< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Ὀφείλομεν δὲ ἡμεῖς οἱ δυνατοὶ τὰ ἀσθενήματα τῶν ἀδυνάτων βαστάζειν καὶ μὴ ἑαυτοῖς ἀρέσκειν·
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
ἕκαστος ἡμῶν τῷ πλησίον ἀρεσκέτω εἰς τὸ ἀγαθὸν πρὸς οἰκοδομήν.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
καὶ γὰρ ὁ χριστὸς οὐχ ἑαυτῷ ἤρεσεν, ἀλλὰ καθὼς γέγραπται, Οἱ ὀνειδισμοὶ τῶν ὀνειδιζόντων σε ἐπέπεσαν ἐπ᾽ ἐμέ.
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Ὅσα γὰρ προεγράφη, εἰς τὴν ἡμετέραν διδασκαλίαν ἐγράφη, ἵνα διὰ τῆς ὑπομονῆς καὶ διὰ τῆς παρακλήσεως τῶν γραφῶν τὴν ἐλπίδα ἔχωμεν.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
ὁ δὲ θεὸς τῆς ὑπομονῆς καὶ τῆς παρακλήσεως δῴη ὑμῖν τὸ αὐτὸ φρονεῖν ἐν ἀλλήλοις κατὰ Ἰησοῦν χριστόν·
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
ἵνα ὁμοθυμαδὸν ἐν ἑνὶ στόματι δοξάζητε τὸν θεὸν καὶ πατέρα τοῦ κυρίου ἡμῶν Ἰησοῦ χριστοῦ.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
διὸ προσλαμβάνεσθε ἀλλήλους, καθὼς καὶ ὁ χριστὸς προσελάβετο ὑμᾶς εἰς δόξαν τοῦ θεοῦ.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
λέγω γὰρ χριστὸν διάκονον γένεσθαι περιτομῆς ὑπὲρ ἀληθείας θεοῦ, εἰς τὸ βεβαιῶσαι τὰς ἐπαγγελίας τῶν πατέρων,
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
τὰ δὲ ἔθνη ὑπὲρ ἐλέους δοξάσαι τὸν θεόν, καθὼς γέγραπται, Διὰ τοῦτο ἐξομολογήσομαί σοι ἐν ἔθνεσιν, καὶ τῷ ὀνόματί σου ψαλῶ.
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
καὶ πάλιν λέγει, Εὐφράνθητε ἔθνη μετὰ τοῦ λαοῦ αὐτοῦ.
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
καὶ πάλιν, Αἰνεῖτε πάντα τὰ ἔθνη τὸν κύριον, καὶ ἐπαινεσάτωσαν αὐτὸν πάντες οἱ λαοί.
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
καὶ πάλιν Ἡσαΐας λέγει, Ἔσται ἡ ῥίζα τοῦ Ἰεσσαί, καὶ ὁ ἀνιστάμενος ἄρχειν ἐθνῶν, ἐπ᾽ αὐτῷ ἔθνη ἐλπιοῦσιν.
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
ὁ δὲ θεὸς τῆς ἐλπίδος πληρώσαι ὑμᾶς πάσης χαρᾶς καὶ εἰρήνης ἐν τῷ πιστεύειν, εἰς τὸ περισσεύειν ὑμᾶς ἐν τῇ ἐλπίδι ἐν δυνάμει πνεύματος ἁγίου.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
Πέπεισμαι δέ, ἀδελφοί μου, καὶ αὐτὸς ἐγὼ περὶ ὑμῶν ὅτι καὶ αὐτοὶ μεστοί ἐστε ἀγαθωσύνης, πεπληρωμένοι πάσης γνώσεως, δυνάμενοι καὶ ἀλλήλους νουθετεῖν·
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
τολμηροτερῶς δὲ ἔγραψα ὑμῖν, ἀπὸ μέρους, ὡς ἐπαναμιμνήσκων ὑμᾶς διὰ τὴν χάριν τὴν δοθεῖσάν μοι ἀπὸ τοῦ θεοῦ,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
εἰς τὸ εἶναί με λειτουργὸν χριστοῦ Ἰησοῦ εἰς τὰ ἔθνη, ἱερουργοῦντα τὸ εὐαγγέλιον τοῦ θεοῦ, ἵνα γένηται ἡ προσφορὰ τῶν ἐθνῶν εὐπρόσδεκτος, ἡγιασμένη ἐν πνεύματι ἁγίῳ.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
ἔχω οὖν τὴν καύχησιν ἐν χριστῷ Ἰησοῦ τὰ πρὸς τὸν θεόν·
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
οὐ γὰρ τολμήσω τι λαλεῖν ὧν οὐ κατειργάσατο χριστὸς δι᾽ ἐμοῦ εἰς ὑπακοὴν ἐθνῶν, λόγῳ καὶ ἔργῳ,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
ἐν δυνάμει σημείων καὶ τεράτων, ἐν δυνάμει πνεύματος ἁγίου, ὥστε με ἀπὸ Ἱερουσαλὴμ καὶ κύκλῳ μέχρι τοῦ Ἰλλυρικοῦ πεπληρωκέναι τὸ εὐαγγέλιον τοῦ χριστοῦ.
