< mathiḥ 19 >

1 anantaram ētāsu kathāsu samāptāsu yīśu rgālīlapradēśāt prasthāya yardantīrasthaṁ yihūdāpradēśaṁ prāptaḥ|
At the conclusion of this teaching, Jesus withdrew from Galilee, and went into that district of Judea which is on the other side of the Jordan.
2 tadā tatpaścāt jananivahē gatē sa tatra tān nirāmayān akarōt|
Great crowds followed him, and he cured them there.
3 tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt narēṇa svajāyā parityājyā na vā?
Presently some Pharisees came up to him, and, to test him, said, ‘Has a man the right to divorce his wife for every cause?’
4 sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān,
‘Haven’t you read,’ replied Jesus, ‘that at the beginning the Creator “made them male and female,”
5 mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyatē, tau dvau janāvēkāṅgau bhaviṣyataḥ, kimētad yuṣmābhi rna paṭhitam?
and said – “For this reason a man will leave his father and mother, and be united to his wife, and the man and his wife will become one”?
6 atastau puna rna dvau tayōrēkāṅgatvaṁ jātaṁ, īśvarēṇa yacca samayujyata, manujō na tad bhindyāt|
So that they are no longer two, but one. What God himself, then, has yoked together people must not separate.’
7 tadānīṁ tē taṁ pratyavadan, tathātvē tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilēkha?
‘Why, then,’ they said, ‘did Moses direct that a man should serve his wife with a notice of separation and divorce her?’
8 tataḥ sa kathitavān, yuṣmākaṁ manasāṁ kāṭhinyād yuṣmān svāṁ svāṁ jāyāṁ tyaktum anvamanyata kintu prathamād ēṣō vidhirnāsīt|
‘Moses, owing to the hardness of your hearts,’ answered Jesus, ‘permitted you to divorce your wives, but that was not so at the beginning.
9 atō yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yō nijajāyāṁ tyajēt anyāñca vivahēt, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sōpi paradārēṣu ramatē|
But I tell you that anyone who divorces his wife, except on the ground of some serious sexual sin, and marries another woman, is guilty of adultery.’
10 tadā tasya śiṣyāstaṁ babhāṣirē, yadi svajāyayā sākaṁ puṁsa ētādr̥k sambandhō jāyatē, tarhi vivahanamēva na bhadraṁ|
‘If that,’ said the disciples, ‘is the position of a man with regard to his wife, it is better not to marry.’
11 tataḥ sa uktavān, yēbhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kōpi manuja ētanmataṁ grahītuṁ na śaknōti|
‘It is not everyone,’ replied Jesus, ‘who can accept this teaching, but only those who have been enabled to do so.
12 katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|
Some men are incapable of marriage because they were born that way, or have been made so by other people, while there are others who stay single for the sake of the kingdom of Heaven. Accept this if you can.’
13 aparam yathā sa śiśūnāṁ gātrēṣu hastaṁ datvā prārthayatē, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitr̥n śiṣyāstiraskr̥tavantaḥ|
Then some little children were brought to Jesus, for him to place his hands on them, and pray; but the disciples found fault with those who had brought them.
14 kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ|
Jesus, however, said, ‘Let the little children come to me, and do not hinder them, for it is to the childlike that the kingdom of heaven belongs.’
15 tataḥ sa tēṣāṁ gātrēṣu hastaṁ datvā tasmāt sthānāt pratasthē|
So he placed his hands on them, and then went on his way.
16 aparam ēka āgatya taṁ papraccha, hē paramagurō, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
A man came up to Jesus, and said, ‘Teacher, what good thing must I do to obtain eternal life?’ (aiōnios g166)
17 tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
‘Why ask me about goodness?’ answered Jesus. ‘There is but One who is good. If you want to enter the life, keep the commandments.’
18 tadā sa pr̥ṣṭavān, kāḥ kā ājñāḥ? tatō yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gacchēḥ, mā cōrayēḥ, mr̥ṣāsākṣyaṁ mā dadyāḥ,
‘What commandments?’ asked the man. ‘These,’ answered Jesus, – ‘“You must not kill. You must not commit adultery. You must not steal. You must not say what is false about others.
19 nijapitarau saṁmanyasva, svasamīpavāsini svavat prēma kuru|
Honour your father and your mother.” And “You must love your neighbour as you love yourself.”’
20 sa yuvā kathitavān, ā bālyād ētāḥ pālayāmi, idānīṁ kiṁ nyūnamāstē?
‘I have observed all these,’ said the young man. ‘What is still wanting in me?’
21 tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|
‘If you wish to be perfect,’ answered Jesus, ‘go and sell your property, and give to the poor, and you will have wealth in heaven; then come and follow me.’
22 ētāṁ vācaṁ śrutvā sa yuvā svīyabahusampattē rviṣaṇaḥ san calitavān|
On hearing these words, the young man went away distressed, for he had great possessions.
23 tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapravēśō mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
At this, Jesus said to his disciples, ‘I tell you that a rich person will find it hard to enter the kingdom of heaven!
24 punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapravēśāt sūcīchidrēṇa mahāṅgagamanaṁ sukaraṁ|
I say again, it is easier for a camel to get through a needle’s eye than for a rich person to enter the kingdom of heaven!’
25 iti vākyaṁ niśamya śiṣyā aticamatkr̥tya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknōti?
On hearing this, the disciples exclaimed in great astonishment, ‘Who then can possibly be saved?’
26 tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
But Jesus looked at them, and said, ‘With people this is impossible, but with God everything is possible.’ Then Peter turned and said to Jesus,
27 tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttinō 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?
‘But we – we left everything, and followed you; what, then, will we have?’
28 tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|
‘I tell you,’ answered Jesus, ‘that at the new creation, when the Son of Man takes his seat on his throne of glory, you who followed me will be seated on twelve thrones, as judges of the twelve tribes of Israel.
29 anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati| (aiōnios g166)
Everyone who has left houses, or brothers, or sisters, or father, or mother, or children, or land, for my sake, will receive many times as much, and will gain eternal life. (aiōnios g166)
30 kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti|
But many who are first now will then be last, and those who are last will be first.

< mathiḥ 19 >