< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
বলৱদ্ভিৰস্মাভি ৰ্দুৰ্ব্বলানাং দৌৰ্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচাৰ আচৰিতৱ্যঃ|
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
অস্মাকম্ একৈকো জনঃ স্ৱসমীপৱাসিনো হিতাৰ্থং নিষ্ঠাৰ্থঞ্চ তস্যৈৱেষ্টাচাৰম্ আচৰতু|
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
যতঃ খ্ৰীষ্টোঽপি নিজেষ্টাচাৰং নাচৰিতৱান্, যথা লিখিতম্ আস্তে, ৎৱন্নিন্দকগণস্যৈৱ নিন্দাভি ৰ্নিন্দিতোঽস্ম্যহং|
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
অপৰঞ্চ ৱযং যৎ সহিষ্ণুতাসান্ত্ৱনযো ৰ্জনকেন শাস্ত্ৰেণ প্ৰত্যাশাং লভেমহি তন্নিমিত্তং পূৰ্ৱ্ৱকালে লিখিতানি সৰ্ৱ্ৱৱচনান্যস্মাকম্ উপদেশাৰ্থমেৱ লিলিখিৰে|
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
সহিষ্ণুতাসান্ত্ৱনযোৰাকৰো য ঈশ্ৱৰঃ স এৱং কৰোতু যৎ প্ৰভু ৰ্যীশুখ্ৰীষ্ট ইৱ যুষ্মাকম্ একজনোঽন্যজনেন সাৰ্দ্ধং মনস ঐক্যম্ আচৰেৎ;
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
যূযঞ্চ সৰ্ৱ্ৱ একচিত্তা ভূৎৱা মুখৈকেনেৱাস্মৎপ্ৰভুযীশুখ্ৰীষ্টস্য পিতুৰীশ্ৱৰস্য গুণান্ কীৰ্ত্তযেত|
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
অপৰম্ ঈশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং খ্ৰীষ্টো যথা যুষ্মান্ প্ৰত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্ৰতিগৃহ্লাতু|
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পৰিগাস্যামি তৱ নাম্নি পৰেশ্ৱৰ||
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
তস্য দযালুৎৱাচ্চ ভিন্নজাতীযা যদ্ ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযেযুস্তদৰ্থং যীশুঃ খ্ৰীষ্টস্ত্ৱক্ছেদনিযমস্য নিঘ্নোঽভৱদ্ ইত্যহং ৱদামি| যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পৰিগাস্যামি তৱ নাম্নি পৰেশ্ৱৰ||
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
১০অপৰমপি লিখিতম্ আস্তে, হে অন্যজাতযো যূযং সমং নন্দত তজ্জনৈঃ|
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
১১পুনশ্চ লিখিতম্ আস্তে, হে সৰ্ৱ্ৱদেশিনো যূযং ধন্যং ব্ৰূত পৰেশ্ৱৰং| হে তদীযনৰা যূযং কুৰুধ্ৱং তৎপ্ৰশংসনং||
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
১২অপৰ যীশাযিযোঽপি লিলেখ, যীশযস্য তু যৎ মূলং তৎ প্ৰকাশিষ্যতে তদা| সৰ্ৱ্ৱজাতীযনৃণাঞ্চ শাসকঃ সমুদেষ্যতি| তত্ৰান্যদেশিলোকৈশ্চ প্ৰত্যাশা প্ৰকৰিষ্যতে||
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
১৩অতএৱ যূযং পৱিত্ৰস্যাত্মনঃ প্ৰভাৱাদ্ যৎ সম্পূৰ্ণাং প্ৰত্যাশাং লপ্স্যধ্ৱে তদৰ্থং তৎপ্ৰত্যাশাজনক ঈশ্ৱৰঃ প্ৰত্যযেন যুষ্মান্ শান্ত্যানন্দাভ্যাং সম্পূৰ্ণান্ কৰোতু|
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
১৪হে ভ্ৰাতৰো যূযং সদ্ভাৱযুক্তাঃ সৰ্ৱ্ৱপ্ৰকাৰেণ জ্ঞানেন চ সম্পূৰ্ণাঃ পৰস্পৰোপদেশে চ তৎপৰা ইত্যহং নিশ্চিতং জানামি,
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
১৫তথাপ্যহং যৎ প্ৰগল্ভতৰো ভৱন্ যুষ্মান্ প্ৰবোধযামি তস্যৈকং কাৰণমিদং|
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
১৬ভিন্নজাতীযাঃ পৱিত্ৰেণাত্মনা পাৱিতনৈৱেদ্যৰূপা ভূৎৱা যদ্ গ্ৰাহ্যা ভৱেযুস্তন্নিমিত্তমহম্ ঈশ্ৱৰস্য সুসংৱাদং প্ৰচাৰযিতুং ভিন্নজাতীযানাং মধ্যে যীশুখ্ৰীষ্টস্য সেৱকৎৱং দানং ঈশ্ৱৰাৎ লব্ধৱানস্মি|
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
