< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Wir aber, die wir stark sind, sollen der Schwachen Gebrechlichkeit tragen und nicht gefallen an uns selber haben.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
Es stelle sich ein jeglicher unter uns also, daß er seinem Nächsten gefalle zum Guten, zur Besserung.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Denn auch Christus hatte nicht an sich selber Gefallen, sondern wie geschrieben steht: “Die Schmähungen derer, die dich schmähen, sind auf mich gefallen.”
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Was aber zuvor geschrieben ist, das ist uns zur Lehre geschrieben, auf daß wir durch Geduld und Trost der Schrift Hoffnung haben.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
Der Gott aber der Geduld und des Trostes gebe euch, daß ihr einerlei gesinnt seid untereinander nach Jesu Christo,
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
auf daß ihr einmütig mit einem Munde lobet Gott und den Vater unseres HERRN Jesu Christi.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
Darum nehmet euch untereinander auf, gleichwie euch Christus hat aufgenommen zu Gottes Lobe.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Ich sage aber, daß Jesus Christus sei ein Diener gewesen der Juden um der Wahrhaftigkeit willen Gottes, zu bestätigen die Verheißungen, den Vätern geschehen;
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
daß die Heiden aber Gott loben um der Barmherzigkeit willen, wie geschrieben steht: “Darum will ich dich loben unter den Heiden und deinem Namen singen.”
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
Und abermals spricht er: “Freut euch, ihr Heiden, mit seinem Volk!”
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
Und abermals: “Lobt den HERRN, alle Heiden, und preiset ihn, alle Völker!”
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
Und abermals spricht Jesaja: “Es wird sein die Wurzel Jesse's, und der auferstehen wird, zu herrschen über die Heiden; auf den werden die Heiden hoffen.”
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
Der Gott aber der Hoffnung erfülle euch mit aller Freude und Frieden im Glauben, daß ihr völlige Hoffnung habet durch die Kraft des heiligen Geistes.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
Ich weiß aber gar wohl von euch, liebe Brüder, daß ihr selber voll Gütigkeit seid, erfüllt mit Erkenntnis, daß ihr euch untereinander könnet ermahnen.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Ich habe es aber dennoch gewagt und euch etwas wollen schreiben, liebe Brüder, euch zu erinnern, um der Gnade willen, die mir von Gott gegeben ist,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
daß ich soll sein ein Diener Christi unter den Heiden, priesterlich zu warten des Evangeliums Gottes, auf daß die Heiden ein Opfer werden, Gott angenehm, geheiligt durch den heiligen Geist.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
Darum kann ich mich rühmen in Jesus Christo, daß ich Gott diene.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
Denn ich wollte nicht wagen, etwas zu reden, wo dasselbe Christus nicht durch mich wirkte, die Heiden zum Gehorsam zu bringen durch Wort und Werk,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
durch Kraft der Zeichen und Wunder und durch Kraft des Geistes Gottes, also daß ich von Jerusalem an und umher bis Illyrien alles mit dem Evangelium Christi erfüllt habe
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
und mich sonderlich geflissen, das Evangelium zu predigen, wo Christi Name nicht bekannt war, auf daß ich nicht auf einen fremden Grund baute,
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
sondern wie geschrieben steht: “Welchen ist nicht von ihm verkündigt, die sollen's sehen, und welche nicht gehört haben, sollen's verstehen.”
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
Das ist auch die Ursache, warum ich vielmal verhindert worden, zu euch zu kommen.
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
Nun ich aber nicht mehr Raum habe in diesen Ländern, habe aber Verlangen, zu euch zu kommen, von vielen Jahren her,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
so will ich zu euch kommen, wenn ich reisen werde nach Spanien. Denn ich hoffe, daß ich da durchreisen und euch sehen werde und von euch dorthin geleitet werden möge, so doch, daß ich zuvor mich ein wenig an euch ergötze.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
Nun aber fahre ich hin gen Jerusalem den Heiligen zu Dienst.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
Denn die aus Mazedonien und Achaja haben willig eine gemeinsame Steuer zusammengelegt den armen Heiligen zu Jerusalem.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Sie haben's willig getan, und sind auch ihre Schuldner. Denn so die Heiden sind ihrer geistlichen Güter teilhaftig geworden, ist's billig, daß sie ihnen auch in leiblichen Gütern Dienst beweisen.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
Wenn ich nun solches ausgerichtet und ihnen diese Frucht versiegelt habe, will ich durch euch nach Spanien ziehen.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
Ich weiß aber, wenn ich zu euch komme, daß ich mit vollem Segen des Evangeliums Christi kommen werde.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Ich ermahne euch aber, liebe Brüder, durch unsern HERRN Jesus Christus und durch die Liebe des Geistes, daß ihr helfet kämpfen mit Beten für mich zu Gott,
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
auf daß ich errettet werde von den Ungläubigen in Judäa, und daß mein Dienst, den ich für Jerusalem tue, angenehm werde den Heiligen,
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
auf daß ich mit Freuden zu euch komme durch den Willen Gottes und mich mit euch erquicke.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
Der Gott aber des Friedens sei mit euch allen! Amen.

< rōmiṇaḥ 15 >