< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Nous devons donc, nous qui sommes forts, supporter les infirmités des faibles, et ne pas nous complaire en nous-mêmes.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
Que chacun de nous complaise à son prochain, pour le bien, en vue de l'édification.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Le Christ, en effet, n'a pas eu de complaisance pour lui-même; mais il est écrit: «Les outrages de ceux qui t'outragent sont tombés sur moi.»
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Or, toutes les choses qui ont été écrites auparavant, l'ont été pour notre instruction, afin que, par la patience et par la consolation que donnent les Écritures, nous possédions l'espérance.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
Que le Dieu de la patience et de la consolation vous donne de vivre, les uns avec les autres, en bonne intelligence, selon Jésus-Christ,
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
afin que, d'un même coeur et d'une même bouche, vous rendiez gloire à Dieu, le Père de notre Seigneur Jésus-Christ!
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
Ainsi donc, accueillez-vous les uns les autres, comme Christ aussi vous a accueillis, pour la gloire de Dieu.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
Je dis, en effet, que Jésus-Christ a exercé son ministère auprès des circoncis, pour manifester la fidélité de Dieu et pour confirmer les promesses faites à nos pères,
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
tandis que les Païens ont à glorifier Dieu pour sa miséricorde, ainsi qu'il est écrit: «C'est pourquoi, je te louerai parmi les nations, et je chanterai à la gloire de ton nom.»
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
Il est dit encore: «Nations, réjouissez-vous avec son peuple!»
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
Et encore: «Louez le Seigneur, vous toutes les nations, et que tous les peuples le célèbrent!»
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
Ésaïe dit aussi: «De la racine de Jessé s'élèvera le rejeton qui gouvernera les nations, et les nations espéreront en lui.»
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
Que le Dieu de l'espérance vous remplisse donc de toute joie et de toute paix dans la foi, afin que vous abondiez en espérance, par la puissance du Saint-Esprit!
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
En ce qui vous concerne, mes frères, je suis persuadé, moi aussi, que vous êtes pleins de bonté, remplis d'une parfaite connaissance, capables de vous avertir les uns les autres.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Si je vous ai écrit, ici et là, avec une certaine hardiesse, c'est pour raviver vos souvenirs, en vertu de la grâce que Dieu m'a faite,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
d'être ministre de Jésus-Christ parmi les Païens, exerçant le sacerdoce de l'Évangile de Dieu, afin que les Païens lui soient une offrande agréable, sanctifiée par l'Esprit saint.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
J'ai donc sujet de me glorifier en Jésus-Christ, pour ce qui regarde le service de Dieu.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
Car je ne me permettrais pas de parler de choses que Christ n'aurait pas faites par moi pour amener les Païens à son obéissance, par la parole et par les oeuvres,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
par la puissance des miracles et des prodiges, par la puissance de l'Esprit de Dieu. C'est au point que, depuis Jérusalem et les contrées voisines jusqu'en Illyrie, j'ai porté partout l'Évangile du Christ.
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
Mais je me suis fait un honneur d'annoncer l'Évangile là où le nom de Christ n'avait pas encore été prononcé, afin de ne point bâtir sur le fondement posé par un autre,
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
ainsi qu'il est écrit: «Ceux à qui il n'avait pas été annoncé le verront, et ceux qui n'avaient pas entendu parler de lui le connaîtront.»
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
C'est aussi ce qui m'a souvent empéché d'aller vous voir.
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
Mais, à présent, je n'ai plus rien qui me retienne dans ces contrées; et comme, depuis plusieurs années, j'ai un grand désir d'aller chez vous, si je puis me rendre en Espagne,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
j'espère que je vous verrai en passant, et qu'ensuite vous m'y ferez conduire, après que j'aurai satisfait, au moins en partie, mon désir d'être avec vous.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
Maintenant, je vais à Jérusalem pour le service des saints.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
En effet, la Macédoine et l'Achaïe ont bien voulu faire une collecte en faveur des saints de Jérusalem, qui sont dans la pauvreté.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Elles l'ont bien voulu, et puis, elles le leur devaient; car si les Païens ont eu part aux biens spirituels des Juifs, ils doivent à leur tour les assister de leurs biens temporels.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
Lors donc que j'aurai achevé cette oeuvre et que j'aurai remis fidèlement ce fruit de leur libéralité, je passerai chez vous pour aller en Espagne.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
Et je sais qu'en me rendant auprès de vous, je viendrai avec toute la richesse des bénédictions de Christ.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Je vous exhorte donc, mes frères, par notre Seigneur Jésus-Christ et par l'amour que produit l'Esprit, à combattre avec moi dans les prières que vous adresserez à Dieu en ma faveur,
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
afin que je sois délivré des incrédules qui sont en Judée, et que le secours que je porte à Jérusalem soit bien accueilli par les saints.
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
Alors, je pourrai arriver chez vous avec joie, et, s'il plaît à Dieu, goûter avec vous quelque repos.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
Que le Dieu de paix soit avec vous tous! Amen.

< rōmiṇaḥ 15 >