< mārkaḥ 14 >

1 tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
Erat autem Pascha et azyma post biduum: et quærebant summi sacerdotes et scribæ quomodo eum dolo tenerent, et occiderent.
2 kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
Dicebant autem: Non in die festo, ne forte tumultus fieret in populo.
3 anantaraṁ baithaniyāpurē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
Et cum esset Bethaniæ in domo Simonis leprosi, et recumberet, venit mulier habens alabastrum unguenti nardi spicati pretiosi: et fracto alabastro, effudit super caput ejus.
4 tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
Erant autem quidam indigne ferentes intra semetipsos, et dicentes: Ut quid perditio ista unguenti facta est?
5 yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
poterat enim unguentum istud venundari plus quam trecentis denariis, et dari pauperibus. Et fremebant in eam.
6 kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
Jesus autem dixit: Sinite eam, quid illi molesti estis? Bonum opus operata est in me:
7 daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
semper enim pauperes habetis vobiscum: et cum volueritis, potestis illis benefacere: me autem non semper habetis.
8 asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
Quod habuit hæc, fecit: prævenit ungere corpus meum in sepulturam.
9 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
Amen dico vobis: Ubicumque prædicatum fuerit Evangelium istud in universo mundo, et quod fecit hæc, narrabitur in memoriam ejus.
10 tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
Et Judas Iscariotes, unus de duodecim, abiit ad summos sacerdotes, ut proderet eum illis.
11 tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
Qui audientes gavisi sunt: et promiserunt ei pecuniam se daturos. Et quærebat quomodo illum opportune traderet.
12 anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
Et primo die azymorum quando Pascha immolabant, dicunt ei discipuli: Quo vis eamus, et paremus tibi ut manduces Pascha?
13 tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
Et mittit duos ex discipulis suis, et dicit eis: Ite in civitatem, et occurret vobis homo lagenam aquæ bajulans: sequimini eum,
14 sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
et quocumque introierit, dicite domino domus, quia magister dicit: Ubi est refectio mea, ubi Pascha cum discipulis meis manducem?
15 tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
Et ipse vobis demonstrabit cœnaculum grande, stratum: et illic parate nobis.
16 tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
Et abierunt discipuli ejus, et venerunt in civitatem: et invenerunt sicut dixerat illis, et paraverunt Pascha.
17 anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
Vespere autem facto, venit cum duodecim.
18 sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
Et discumbentibus eis, et manducantibus, ait Jesus: Amen dico vobis, quia unus ex vobis tradet me, qui manducat mecum.
19 tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
At illi cœperunt contristari, et dicere ei singulatim: Numquid ego?
20 tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
Qui ait illis: Unus ex duodecim, qui intingit mecum manum in catino.
21 manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
Et Filius quidem hominis vadit sicut scriptum est de eo: væ autem homini illi per quem Filius hominis tradetur! bonum erat ei, si non esset natus homo ille.
22 aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
Et manducantibus illis, accepit Jesus panem: et benedicens fregit, et dedit eis, et ait: Sumite, hoc est corpus meum.
23 anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
Et accepto calice, gratias agens dedit eis: et biberunt ex illo omnes.
24 aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
Et ait illis: Hic est sanguis meus novi testamenti, qui pro multis effundetur.
25 yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
Amen dico vobis, quia jam non bibam de hoc genimine vitis usque in diem illum, cum illud bibam novum in regno Dei.
26 tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
Et hymno dicto exierunt in montem Olivarum.
27 atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
Et ait eis Jesus: Omnes scandalizabimini in me in nocte ista: quia scriptum est: Percutiam pastorem, et dispergentur oves.
28 kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
Sed postquam resurrexero, præcedam vos in Galilæam.
29 tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
Petrus autem ait illi: Et si omnes scandalizati fuerint in te, sed non ego.
30 tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
Et ait illi Jesus: Amen dico tibi, quia tu hodie in nocte hac, priusquam gallus vocem bis dederit, ter me es negaturus.
31 kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
At ille amplius loquebatur: Et si oportuerit me simul commori tibi, non te negabo. Similiter autem et omnes dicebant.
32 aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
Et veniunt in prædium, cui nomen Gethsemani. Et ait discipulis suis: Sedete hic donec orem.
33 atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
Et assumit Petrum, et Jacobum, et Joannem secum: et cœpit pavere et tædere.
34 nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
Et ait illis: Tristis est anima mea usque ad mortem: sustinete hic, et vigilate.
35 tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
Et cum processisset paululum, procidit super terram, et orabat ut, si fieri posset, transiret ab eo hora.
36 aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
Et dixit: Abba pater, omnia tibi possibilia sunt: transfer calicem hunc a me: sed non quod ego volo, sed quod tu.
