< prakāśitaṁ 16 >

1 tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata| 2 tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan| 3 tataḥ paraṁ dvitīyō dūtaḥ svakaṁsē yadyad avidyata tat samudrē 'srāvayat tēna sa kuṇapasthaśōṇitarūpyabhavat samudrē sthitāśca sarvvē prāṇinō mr̥tyuṁ gatāḥ| 4 aparaṁ tr̥tīyō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇēṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ tōyānām adhipasya dūtasya vāgiyaṁ mayā śrutā| 5 varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ| 6 bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē|| 7 anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ|| 8 anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi| 9 tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan| 10 tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata| 11 svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan| 12 tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan| 13 anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ| 14 ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti| 15 aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ| 16 paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ| 17 tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi| 18 tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat| 19 tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā| 20 dvīpāśca palāyitā girayaścāntahitāḥ| 21 gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|

< prakāśitaṁ 16 >