< lūkaḥ 12 >

1 tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|
Med tem ko se je bilo zbralo na tisoče ljudstva, tako, da so eden po drugem gazili, začne govoriti učencem svojim: Najprej se varujte kvasú Farizejskega, kteri je hinavstvo.
2 yatō yanna prakāśayiṣyatē tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyatē tad guptaṁ vastu kimapi nāsti|
Nič pa ni skritega, kar se ne bo odkrilo; in skrivnega, kar se ne bo zvedelo.
3 andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|
Za to se bo to, kar ste pravili v temi, slišalo na svetlem; in kar ste na uho šepetali v kletih, oznanjevalo se bo na strehah.
4 hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|
Pravim pa vam prijateljem svojim: Ne bojte se jih, kteri ubijajo telo, a po tem ne morejo nič več storiti.
5 tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
Pokazal pa vam bom, koga se bojte: bojte se tistega, kteri ima oblast, po tem ko je ubil, zagnati v pekel. Dà, pravim vam, tega se bojte. (Geenna g1067)
6 pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
Ne prodaja li se pet vrabcev za dva solda! in ne eden od njih ni pozabljen pred Bogom.
7 yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
A vam so tudi lasje na glavi vsi razšteti. Ne bojte se torej; vi ste bolji od mnogo vrabcev.
8 aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
Pravim vam pa: Vsak kdor bo spoznal mene pred ljudmí, spoznal bo tudi sin človečji njega pred angelji Božjimi;
9 kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
Kdor bo pa zatajil mene pred ljudmí, zatajil se bo pred angelji Božjimi.
10 anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
In vsak, kdor reče besedo zoper sina človečjega, odpustila mu se bo; a kdor se zarotí zoper Duha svetega, ne bo mu se odpustilo.
11 yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
Kedar vas pa popeljejo v shajališča in h gosposki in pred oblasti, ne skrbite, kako ali kaj bi odgovorili, ali kaj bi povedali:
12 yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
Kajti naučil vas bo Duh sveti tisti čas, kaj je treba reči.
13 tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
Reče pa mu nekdo izmed ljudstva: Učenik, reci bratu mojemu, naj razdeli z menoj dedovino.
14 kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
On mu pa reče: Človek, kdo me je postavil za sodnika ali delilca med vama?
15 anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
In reče jim: Glejte in varujte se lakomnosti; kajti nikdor ne živí ob obilnosti imenja svojega.
16 paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
Pové jim pa priliko, govoreč: Nekemu človeku bogatemu obrodila je njiva;
17 tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
In premišljeval je v sebi, govoreč: Kaj bom storil, ko nimam kam spraviti letine svoje?
18 tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
Pa reče: To bom storil: podrl bom žitnice svoje, in naredil bom veče, in spravil bom tu vse pridelke svoje in blago svoje.
19 aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
Ter porečem duši svojej: Duša! veliko blaga imaš na veliko let; počivaj, jej, pij, veseli se.
20 rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
Reče pa mu Bog: Neumnež! to noč bom tirjal dušo tvojo od tebe; a kar si pripravil, čegavo bo?
21 ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
Tako, kdor sebi zaklade nabira, pa se ne bogati v Bogu.
22 atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
Reče pa učencem svojim: Za to vam pravim, da ne skrbite za življenje svoje, kaj boste jedli; tudi za telo svoje ne, kaj boste oblekli.
23 bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
Življenje je več kakor hrana, in telo več kakor obleka.
24 kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
Poglejte krokarje, da ne sejejo, in ne žanjejo; kteri nimajo kleti ne žitnice, in Bog jih živí: koliko bolji ste vi od tic?
25 aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
Kdo od vas pa skrbeč more postavi svojej primakniti en komolec?
26 ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
Če torej tudi najmanjega ne morete, čemu skrbite za drugo?
27 anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
Poglejte lilije, kako rastejo; ne trudijo se in ne predejo; pravim vam pa: Tudi Solomon v vsej slavi svojej se ni oblekel, kakor teh ena.
28 adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
Če pa travo na polji, ktera danes stojí, a jutri se meče v peč, Bog tako oblači, koliko bolj vas, maloverni?
29 ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
Tudi vi ne iščite, kaj boste jedli, ali kaj boste pili; in ne skrbite.
30 jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
Kajti vsega tega iščejo pogani: a oče vaš vé, da tega potrebujete.
31 ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
Nego iščite kraljestva Božjega, in vse to vam se bo pridalo.
32 hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
Ne boj se, mala čreda! kajti volja je očeta vašega dati vam kraljestvo.
