< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
Or nous devons, nous qui sommes forts, supporter les infirmités des faibles, et ne pas nous complaire en nous-mêmes.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
Que chacun de nous cherche à complaire au prochain, en vue du bien qui en résulte pour l'édification:
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
Christ n'a point cherché sa propre satisfaction, mais, comme il est écrit, «les outrages de ceux qui t’outragent sont tombés sur moi»
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
Car tout ce qui a été précédemment écrit, l'a été pour notre instruction, afin que par la patience, ainsi que par la consolation que donnent les Écritures, nous possédions l'espérance.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
Que le Dieu de patience et de consolation vous donne d'être en bonne intelligence entre vous, comme Jésus-Christ le veut;
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
afin que tous ensemble, d'une même voix, vous glorifiiez Dieu, le Père de notre Seigneur Jésus-Christ.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
En conséquence, accueillez-vous les uns les autres, comme Christ vous a accueillis pour la gloire de Dieu:
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
j'affirme en effet, que Christ a été ministre des circoncis, pour montrer la véracité de Dieu en réalisant les promesses faites à leurs pères;
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
quant aux Gentils, ils glorifient Dieu pour sa miséricorde, ainsi qu'il est écrit: «C'est pourquoi je te louerai parmi les Gentils, et je célébrerai ton nom.»
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
L'Ecriture dit encore: «Gentils, réjouissez-vous avec son peuple; »
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
et ailleurs: «Gentils, louez tous le Seigneur; que tous les peuples célèbrent ses louanges.»
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
Esaïe dit aussi: «Il paraîtra le rejeton d'Issaï, celui qui s'élèvera pour gouverner les Gentils: ils mettront leur espoir en lui.»
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
Que le Dieu de l'espérance vous fasse trouver dans votre foi toute sorte de joie et de paix, pour que vous soyez pleins d'espérance, par la puissance de l’Esprit-Saint!
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
Moi aussi, mes frères, je suis persuadé, en ce qui vous concerne, que pour vous, vous êtes pleins de bonté, remplis d'une parfaite connaissance, en état de vous avertir les uns les autres.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
Si, dans quelques endroits, je vous ai écrit un peu librement, c'est plutôt pour raviver vos souvenirs, — à cause de la grâce que Dieu m'a faite
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
d'être ministre de Jésus-Christ pour les Gentils, — en m’acquittant du divin service de l'évangile de Dieu, afin que les Gentils soient une oblation agréable, étant sanctifiée par le Saint-Esprit.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
Je puis donc me glorifier en Jésus-Christ pour les affaires religieuses,
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
car je n'oserais dire chose au monde, que Christ n'ait faite par mon ministère pour la conversion des Gentils, en parole et en action,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
par la puissance des miracles et des prodiges, par celle de l'esprit; si bien que depuis Jérusalem et tout autour, jusqu'en Illyrie, j'ai porté partout l'évangile de Christ,
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
me faisant toutefois un point d'honneur de prêcher l'Évangile, non pas là où le nom de Christ a été annoncé, pour ne pas bâtir sur le fondement d'autrui, mais dans d'autres pays,
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
selon qu'il est écrit: «Ceux à qui ou ne l'avait pas annoncé, le verront, et ceux qui n'en avaient pais entendu parler, le connaîtront.»
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
C'est ce qui d'ordinaire m'a empêché de me rendre chez vous;
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
mais à présent, n'ayant plus à faire dans ces contrées-ci, et ayant depuis plusieurs années le désir d'aller vers vous, j'espère vous voir en passant, quand je me rendrai en Espagne,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
et y être accompagné par vous, après que j'aurai d'abord satisfait, en partie du moins, le désir que j'ai de vous voir.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
Pour le moment, je vais à Jérusalem porter secours aux saints;
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
car la Macédoine et l'Achaïe ont bien voulu s'imposer quelque contribution pour les saints de Jérusalem qui sont dans la pauvreté.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
Elles l'ont bien voulu; du reste, elles le leur devaient, car si les Gentils ont eu part à leurs biens spirituels, ils doivent aussi les assister de leurs biens matériels.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
Après m'être acquitté de cette mission, et leur avoir officiellement déclaré ce fruit de la reconnaissance, je gagnerai l'Espagne en passant chez vous,
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
et je sais qu'en me rendant auprès de vous, j'y viendrai avec une pleine bénédiction de Christ.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
Je vous prie, mes frères, par notre Seigneur Jésus-Christ, et par l'amour que mon âme ressent, de me soutenir dans mes luttes, en priant Dieu pour moi;
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
afin que j'échappe aux incrédules de Judée, et que l'assistance que je porte à Jérusalem soit agréable aux saints,
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
en sorte que, s'il plaît à Dieu, je me rende chez vous dans la joie, et que je goûte quelque repos avec vous.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
Que le Dieu de paix soit avec vous tous! Amen!

< rōmiṇaḥ 15 >