< rōmiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
ᎠᏴᏃ ᏗᎦᎵᏂᎩᏛ ᏥᎩ ᎤᏁᎳᎩ ᏱᏗᏕᎵᏎᎭ ᏓᏂᏩᎾᎦᎸ ᏗᏂᏩᎾᎦᎳᎢ, ᎠᎴ ᎥᏝ ᎢᎬᏒᏉ ᎣᏍᏛ ᎢᎩᏰᎸᏗ ᏱᏂᎨᏓᏛᏁᎵᏙᎭ.
2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
ᏂᏗᎥ ᎢᏗᏏᏴᏫᎭ ᎨᏒ ᎾᎥ ᎢᎦᏓᎳ ᎣᏍᏛ ᎤᏰᎸᏗ ᎨᏒ ᏂᏓᏛᏁᎮᏍᏗ ᎾᏍᎩ ᎣᏍᏛ ᎨᏒ ᎤᎵᏂᎪᎯᏍᏗᏱ ᎤᎬᏩᎵ.
3 yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
ᎦᎶᏁᏛᏰᏃ ᎾᏍᏉ ᎥᏝ ᎤᏩᏒᏉ ᎣᏏᏳ ᎤᏰᎸᏗ ᏱᎾᏛᏁᎮᎢ; ᎯᎠᏍᎩᏂ ᏥᏂᎬᏅ ᏥᎪᏪᎳ ᎾᏍᎩᏯ [ ᏄᎵᏍᏓᏁᎴᎢ, ] ᎦᎬᏩᎾᏓᏐᏢᏛ ᎾᏍᎩ Ꮎ ᎦᎨᏣᏐᏢᏔᏅᎢ ᎠᏴ ᎠᎩᎷᏤᎸᎩ.
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
ᏄᏓᎴᏒᏰᏃ ᎪᎱᏍᏗ ᎡᏘ ᎪᏪᎳᏅᎯ ᎨᏒ ᎠᏴ ᎢᎦᏕᎶᏆᏍᏗ ᎠᏰᎸᏎ ᎪᏪᎳᏁᎢ, ᎾᏍᎩ ᏗᏛᏂᏗᏳ ᏂᎬᏁᎲ ᎠᎴ ᎤᎦᎵᏍᏗ ᎢᎦᏓᏅᏓᏗᏍᏗᏍᎬ ᎪᏪᎵ ᎾᏍᎩ ᎤᏚᎩ ᎢᎬᎯ ᎢᏳᎵᏍᏙᏗᏱ.
5 sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
ᎾᏍᎩᏃ ᎤᏁᎳᏅᎯ ᎠᎬᏂᏗᏳ ᎠᎴ ᎤᎦᎵᏍᏗ ᎢᏯᏓᏛᏁᎯ ᎢᏥᏁᏗ ᎨᏎᏍᏗ ᎤᏠᏱᏉ ᎢᏣᏓᏅᏓᏗᏍᏗᏱ, ᎾᏍᎩᏯ ᎦᎶᏁᏛ ᏥᏌ ᎠᏓᏅᏖᏍᎬᎢ;
6 yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
ᎾᏍᎩ ᏌᏉ ᏕᏣᏓᏅᏛᎢ ᎠᎴ ᏌᏉ ᎢᏥᎰᎵ ᎢᏨᏙᏗᏱ ᎡᏥᎸᏉᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎾᏍᎩ Ꮎ ᎤᏙᏓ ᎤᎬᏫᏳᎯ ᎢᎦᏤᎵ ᏥᏌ ᎦᎶᏁᏛ.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
ᎾᏍᎩ ᎢᏳᏍᏗ ᏕᏣᏓᏓᏂᎸᎨᏍᏗᏉ, ᎾᏍᎩᏯ ᎾᏍᏉ ᎦᎶᏁᏛ ᏕᎦᏓᏂᎸᏨ ᎠᏴ, ᎾᏍᎩ ᎦᎸᏉᏗᏳ ᎢᏯᎬᏁᏗᏱ ᎤᏁᎳᏅᎯ.
8 yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
ᎠᎴ ᎯᎠ ᏂᏥᏪᎭ, ᎾᏍᎩ ᏥᏌ ᎦᎶᏁᏛ ᏗᎨᏥᎤᏍᏕᏎᎸᎯ ᎤᏂᏅᏏᏓᏍᏗ ᏄᎵᏍᏔᏅᎩ ᎬᏂᎨᏒ ᎢᏳᏩᏁᏗᏱ ᎦᏰᎪᎩ ᏂᎨᏒᎾ ᎨᏒ ᎤᏁᎳᏅᎯ, ᏧᏍᏓᏱᏗᏍᏗᏱ ᎨᏥᏚᎢᏍᏓᏁᎸᎯ ᎨᏒ ᎠᏂᎦᏴᎵᎨᎢ.