33 ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
Prodajte imenje svoje, in dajte miloščino. Napravite si mošnje, ktere ne ostaré, zaklad na nebesih, kteri ne izgine, kjer se tat ne približuje, in tudi molj ne razjeda.
34 yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
Kajti kjer je zaklad vaš, tam bo tudi srce vaše.
35 aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
Bodi vam ledje opasano, in sveče prižgane;
36 prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
In vi podobni ljudém, kteri pričakujejo gospodarja svojega, kedaj se bo vrnil z ženitnine, da mu, kedar pride in potrka, precej odpró.
37 yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|
Blagor tistim hlapcem, ktere bo našel gospodar, kedar pride, da čujejo. Resnično vam pravim, da se bo opasal in jih bo posadil, ter bo pristopil in jim bo stregel.
38 yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|
In če pride o drugej straži, ali če o tretjej straži pride in bo našel tako, blagor tistim hlapcem.
39 aparañca kasmin kṣaṇē caurā āgamiṣyanti iti yadi gr̥hapati rjñātuṁ śaknōti tadāvaśyaṁ jāgran nijagr̥hē sandhiṁ karttayituṁ vārayati yūyamētad vitta|
Vedite pa to, da ko bi vedel gospodar, o kterej straži bo prišel tat, čul bi, in ne bi dal podkopati hiše svoje.
40 ataēva yūyamapi sajjamānāstiṣṭhata yatō yasmin kṣaṇē taṁ nāprēkṣadhvē tasminnēva kṣaṇē manuṣyaputra āgamiṣyati|
Za to bodite tudi vi pripravljeni; kajti sin človečji bo prišel ob uri, ko se vam ne bo dozdevalo.
41 tadā pitaraḥ papraccha, hē prabhō bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dr̥ṣṭāntakathāmimāṁ vadati?
Reče pa mu Peter: Gospod, praviš li to priliko nam, ali vsem?
42 tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?
Gospod pa reče: Kdo je torej zvesti in modri pristavnik, kterega je postavil gospodar nad družino svojo, naj jim daje hrano o svojem času?
43 prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|
Blagor tistemu hlapcu, kterega bo našel gospodar, kedar pride, da tako dela.
44 ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
Resnično vam pravim, da ga bo postavil nad vsem imenjem svojim.
45 kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,
Če pa reče ta hlapec v srcu svojem: Gospodarja mojega še ne bo! in začne pretepati hlapce in dekle, ter jesti in piti in pijančevati:
46 tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
Prišel bo gospodar tega hlapca o dnevu, ko ne pričakuje, in ob uri, ktere ne vé: in presekal ga bo, in del njegov bo položil z neverniki.
47 yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
Tisti pa hlapec, kteri je voljo gospodarja svojega vedel, pa se ni pripravil in tudi ni storil po volji njegovej, tepen bo zeló;
48 kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|
A tisti, kteri ni vedel, pa je storil, kar je kazni vredno, tepen bo malo. Vsakemu pa, komur se je mnogo dalo, tirjalo se bo od njega mnogo; in komor so izročili mnogo, tirjali bodo od njega več.
49 ahaṁ pr̥thivyām anaikyarūpaṁ vahni nikṣēptum āgatōsmi, sa cēd idānīmēva prajvalati tatra mama kā cintā?
Prišel sem, da vržem ogenj na zemljo, in kaj hočem, če se je uže užgal?
50 kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
Ali s krstom se imam krstiti, in kako britko mi je, dokler se ne dopolni!
51 mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|
Menite li, da sem prišel, da dam na zemljo mir? Ne! pravim vam, nego razpor.
52 yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
Kajti odslej jih bo pet v enej hiši razprtih, trije z dvema, in dva s tremi.
53 pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
Oče se bo razprl s sinom, in sin z očetom; mati s hčerjo, in hčer z materjo; tašča s sneho svojo, in sneha s taščo svojo.
54 sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
Pravil je pa tudi ljudstvu: Kedar vidite oblak, da vzhaja od zahoda, precej pravite: Dež bo! in zgodí se tako.
55 aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
In kedar jug, da vleče, pravite: Vroče bo! in zgodí se.
56 rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
Hinavci! lice zemlje in neba véste razločevati: tega časa pa kako ne razločujete?
57 kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
Za kaj pa tudi sami od sebe ne sodite, kar je prav?
58 aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
Kedar greš pa z zopernikom svojim k poglavarju, potrudi se po poti, da se ga rešiš: da te ne privleče k sodniku, in sodnik da te ne izročí beriču, in berič da te ne vrže v ječo.
59 tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|
Pravim ti: Ne boš izšel odtod, dokler ne plačaš tudi zadnjega solda.

< lūkaḥ 12 >