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
οὕτως δὲ φιλοτιμοῦμαι εὐαγγελίζεσθαι, οὐχ ὅπου ὠνομάσθη χριστός, ἵνα μὴ ἐπ᾽ ἀλλότριον θεμέλιον οἰκοδομῶ,
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
ἀλλὰ καθὼς γέγραπται, Οἷς οὐκ ἀνηγγέλη περὶ αὐτοῦ ὄψονται, καὶ οἳ οὐκ ἀκηκόασιν συνήσουσιν.
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
διὸ καὶ ἐνεκοπτόμην τὰ πολλὰ τοῦ ἐλθεῖν πρὸς ὑμᾶς,
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
νυνὶ δὲ μηκέτι τόπον ἔχων ἐν τοῖς κλίμασιν τούτοις, ἐπιποθίαν δὲ ἔχων τοῦ ἐλθεῖν πρὸς ὑμᾶς ἀπὸ ἱκανῶν ἐτῶν,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
ὡς ἂν πορεύωμαι εἰς τὴν Σπανίαν, ἐλπίζω γὰρ διαπορευόμενος θεάσασθαι ὑμᾶς καὶ ὑφ᾽ ὑμῶν προπεμφθῆναι ἐκεῖ, ἐὰν ὑμῶν πρῶτον ἀπὸ μέρους ἐμπλησθῶ.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
Νυνὶ δὲ πορεύομαι εἰς Ἱερουσαλὴμ διακονῶν τοῖς ἁγίοις.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
ηὐδόκησαν γὰρ Μακεδονία καὶ Ἀχαΐα κοινωνίαν τινὰ ποιήσασθαι εἰς τοὺς πτωχοὺς τῶν ἁγίων τῶν ἐν Ἱερουσαλήμ·
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
ηὐδόκησαν γάρ, καὶ ὀφειλέται εἰσὶν αὐτῶν· εἰ γὰρ τοῖς πνευματικοῖς αὐτῶν ἐκοινώνησαν τὰ ἔθνη, ὀφείλουσιν καὶ ἐν τοῖς σαρκικοῖς λειτουργῆσαι αὐτοῖς.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
τοῦτο οὖν ἐπιτελέσας καὶ σφραγισάμενος αὐτοῖς τὸν καρπὸν τοῦτον ἀπελεύσομαι δι᾽ ὑμῶν εἰς Σπανίαν.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
οἶδα δὲ ὅτι ἐρχόμενος πρὸς ὑμᾶς ἐν πληρώματι εὐλογίας χριστοῦ ἐλεύσομαι.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Παρακαλῶ δὲ ὑμᾶς, ἀδελφοί, διὰ τοῦ κυρίου ἡμῶν Ἰησοῦ χριστοῦ, καὶ διὰ τῆς ἀγάπης τοῦ πνεύματος, συναγωνίσασθαί μοι ἐν ταῖς προσευχαῖς ὑπὲρ ἐμοῦ πρὸς τὸν θεόν·
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
ἵνα ῥυσθῶ ἀπὸ τῶν ἀπειθούντων ἐν τῇ Ἰουδαίᾳ καὶ ἡ διακονία μου ἡ εἰς Ἱερουσαλὴμ εὐπρόσδεκτος τοῖς ἁγίοις γένηται,
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
ἵνα ἐν χαρᾷ ἔλθω πρὸς ὑμᾶς διὰ θελήματος θεοῦ, καὶ συναναπαύσωμαι ὑμῖν.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
ὁ δὲ θεὸς τῆς εἰρήνης μετὰ πάντων ὑμῶν, [ἀμήν.]

< rōmiṇaḥ 15 >