< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Dužni smo dakle mi jaki slabosti slabijeh nositi, i ne sebi ugaðati.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
I svaki od vas da ugaða bližnjemu na dobro za dobar ugled.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Jer i Hristos ne ugodi sebi, nego kao što je pisano: ruženja onijeh koji tebe ruže padoše na me.
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Jer što se naprijed napisa za našu se nauku napisa, da trpljenjem i utjehom pisma nad imamo.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
A Bog trpljenja i utjehe da vam da da složno mislite meðu sobom po Hristu Isusu,
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
Da jednodušno jednijem ustima slavite Boga i oca Gospoda našega Isusa Hrista.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
Zato primajte jedan drugoga kao što i Hristos primi vas na slavu Božiju.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Ali kažem da je Isus Hristos bio sluga obrezanja istine radi Božije, da utvrdi obeæanje ocevima,
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
A neznabošci po milosti da proslave Boga, kao što stoji napisano: zato æu te hvaliti meðu neznabošcima, Gospode, i pjevaæu ime tvoje.
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
I opet govori: veselite se neznabošci s narodom njegovijem.
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
I opet: hvalite Gospoda svi neznabošci, i slavite ga svi narodi.
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
I opet Isaija govori: biæe korijen Jesejev, i koji ustane da vlada nad neznabošcima u onoga æe se uzdati neznabošci.
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
A Bog nada da ispuni vas svake radosti i mira u vjeri, da imate izobilje u nadu silom Duha svetoga.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
A ja sam i sam uvjeren za vas, braæo, da ste i vi sami puni blagodati, napunjeni svakoga razuma, da možete druge nauèiti.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Ali vam opet, braæo, slobodno pisah nekoliko da vam napomenem radi blagodati koja mi je dana od Boga,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
Da budem sluga Isusa Hrista u neznabošcima, da služim jevanðelju Božijemu, da budu neznabošci prinos povoljan i osveæen Duhom svetijem.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
Imam dakle hvalu u Hristu Isusu kod Boga.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
Jer ne smijem govoriti što koje Hristos ne uèini kroza me za poslušanje neznabožaca rijeèju i djelom,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
U sili znaka i èudesa silom Duha Božijega; tako da od Jerusalima i naokolo tja do Ilirika napunih jevanðeljem Hristovijem.
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
I tako se potrudih da propovjedim jevanðelje ne gdje se spominjaše Hristos, da na tuðoj zakopini ne zidam;
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
Nego kao što je pisano: kojima se ne javi za njega, vidjeæe; i koji ne èuše razumjeæe.
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
To me i zadrža mnogo puta da ne doðem k vama.
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
A sad više ne imajuæi mjesta u ovijem zemljama, a imajuæi želju od mnogo godina da doðem k vama,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
Ako poðem u Španjolsku, doæi æu vam; jer se nadam da æu tuda proæi i vas vidjeti, i vi æete me otpratiti onamo kad se najprije nekoliko nasitim vas.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
A sad idem u Jerusalim služeæi svetima.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
Jer Maæedonija i Ahaja uèiniše dragovoljno neku porezu za siromahe svete koji žive u Jerusalimu.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Oni uèiniše dragovoljno, a i dužni su im; jer kad neznabošci dobiše dijel u njihovijem duhovnijem imanjima, dužni su i oni njima u tjelesnima poslužiti.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
Kad ovo dakle svršim, i ovaj im plod zapeèatim, poæi æu preko vas u Španjolsku.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
A znam da kad doðem k vama, doæi æu s obilnijem blagoslovom jevanðelja Hristova.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Ali vas molim, braæo, zaradi Gospoda našega Isusa Hrista, i zaradi ljubavi Duha, pomozite mi u molitvama za me k Bogu;
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
Da se izbavim od onijeh koji se protive u Judeji, i da služba moja za Jerusalim bude po volji svetima;
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
Da s radošæu doðem k vama, s voljom Božijom, i da se razveselim s vama.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
A Bog mira sa svima vama. Amin.

< rōmiṇaḥ 15 >