< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
У п'ятнадцятий рік панува́ння Тиве́рія ке́саря, коли По́нтій Пила́т панував над Юдеєю, коли в Галілеї тетра́рхом був І́род, а Пилип, його брат, був тетра́рхом Ітуре́ї й землі Трахоні́тської, за тетра́рха Ліса́нія в Авілі́ні,
2 hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
за первосвящеників Анни й Кайя́фи було Боже слово в пустині Іванові, сину Захарія.
3 sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
І він перейшов усю землю Йорда́нську, проповідуючи хрищення покая́ння для про́щення гріхів,
4 yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
як написано в книзі пророцтва пророка Ісаї: „Голос того, хто кличе: У пустині готуйте дорогу для Господа, рівняйте стежки́ Йому!
5 kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
Нехай кожна долина напо́вниться, гора ж кожна та при́горок зни́зиться, що нерівне, нехай випросто́вується, а доро́ги вибо́їсті стануть гладе́нькі, —
6 īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
і кожна люди́на побачить Боже спасі́ння!“
7 yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
А Іван говорив до людей, хто прихо́див, христитися в ньо́го: Ро́де зміїний, — хто навчив вас тікати від гніву майбу́тнього?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
Отож, учиніть гідний плід покая́ння. І не починайте казати в собі: „Маємо ба́тька Авраама“. Бо кажу вам, що Бог може підне́сти дітей Авраамові з цьо́го каміння.
9 aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
Бо вже он до корі́ння дере́в і сокира прикла́дена: кожне ж дерево, що доброго пло́ду не родить, буде зрубане та до огню буде вкинене“.
10 tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
А люди питали його й говорили: „Що́ ж нам робити?“
11 tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
І сказав він у відповідь їм: „У кого дві сорочці, — нехай дасть немаючому; а хто має поживу, — нехай робить так само“.
12 tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
І прихо́дили й ми́тники, щоб христитись від нього, і питали його: „Учителю, що́ ми маємо робити?“
13 tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
А він їм казав: „Не стягайте нічого над те, що вам зве́лено“.
14 anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
Питали ж його й вояки́ й говорили: „А нам що робити?“І він їм відповів: „Ніко́го не кривдьте, ані не оскаржайте фальшиво, удовольня́йтесь платнею своєю“.
15 aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
Коли ж усі люди чекали, і в серцях своїх ду́мали всі про Івана, чи то він не Христос,
16 tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
Іван відповідав усім, кажучи: „Я хрищу́ вас водою, але йде ось Поту́жніший за мене, що Йому́ розв'язати ремінця́ від Його взуття́ я негідний, — Він христитиме вас Святим Духом й огнем!
17 aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
У руці Своїй має Він ві́ячку, — і перечистить Свій тік: пшеницю збере до засі́ків Своїх, а полову попа́лить ув огні невгаси́мім“.
18 yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
Тож багато навчав він і іншого, звіщаючи Добру Нови́ну народові.
19 aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
А Ірод тетра́рх, що Іван докоря́в йому за Іродія́ду, дружи́ну брата свого, і за все зло, яке заподі́яв був Ірод,
20 yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
до всього додав іще й те, що Івана замкнув до в'язни́ці.
21 itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
І сталося, як христились усі люди, і як Ісус, охристившись, молився, розкрилося небо,
22 tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
і Дух Святий зли́нув на Нього в тілесному ви́гляді, як голуб, і голос із неба почувся, що мовив: „Ти Син Мій Улю́блений, що Я вподо́бав Тебе!“
23 tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
А Сам Ісус, розпочинаючи, мав ро́ків із тридцять, бувши, як думано, сином Йо́сипа, Ілія,
24 yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
сина Маттатового, сина Леві́їного, сина Мелхіїного, сина Яннаєвого, сина Йо́сипового,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
сина Маттатієвого, сина Амосова, сина Наумового, сина Еслієвого, сина Наггеєвого,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
сина Маатового, сина Маттатієвого, сина Семенієвого, сина Йосихового, сина Йодаєвого,
27 yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
сина Йоананового, сина Рисаєвого, сина Зоровавелевого, сина Салатіїлового, сина Нирієвого,
28 nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
сина Мелхієвого, сина Аддієвого, сина Косамового, сина Елмадамового, сина Ірового,
29 ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
сина Ісуєвого, сина Еліезерового, сина Йоримового, сина Маттатієвого, сина Левієвого,
30 lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
сина Семенового, сина Юдиного, сина Йо́сипового, сина Йонамового, сина Еліякимового,
31 iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
сина Мелеаєвого, сина Меннаєвого, сина Маттатаєвого, сина Натамового, сина Давидового,
32 dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
сина Єссеєвого, сина Йовидового, сина Воозового, сина Салаєвого, сина Наассонового,
33 nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
сина Амінадавого, сина Адмінієвого, сина Арнієвого, сина Есромового, сина Фаресового, сина Юдиного,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
сина Яковлевого, сина Ісакового, сина Авраамового, сина Тариного, сина Нахорового,
35 nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
сина Серухового, сина Рагавового, сина Фалекового, сина Еверового, сина Салиного,
36 śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
сина Каїнамового, сина Арфаксадового, сина Симового, сина Но́євого, сина Ламе́хового,
37 lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
сина Матусалового, сина Ено́хового, сина Яретового, сина Малелеїлового, сина Каїнамового,
38 kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|
сина Еносового, сина Ситового, сина Ада́мового, — Сином Божим.

< lūkaḥ 3 >