১৭ঈশ্ৱৰং প্ৰতি যীশুখ্ৰীষ্টেন মম শ্লাঘাকৰণস্য কাৰণম্ আস্তে|
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
১৮ভিন্নদেশিন আজ্ঞাগ্ৰাহিণঃ কৰ্ত্তুং খ্ৰীষ্টো ৱাক্যেন ক্ৰিযযা চ, আশ্চৰ্য্যলক্ষণৈশ্চিত্ৰক্ৰিযাভিঃ পৱিত্ৰস্যাত্মনঃ প্ৰভাৱেন চ যানি কৰ্ম্মাণি মযা সাধিতৱান্,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
১৯কেৱলং তান্যেৱ ৱিনান্যস্য কস্যচিৎ কৰ্ম্মণো ৱৰ্ণনাং কৰ্ত্তুং প্ৰগল্ভো ন ভৱামি| তস্মাৎ আ যিৰূশালম ইল্লূৰিকং যাৱৎ সৰ্ৱ্ৱত্ৰ খ্ৰীষ্টস্য সুসংৱাদং প্ৰাচাৰযং|
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
২০অন্যেন নিচিতাযাং ভিত্তাৱহং যন্ন নিচিনোমি তন্নিমিত্তং যত্ৰ যত্ৰ স্থানে খ্ৰীষ্টস্য নাম কদাপি কেনাপি ন জ্ঞাপিতং তত্ৰ তত্ৰ সুসংৱাদং প্ৰচাৰযিতুম্ অহং যতে|
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
২১যাদৃশং লিখিতম্ আস্তে, যৈ ৰ্ৱাৰ্ত্তা তস্য ন প্ৰাপ্তা দৰ্শনং তৈস্তু লপ্স্যতে| যৈশ্চ নৈৱ শ্ৰুতং কিঞ্চিৎ বোদ্ধুং শক্ষ্যন্তি তে জনাঃ||
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
২২তস্মাদ্ যুষ্মৎসমীপগমনাদ্ অহং মুহুৰ্মুহু ৰ্নিৱাৰিতোঽভৱং|
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
২৩কিন্ত্ৱিদানীম্ অত্ৰ প্ৰদেশেষু মযা ন গতং স্থানং কিমপি নাৱশিষ্যতে যুষ্মৎসমীপং গন্তুং বহুৱৎসৰানাৰভ্য মামকীনাকাঙ্ক্ষা চ ৱিদ্যত ইতি হেতোঃ
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
২৪স্পানিযাদেশগমনকালেঽহং যুষ্মন্মধ্যেন গচ্ছন্ যুষ্মান্ আলোকিষ্যে, ততঃ পৰং যুষ্মৎসম্ভাষণেন তৃপ্তিং পৰিলভ্য তদ্দেশগমনাৰ্থং যুষ্মাভি ৰ্ৱিসৰ্জযিষ্যে, ঈদৃশী মদীযা প্ৰত্যাশা ৱিদ্যতে|
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
২৫কিন্তু সাম্প্ৰতং পৱিত্ৰলোকানাং সেৱনায যিৰূশালম্নগৰং ৱ্ৰজামি|
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
২৬যতো যিৰূশালমস্থপৱিত্ৰলোকানাং মধ্যে যে দৰিদ্ৰা অৰ্থৱিশ্ৰাণনেন তানুপকৰ্ত্তুং মাকিদনিযাদেশীযা আখাযাদেশীযাশ্চ লোকা ঐচ্ছন্|
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
২৭এষা তেষাং সদিচ্ছা যতস্তে তেষাম্ ঋণিনঃ সন্তি যতো হেতো ৰ্ভিন্নজাতীযা যেষাং পৰমাৰ্থস্যাংশিনো জাতা ঐহিকৱিষযে তেষামুপকাৰস্তৈঃ কৰ্ত্তৱ্যঃ|
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
২৮অতো মযা তৎ কৰ্ম্ম সাধযিৎৱা তস্মিন্ ফলে তেভ্যঃ সমৰ্পিতে যুষ্মন্মধ্যেন স্পানিযাদেশো গমিষ্যতে|
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
২৯যুষ্মৎসমীপে মমাগমনসমযে খ্ৰীষ্টস্য সুসংৱাদস্য পূৰ্ণৱৰেণ সম্বলিতঃ সন্ অহম্ আগমিষ্যামি ইতি মযা জ্ঞাযতে|
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
৩০হে ভ্ৰাতৃগণ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না পৱিত্ৰস্যাত্মানঃ প্ৰেম্না চ ৱিনযেঽহং
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
৩১যিহূদাদেশস্থানাম্ অৱিশ্ৱাসিলোকানাং কৰেভ্যো যদহং ৰক্ষাং লভেয মদীযৈতেন সেৱনকৰ্ম্মণা চ যদ্ যিৰূশালমস্থাঃ পৱিত্ৰলোকাস্তুষ্যেযুঃ,
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
৩২তদৰ্থং যূযং মৎকৃত ঈশ্ৱৰায প্ৰাৰ্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱৰেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্ৰাণান্ আপ্যাযিতুং পাৰযিষ্যামি|
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
৩৩শান্তিদাযক ঈশ্ৱৰো যুষ্মাকং সৰ্ৱ্ৱেষাং সঙ্গী ভূযাৎ| ইতি|

< rōmiṇaḥ 15 >