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
ᎠᎴ ᎾᏍᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᏂᎸᏉᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎤᏓᏙᎵᏍᏗᏳ ᎨᏒ ᎢᏳᏍᏗ; ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᎾᏍᎩ ᎢᏳᏍᏗ ᏓᎬᏁᎢᏍᏔᏂ ᎠᏁᎲ ᏧᎾᏓᎴᏅᏛ ᏴᏫ, ᎠᎴ ᏙᏓᏥᏃᎩᏍᏔᏂ ᏕᏣᏙᎥᎢ.
10 aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
ᏔᎵᏁᏃ ᎯᎠ ᏂᎦᏪᎭ, ᎢᏣᎵᎮᎵᎩ ᏗᏣᏓᎴᏅᏛ ᏴᏫ, ᏗᏣᎵᎪᎲᏏ ᏧᏤᎵ ᏴᏫ.
11 punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
ᏔᎵᏁᏃ, ᎡᏥᎸᏉᏓ ᏱᎰᏩ, ᏂᎦᏗᏳ ᏗᏣᏓᎴᏅᏛ ᏴᏫ; ᎠᎴ ᎡᏥᎸᏉᏓ, ᏂᏥᎥᏉ ᏴᏫ.
12 apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
ᏔᎵᏁᏃ ᎢᏌᏯ ᎯᎠ ᏂᎦᏪᎭ; ᎤᎿᎭᏍᏕᏢ ᎦᎾᏄᎪᎨᏍᏗ ᏤᏏᏱ, ᎠᎴ ᎠᏏᏴᏫ ᏙᏛᎴᏂ ᎤᎬᏫᏳᏌᏕᎩ ᎢᏳᎵᏍᏙᏗᏱ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᏁᎲᎢ; ᎾᏍᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᏓᎬᏩᎵᏍᎦᏍᏙᏔᏂ.
13 ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
ᎾᏍᎩᏃ ᎤᏁᎳᏅᎯ ᎤᏚᎩ ᎬᏗ ᎨᏒ ᎠᏓᏁᎯ ᎢᏥᎧᎵᎢᏍᏗ ᎨᏎᏍᏗ ᏄᏓᎴᏒ ᎤᎵᎮᎵᏍᏗ ᎨᏒ ᎠᎴ ᏅᏩᏙᎯᏯᏛ ᎨᏒ ᎢᏦᎯᏳᏒ ᎢᏳᏩᏂᏌᏛ, ᎾᏍᎩ ᎤᏣᏔᏅᎯ ᎢᏳᎵᏍᏙᏗᏱ ᎤᏚᎩ ᎢᏨᏒᎢ, ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎤᎵᏂᎬᎬ ᎢᏳᏩᏂᏌᏛ.
14 hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
ᎠᎴ ᎠᏋᏒ ᎾᏍᏉ ᎠᏉᎯᏳᎭ ᏂᎯ ᎢᏨᏯᏓᏅᏖᏍᎬᎢ, ᎢᏓᎵᏅᏟ, ᎾᏍᎩ ᏂᎯ ᎾᏍᏉ ᎣᏍᏛ ᎨᏒ ᎢᏥᎧᎵᎢ ᎨᏒᎢ, ᎠᎴ ᏄᏓᎴᏒ ᎠᎦᏙᎥᎯᏍᏗᎨᏒ ᎢᏥᎧᎵᎥᎢ, ᏰᎵᏉ ᎾᏍᏉ ᏗᎨᏣᏓᎬᏍᎪᎸᏗ ᎨᏒᎢ.
15 tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
ᎠᏎᏃ ᎢᏓᎵᏅᏟ, ᎤᏟ ᎢᎦᎢ ᏂᏥᎾᏰᏍᎬᎾ ᏫᏨᏲᏪᎳᏏ ᎢᏨᏯᏅᏓᏗᏍᏗᏍᎬᎢ, ᏅᏗᎦᎵᏍᏙᏗᎭ ᎤᏁᎳᏅᎯ ᎠᎩᏁᎸ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒᎢ,
16 bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
ᎾᏍᎩ ᏥᏌ ᎦᎶᏁᏛ ᎠᎩᏅᏏᏙᎯ ᎢᏯᏆᎵᏍᏙᏗᏱ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᏁᎲᎢ, ᎦᎸᏉᏗᏳ ᏓᎩᎸᏫᏍᏓᏁᎲ ᎣᏍᏛ ᎧᏃᎮᏛ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ ᎬᏗᏍᎬᎢ, ᎾᏍᎩ ᎦᎵᏍᎪᎸᏗᏍᎬ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎦᏥᏯᎵᏍᎪᎸᏗᏍᎬᎢ ᏧᏓᏂᎸᎢᏍᏗ ᎢᏳᎵᏍᏙᏗᏱ, ᎦᎸᏉᏗᏳ ᎢᏳᏩᏁᎸᎯ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ.
