må bliva frälst undan de ohörsamma i Judeen, och att det understöd som jag för med mig till Jerusalem må bliva väl mottaget av de heliga.
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
Så skall jag, om Gud vill, med glädje komma till eder och vederkvicka mig tillsammans med eder.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
Fridens Gud vare med eder alla. Amen.

< rōmiṇaḥ 15 >