< mathiḥ 8 >

1 yadā sa parvvatād avārōhat tadā bahavō mānavāstatpaścād vavrajuḥ| 2 ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti| 3 tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣṭhēnāmōci| 4 tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca| 5 tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣṭē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē, 6 hē prabhō, madīya ēkō dāsaḥ pakṣāghātavyādhinā bhr̥śaṁ vyathitaḥ, satu śayanīya āstē| 7 tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi| 8 tataḥ sa śatasēnāpatiḥ pratyavadat, hē prabhō, bhavān yat mama gēhamadhyaṁ yāti tadyōgyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tēnaiva mama dāsō nirāmayō bhaviṣyati| 9 yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti| 10 tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ| 11 anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti; 12 kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē| 13 tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇḍē tadīyadāsō nirāmayō babhūva| 14 anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē| 15 tatastēna tasyāḥ karasya spr̥ṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē| 16 anantaraṁ sandhyāyāṁ satyāṁ bahuśō bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyēna bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra; 17 tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat| 18 anantaraṁ yīśuścaturdikṣu jananivahaṁ vilōkya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādidēśa| 19 tadānīm ēka upādhyāya āgatya kathitavān, hē gurō, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi| 20 tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē| 21 anantaram apara ēkaḥ śiṣyastaṁ babhāṣē, hē prabhō, prathamatō mama pitaraṁ śmaśānē nidhātuṁ gamanārthaṁ mām anumanyasva| 22 tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha| 23 anantaraṁ tasmin nāvamārūḍhē tasya śiṣyāstatpaścāt jagmuḥ| 24 paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt| 25 tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu| 26 tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat| 27 aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ| 28 anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt| 29 tāvucaiḥ kathayāmāsatuḥ, hē īśvarasya sūnō yīśō, tvayā sākam āvayōḥ kaḥ sambandhaḥ? nirūpitakālāt prāgēva kimāvābhyāṁ yātanāṁ dātum atrāgatōsi? 30 tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat| 31 tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyēvrajam āvāṁ prēraya| 32 tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā tē sarvvē varāhā uccasthānāt mahājavēna dhāvantaḥ sāgarīyatōyē majjantō mamruḥ| 33 tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan| 34 tatō nāgarikāḥ sarvvē manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilōkya prārthayāñcakrirē bhavān asmākaṁ sīmātō yātu|

< mathiḥ 8 >