17 īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᎩᎭ ᎠᏆᏢᏉᏙᏗ ᏥᏌ ᎦᎶᏁᏛ ᎢᏳᏩᏂᏌᏛ, ᎾᏍᎩ ᎾᎿᎭᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎤᎬᏩᎵ ᎨᏒᎢ.
18 bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
ᎥᏝᏰᏃ ᏰᎵ ᏴᎦᏥᏁᎢᏍᏓ ᎾᏍᎩ ᎦᎶᏁᏛ ᏄᏛᏁᎸᎾ ᎨᏒ ᎠᏴ ᎠᏋᏗᏍᎬᎢ, ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎬᏩᏃᎯᏳᏗ ᏂᏕᎬᏁᎲᎢ, ᎧᏃᎮᏛ ᎠᎴ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎬᏗᏍᎬᎢ,
19 kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
[ ᎠᎴ ] ᎬᏗᏍᎬ ᎤᏰᎸᏛᎢ ᎠᎴ ᎤᏍᏆᏂᎪᏗ, ᎤᏁᎳᏅᎯ ᎤᏓᏅᏙ ᎤᎵᏂᎩᏗᏳ ᎨᏒ ᎬᏗᏍᎬᎢ; ᎾᏍᎩ ᏥᎷᏏᎵᎻ ᎤᏓᎴᏅᏛ, ᎠᎴ ᎤᏚᏫᏛ ᎢᎵᎵᎦᎻ ᏩᏍᏗ, ᎤᎧᎵᏨᎯ ᎠᏆᎵᏥᏙᏅ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᎶᏁᏛ ᎤᏤᎵᎦ;
20 anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
ᎾᏍᎩᏃ ᏄᏍᏛᎩ ᎠᏆᏟᏂᎬᏁᎸᎩ ᎣᏍᏛ ᎧᏃᎮᏛ ᎠᏆᎵᏥᏙᏗᏱ, ᎥᏝ ᎾᎿᎭᎦᎶᏁᏛ ᎠᏥᏁᎢᏍᏔᏅᎢ, ᎩᎶ ᎤᏅᎯ ᎦᎫᏍᏛᏗ ᎠᏆᏁᏍᎨᏍᏗᏱ ᏂᎨᏒᎾ;
21 yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
ᎾᏍᎩᏯᏍᎩᏂ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᎾᏍᎩ ᎨᏥᏁᎢᏍᏓᏁᎸᎯ ᏂᎨᏒᎾ ᎨᏒᎢ, ᎾᏍᎩ ᏛᏂᎪᎯ; ᎠᎴ ᎾᏍᎩ Ꮎ ᎤᎾᏛᎦᏅᎯ ᏂᎨᏒᎾ ᎨᏒ ᎾᏍᎩ ᏛᏃᎵᏥ.
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
ᎾᏍᎩ ᎾᏍᏉ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎤᏣᏘ ᏧᏓᎴᏅᏛ ᎠᎩᏲᏍᏙᏓᏏ ᏫᏨᎷᏤᏗᏱ;
23 kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
ᎪᎯᏍᎩᏂ ᎿᎭᏉ ᎢᎸᎯᏢ ᏄᏜᏓᏅᏛᎾ ᏥᎩ ᎠᏂ ᎤᏚᏫᏛ, ᎠᎴ ᎢᎸᏍᎩ ᎾᏕᏘᏴ ᎤᏣᏘ ᏥᏅᏆᏚᎵᏍᎪ ᏫᏨᎷᏤᏗᏱ;
24 spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
ᎢᏳᏃ ᏍᏆᏂᏱ ᎨᏒᎭ, ᏫᏨᎷᏤᏗ ᎨᏎᏍᏗ; ᎤᏚᎩᏰᏃ ᎠᏋᎭ ᎢᏨᎪᏩᏛᏗᏱ ᎾᎿᎭᏫᏥᎦᏖᏍᏗ, ᎠᎴ ᎾᎿᎭᎢᏗᏢ ᏫᏍᎩᏯᎪᏗᏱ, ᎢᏳᏃ ᎢᎬᏱ ᎠᎴᏉ ᏰᎵ ᎾᎩᏰᎸᏁᏍᏗ ᎢᏨᏰᎳᏗᏙᎸᎢ.
25 kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
ᎪᎯᏍᎩᏂ ᏥᎩ ᎠᏇᏏᏗ ᏥᎷᏏᎵᎻ ᎦᏥᏍᏕᎸᎯ ᎤᎾᏓᏅᏘ.
