< mārkaḥ 15 >

1 atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ| 2 tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyalōkānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi| 3 aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca| 4 tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nōttarayasi? paśyaitē tvadviruddhaṁ katiṣu sādhyēṣu sākṣaṁ dadati| 5 kantu yīśustadāpi nōttaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma| 6 aparañca kārābaddhē kastiṁścit janē tanmahōtsavakālē lōkai ryācitē dēśādhipatistaṁ mōcayati| 7 yē ca pūrvvamupaplavamakārṣurupaplavē vadhamapi kr̥tavantastēṣāṁ madhyē tadānōṁ barabbānāmaka ēkō baddha āsīt| 8 atō hētōḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lōkā uccairuvantaḥ pīlātasya samakṣaṁ nivēdayāmāsuḥ| 9 tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mōcayiṣyāmi? yuṣmābhiḥ kimiṣyatē? 10 yataḥ pradhānayājakā īrṣyāta ēva yīśuṁ samārpayanniti sa vivēda| 11 kintu yathā barabbāṁ mōcayati tathā prārthayituṁ pradhānayājakā lōkān pravarttayāmāsuḥ| 12 atha pīlātaḥ punaḥ pr̥ṣṭavān tarhi yaṁ yihūdīyānāṁ rājēti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyatē? 13 tadā tē punarapi prōccaiḥ prōcustaṁ kruśē vēdhaya| 14 tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya| 15 tadā pīlātaḥ sarvvāllōkān tōṣayitumicchan barabbāṁ mōcayitvā yīśuṁ kaśābhiḥ prahr̥tya kruśē vēddhuṁ taṁ samarpayāmbabhūva| 16 anantaraṁ sainyagaṇō'ṭṭālikām arthād adhipatē rgr̥haṁ yīśuṁ nītvā sēnānivahaṁ samāhuyat| 17 paścāt tē taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samārōpya 18 hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārēbhirē| 19 tasyōttamāṅgē vētrāghātaṁ cakrustadgātrē niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhē jānupātaṁ praṇōmuḥ 20 itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśē vēddhuṁ bahirninyuśca| 21 tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ| 22 atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya 23 tē gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha| 24 tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya 25 tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ| 26 aparam ēṣa yihūdīyānāṁ rājēti likhitaṁ dōṣapatraṁ tasya śiraūrdvvam ārōpayāñcakruḥ| 27 tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē| 28 tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta| 29 anantaraṁ mārgē yē yē lōkā gamanāgamanē cakrustē sarvva ēva śirāṁsyāndōlya nindantō jagaduḥ, rē mandiranāśaka rē dinatrayamadhyē tannirmmāyaka, 30 adhunātmānam avitvā kruśādavarōha| 31 kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti| 32 yadīsrāyēlō rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarōhatu vayaṁ tad dr̥ṣṭvā viśvasiṣyāmaḥ; kiñca yau lōkau tēna sārddhaṁ kruśē 'vidhyētāṁ tāvapi taṁ nirbhartsayāmāsatuḥ| 33 atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt| 34 tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?" 35 tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati| 36 tata ēkō janō dhāvitvāgatya spañjē 'mlarasaṁ pūrayitvā taṁ naḍāgrē nidhāya pātuṁ tasmai dattvāvadat tiṣṭha ēliya ēnamavarōhayitum ēti na vēti paśyāmi| 37 atha yīśuruccaiḥ samāhūya prāṇān jahau| 38 tadā mandirasya javanikōrdvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt| 39 kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam| 40 tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō 41 gālīlpradēśē yīśuṁ sēvitvā tadanugāminyō jātā imāstadanyāśca yā anēkā nāryō yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadr̥śuḥ| 42 athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata 43 īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē| 44 kintu sa idānīṁ mr̥taḥ pīlāta ityasambhavaṁ matvā śatasēnāpatimāhūya sa kadā mr̥ta iti papraccha| 45 śatasēmanāpatimukhāt tajjñātvā yūṣaphē yīśōrdēhaṁ dadau| 46 paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē| 47 kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ|

< mārkaḥ 15 >