< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
A MAK eta, kitail kelail akan, en sauasa me luet akan, ap der peren ki pein kitail.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
Amen amen kitail en pok ong men impa, pwen kamauiala i.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Pwe Kristus pil sota kin pok ong pein i, a duen intingidier: Pakainak en me kainaki komui, me I dikidier raui.
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Pwe karos me intingidier mas o, me intingidier, pwen padaki dong kitail, pweki kanongama o kamait en kisin likau kan kitail en kaporopor.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
Ari, Kot en kanongama o kamait en kaminimin komail pena duen Kristus Iesus.
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
Pwe komail en kalinganada Kot o Sam en atail Kaun Iesus Kristus ni lamalam ta pot o au ta ieu.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
I me komail en apapwali pena dueta Kristus me kotin kasamo komail ong lingan en Kot.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Pwe ngai inda, me Iesus Kristus wialar papan sirkomsais pweki melel en Kot, pwen kapwaiada inau kan ong sam akan.
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Pwe men liki kan en kalinganada Kot pweki a mak duen a intingidier: I me I pan kadededa komui ren men liki kan o kauleki mar omui.
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
O pil eu me a kotin masani: En popol komail men liki kan iangaki sapwilim a aramas!
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
O pil eu: Kapinga Kaun o, komail men liki kan karos o kalinganada i, komail wei karos!
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
O pil eu me Iesaia masani: Ip en Iese pan pwarado, a pan pwarado, pwen kaunda men liki kan, i me men liki kan pan kaporoporeki.
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
Ari, Kot en kaporopor en kadire kin komail peren o popol karos ni poson, pwe omail kaporopor en laudeki manaman en Ngen saraui.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
A ngai asa mau duen komail ri ai kan, me komail dir en kamau o audaudeki erpit, o koiokki ong panapanaui pena amen amen.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Ari so, ri ai kan, i inting wong komail er duen met, pwen kataman kin komail mak eu, me Kot kotiki ong ia er.
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
Pwe i en papan Kristus Iesus ong men liki kan, padapadaki wong ir rongamau en Kot, pwe men liki en wiala mairong eu, me konekon, me kasaraui kila Ngen saraui.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
I me i kak suaiki pan Kristus Iesus pweki meakan me sapwilim en Kot.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
Pwe i sota pori ong inda meakot, me Kristus sota kotiki ong ia, i en kalua men liki ong peik, ki ai padak o wiawia kan.
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
O kilel o manaman akan, en Ngen saraui. Ari, i me i kadire kila rongamau en Kristus sap karos, tapiada Ierusalem, ap lel ong Ilirien.
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
Ngai nantiong ni ai padaki rongamau wasa me saikenta asa duen Kristus pwe i de kauada pon pason en amen.
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
A duen a intingidier: Me saik kalok ong irail pan kilang, o me sota rong, re pan weweki.
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
Nan i me karompwa ia pan pak toto, pwen sota kak pwar wong komail.
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
A met solar wasan dodok ni sap pukat, a par toto me i inong iong en pas wong komail.
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
I lao sailokelang Spanien, i pan pwar wong komail, pwe i kaporoporeki, me i pan sup wasa o ap kilang komail, a komail pan kalua ia lang wasa o murin ai kaserloleit re omail.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
A met i pan sailokelang Ierusalem, pwen papa saraui kan.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
Pwe men Masetonien o Akaia kan mauki kisakisa wei ong saraui samama kan, me mi Ierusalem.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Irail mauki pwe re pil pwaipwand ong irail, pwe ma men liki kan pwaisanekier arail pai ngenin, nan me kon ong, irail en pakisakis dong irail ar pai pali war.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
I lao kapwaiadar mepukat o ki ong irail er kisakis sapan wet, i ap pan sup re omail o daululang Spanien.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
A i asadar, i lao pwaralang komail, i pan dir pai ki en Kristus.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
A ri ai kan, i ap poeki komail pan atail Kaun Iesus Kristus o limpok en Ngen pwe komail en dauki pena ong ia omail kapakap kin ia ong Kot.
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
Pwe i en piti sang men Iudäa soposon akan, o pwe ai dodok ong Ierusalem en sauasa saraui kan.
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
Pwe i en perenki lel ong komail pan kupur en Kot o iang komail tapwenda.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
Ari, Kot en popol en kotikot re omail karos! Amen.

< rōmiṇaḥ 15 >