26 yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
ᎣᏏᏳᏰᏃ ᎤᏂᏰᎸᏅ ᎹᏏᏙᏂ ᎠᎴ ᎡᎦᏯ ᎠᏁᎯ ᎪᎱᏍᏗ ᎤᏂᏗᏱ ᏅᏲ ᎢᏳᎾᏛᎿᎭᏕᎩ ᎤᎾᏓᏅᏘ ᏥᎷᏏᎵᎻ ᎠᏁᎯ ᎤᎾᎵᏍᏕᎸᏙᏗ.
27 ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
ᎣᏏᏳ ᎤᏂᏰᎸᏅ ᎤᏙᎯᏳᎯ; ᎠᎴ ᎾᏍᎩ ᎬᏩᏂᏚᎦ. ᎢᏳᏰᏃ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᏁᎳᏗᏍᏔᏅᎯ ᏱᎩ ᎾᏍᎩ ᎤᎾᏤᎵ ᏧᏓᎴᏅᏛ ᎠᏓᏅᏙ ᎤᎵᏍᏕᎸᏙᏗ ᎤᎬᏩᎵ, ᎢᏳᎾᏛᏁᏗ ᎾᏍᏉ ᏄᎾᎵᏍᏓᏁᎲᎩ ᎾᏍᎩ ᏧᏂᏍᏕᎸᏗᏱ ᎤᏇᏓᎵ ᎤᎵᏍᏕᎸᏙᏗ ᎤᎬᏩᎵ.
28 atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
ᎾᏍᎩᏃ ᎢᏳᏍᏗ ᎿᎭᏉ ᎾᏍᎩ ᎯᎠ ᏥᏍᏆᏛᎭ, ᎠᎴ ᏄᏜᏓᏏᏛᏒᎾ ᏂᎦᏥᏴᏁᎸ ᎤᏂᎪᏩᏛᏗᏱ, ᎯᎠ ᎾᏍᎩ ᎤᏓᏔᏅᎯ, ᏫᏨᎶᎢᏍᏓᏁᏗ ᎨᏎᏍᏗ ᏍᏆᏂᏱ ᏫᏥᎦᏖᏍᏗ.
29 yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
ᎠᎴ ᏥᎦᏔᎭ, ᎾᏍᎩ ᎿᎭᏉ ᏫᏨᎷᏤᎸᎭ ᏂᎦᎥ ᎣᏍᏛ ᎤᏓᏁᏗ ᎨᏒ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᎶᏁᏛ ᎤᏤᎵᎦ ᏥᏰᎮᏍᏗ ᏫᏨᎷᏤᏗ ᎨᏎᏍᏗ.
30 hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
ᎠᎴ ᎢᏨᏍᏗᏰᏗᎭ ᎢᏓᎵᏅᏟ, ᎤᎬᏫᏳᎯ ᏥᏌ ᎦᎶᏁᏛ ᏅᏗᎦᎵᏍᏙᏗᎭ, ᎠᎴ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎠᏓᎨᏳᏗ ᎨᏒ ᎠᏓᏅᏙ ᎤᏓᏁᏗ ᎨᏒᎢ, ᎾᏍᎩ ᏍᎩᏯᎵᎪᏁᏗᏱ ᎤᏁᎳᏅᎯ ᎡᏓᏓᏙᎵᏍᏓᏁᎲ ᎠᏴ ᎨᏒ ᎤᎬᏩᎵ,
31 yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
ᎾᏍᎩ ᎦᏥᏯᏚᏓᎳᎡᏗᏱ ᎾᏍᎩ Ꮎ ᎠᏃᎯᏳᎲᏍᎩ ᏂᎨᏒᎾ ᏧᏗᏱ ᎠᏁᎯ; ᎠᎴ ᎾᏍᎩ ᎦᏥᏴᎡᎲ ᏥᎷᏏᎵᎻ ᎠᏁᎯ, ᏧᎾᏓᏂᎸᎢᏍᏗᏱᏉ ᎤᎾᏓᏅᏘ;
32 tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
ᎠᎴ ᎾᏍᎩ ᎠᏴ ᎣᏏᏳ ᎤᏰᎸᏅᎯ ᎤᏁᎳᏅᎯ, ᎤᎵᎮᎵᏍᏗ ᎠᏆᏓᏅᏛ ᏫᏨᎷᏤᏗᏱ, ᎠᎴ ᎢᏧᎳᎭ ᏂᎯ ᏗᎩᎦᎵᏍᏙᎯᏍᏗᏱ.
33 śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|
ᎤᏁᎳᏅᎯᏃ ᏅᏩᏙᎯᏯᏛ ᎠᏓᏁᎯ ᏂᏥᎥ ᎢᏤᎳᏗᏙᎮᏍᏗ. ᎡᎺᏅ

< rōmiṇaḥ 15 >