37 tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
Et venit, et invenit eos dormientes. Et ait Petro: Simon, dormis? non potuisti una hora vigilare?
38 parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
vigilate et orate, ut non intretis in tentationem. Spiritus quidem promptus est, caro vero infirma.
39 atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
Et iterum abiens oravit, eumdem sermonem dicens.
40 parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
Et reversus, denuo invenit eos dormientes (erant enim oculi eorum gravati), et ignorabant quid responderent ei.
41 tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
Et venit tertio, et ait illis: Dormite jam, et requiescite. Sufficit: venit hora: ecce Filius hominis tradetur in manus peccatorum.
42 uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
Surgite, eamus: ecce qui me tradet, prope est.
43 imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
Et, adhuc eo loquente, venit Judas Iscariotes unus de duodecim, et cum eo turba multa cum gladiis et lignis, a summis sacerdotibus, et scribis, et senioribus.
44 aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
Dederat autem traditor ejus signum eis, dicens: Quemcumque osculatus fuero, ipse est, tenete eum, et ducite caute.
45 atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
Et cum venisset, statim accedens ad eum, ait: Ave Rabbi: et osculatus est eum.
46 tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
At illi manus injecerunt in eum, et tenuerunt eum.
47 tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
Unus autem quidam de circumstantibus educens gladium, percussit servum summi sacerdotis, et amputavit illi auriculam.
48 paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
Et respondens Jesus, ait illis: Tamquam ad latronem existis cum gladiis et lignis comprehendere me?
49 madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
quotidie eram apud vos in templo docens, et non me tenuistis. Sed ut impleantur Scripturæ.
50 tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
Tunc discipuli ejus relinquentes eum, omnes fugerunt.
51 athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
Adolescens autem quidam sequebatur eum amictus sindone super nudo: et tenuerunt eum.
52 vastraṁ vihāya nagnaḥ palāyāñcakrē|
At ille rejecta sindone, nudus profugit ab eis.
53 aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
Et adduxerunt Jesum ad summum sacerdotem: et convenerunt omnes sacerdotes, et scribæ, et seniores.
54 pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
Petrus autem a longe secutus est eum usque intro in atrium summi sacerdotis: et sedebat cum ministris ad ignem, et calefaciebat se.
55 tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
Summi vero sacerdotes et omne concilium quærebant adversus Jesum testimonium ut eum morti traderent: nec inveniebant.
56 anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
Multi enim testimonium falsum dicebant adversus eum: et convenientia testimonia non erant.
57 sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
Et quidam surgentes, falsum testimonium ferebant adversus eum, dicentes:
58 idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
Quoniam nos audivimus eum dicentem: Ego dissolvam templum hoc manu factum, et per triduum aliud non manu factum ædificabo.
59 kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
Et non erat conveniens testimonium illorum.
60 atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
Et exsurgens summus sacerdos in medium, interrogavit Jesum, dicens: Non respondes quidquam ad ea quæ tibi objiciuntur ab his?
61 kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
Ille autem tacebat, et nihil respondit. Rursum summus sacerdos interrogabat eum, et dixit ei: Tu es Christus Filius Dei benedicti?
62 tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
Jesus autem dixit illi: Ego sum: et videbitis Filium hominis sedentem a dextris virtutis Dei, et venientem cum nubibus cæli.
63 tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
Summus autem sacerdos scindens vestimenta sua, ait: Quid adhuc desideramus testes?
64 kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
Audistis blasphemiam: quid vobis videtur? Qui omnes condemnaverunt eum esse reum mortis.
65 tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
Et cœperunt quidam conspuere eum, et velare faciem ejus, et colaphis eum cædere, et dicere ei: Prophetiza: et ministri alapis eum cædebant.
66 tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
Et cum esset Petrus in atrio deorsum, venit una ex ancillis summi sacerdotis:
67 taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
et cum vidisset Petrum calefacientem se, aspiciens illum, ait: Et tu cum Jesu Nazareno eras.
68 kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kukkuṭō rurāva|
At ille negavit, dicens: Neque scio, neque novi quid dicas. Et exiit foras ante atrium, et gallus cantavit.
69 athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
Rursus autem cum vidisset illum ancilla, cœpit dicere circumstantibus: Quia hic ex illis est.
70 tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
At ille iterum negavit. Et post pusillum rursus qui astabant, dicebant Petro: Vere ex illis es: nam et Galilæus es.
71 tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
Ille autem cœpit anathematizare et jurare: Quia nescio hominem istum, quem dicitis.
72 tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|
Et statim gallus iterum cantavit. Et recordatus est Petrus verbi quod dixerat ei Jesus: Priusquam gallus cantet bis, ter me negabis. Et cœpit flere.

< mārkaḥ 14 >