< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
我们这样虔诚之人应该支持心灵软弱之人。而不只是取悦自己。
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
我们应该鼓励他人去做道德正确之事,帮助他们变得强大。
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
基督活着并非为了取悦自己,而是如经文所说,“虐待你之人应承受的侮辱,都由我承担。”
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
这段古老经文是为了帮助我们理解并鼓励我们,以便我们可以在希望中耐心等待。
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
在追随基督耶稣的过程中,愿那赐予我们忍耐和鼓励的上帝帮助你们团结一心,
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
让你们同心同声赞颂主耶稣基督之父上帝的荣耀!
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
所以要像基督接纳你们一样彼此接纳,把荣耀归给上帝。
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
我坚信基督作为犹太人的仆人来到世间,就是为了表明上帝所言均为真理,信守了他对他们祖先的承诺。
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
他来此也是为了让外族人赞美神的慈悲,正经文所说:“所以我要在外族人中赞美你,歌颂你的名。”
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
还有那句:“外族人啊,与他的子民共同庆祝!”
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
“所有的外族人啊,赞美主,愿万民赞美他。”
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
以赛亚还说过:“耶西的后裔要统治世界,外族人要对他寄予厚望。”
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
愿希望之神因你对他的信,将所有喜悦与平安充满你的心,让你因圣灵的力量而充满希望!
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
我的兄弟姐妹们,我深信你们满心善良,拥有渊博知识,所以能够彼此教导。
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
这封信函中,我直言不讳地阐述了自己的某些观点,只是为了提醒你们。因为上帝赐予我恩典,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
承担基督耶稣向外族人传道的使命,就像神父分享上帝的福音,让他们成为上帝接纳的敬献,通过圣灵实现圣洁。
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
因此,侍奉上帝是一件引以为荣之事,
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
(因为这是基督通过我所行之事,否则我断然不敢妄言),我已通过教导和展示,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
借着神迹和奇迹的力量以及圣灵的能力,引领外族人顺服上帝。从耶路撒冷一直到伊利里亚姆,我在所到之处传遍基督的福音。
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
事实上,我盼望和在未听说基督之名的地方传播福音,这样我才不会在其他人所为的基础上传道。
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
正如圣经所说:“未曾听闻福音之人将会知晓,未曾了解之人将会明白。”
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
这就是为什么我多次想要来探望你们,却始终受阻无法成行的原因。
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
但是现在,由于我已在这里传遍了福音,加之多年来一直期待拜访你们,
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
所以希望在我去西班牙时能够与你们相见。当我们相见之时,也许你们可以为我的旅程提供一些帮助。
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
此刻我正在去耶路撒冷的路上,那里的信徒需要帮助。
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
因为马其顿和亚该亚的信徒认为,应该向耶路撒冷的贫困信徒送去捐赠。
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
他们很愿意这么做,认为这是他们应尽的本分。因为外族人感受到了灵性的收获,所以也认为应该在物质上为犹太信徒提供帮助,表达感谢。
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
当我完成这项工作,安全地将这笔捐款交给他们,就会在去西班牙的途中拜访你。
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
我知道当我与你们见面时,基督一定会赐予我们满满的祝福。
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
我的兄弟姐妹们,我鼓励你们通过主耶稣基督和圣灵的爱,共同为我祈祷。
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
祈祷我不会被犹太地不信上帝的众人所伤害,祈祷耶路撒冷的信徒会欢迎我的工作。
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
祈祷我如上帝所愿,将喜悦带到你们身边,让我们能够因彼此的陪伴而欢喜。
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
愿赐平安的上帝与你们众人同在。阿门。

< rōmiṇaḥ 15 >