< yōhanaḥ 12 >

1 nistārōtsavāt pūrvvaṁ dinaṣaṭkē sthitē yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
Potem je Jezus, šest dni pred pasho, prišel v Betanijo, kjer je bil Lazar, ki je bil mrtev, ki ga je obudil od mrtvih.
2 tatra tadarthaṁ rajanyāṁ bhōjyē kr̥tē marthā paryyavēṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhōjanāsana upāviśat|
Tam so mu pripravili večerjo in Marta je stregla, toda Lazar je bil eden izmed teh, ki je z njim sedel za mizo.
3 tadā mariyam arddhasēṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśōścaraṇayō rmarddayitvā nijakēśa rmārṣṭum ārabhata; tadā tailasya parimalēna gr̥ham āmōditam abhavat|
Tedaj je Marija vzela funt zelo dragocenega mazila iz narde in mazilila Jezusova stopala in s svojimi lasmi obrisala njegova stopala, in hiša je bila napolnjena z vonjem mazila.
4 yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān,
Potem reče eden izmed njegovih učencev, Juda Iškarijot, Simonov sin, ki naj bi ga izdal:
5 ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata?
»Zakaj ni bilo to mazilo prodano za tristo denarjev in dano revnim?«
6 sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
To je rekel, ne, ker bi skrbel za revne, temveč zato, ker je bil tat in je imel mošnjo ter nosil, kar je bilo dano vanjo.
7 tadā yīśurakathayad ēnāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
Potem je Jezus rekel: »Pusti jo pri miru. To je zadržala za dan mojega pokopa.
8 daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
Kajti revne imate vedno s seboj, mene pa nimate vedno.«
9 tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavō yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
Veliko ljudi izmed Judov je torej vedelo, da je bil tam. Niso pa prišli samo zaradi Jezusa, temveč, da bi lahko videli tudi Lazarja, ki ga je obudil od mrtvih.
10 tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
Toda visoki duhovniki so se posvetovali, da bi mogli usmrtiti tudi Lazarja,
11 yatastēna bahavō yihūdīyā gatvā yīśau vyaśvasan|
zato ker je zaradi tega razloga mnogo izmed Judov odšlo proč in verovalo v Jezusa.
12 anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā parē'hani utsavāgatā bahavō lōkāḥ
Naslednji dan je mnogo ljudi, ki so prišli na praznik, ko so slišali, da je v Jeruzalem prihajal Jezus,
13 kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayēti vācaṁ prōccai rvaktum ārabhanta, isrāyēlō yō rājā paramēśvarasya nāmnāgacchati sa dhanyaḥ|
vzelo mladike palmovih dreves in mu odšlo naproti, da ga srečajo ter klicali: »Hozana: ›Blagoslovljen je Izraelov Kralj, ki prihaja v Gospodovem imenu.‹«
14 tadā "hē siyōnaḥ kanyē mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
In Jezus, ko je našel mladega osla, je sédel nanj, kakor je pisano:
15 iti śāstrīyavacanānusārēṇa yīśurēkaṁ yuvagarddabhaṁ prāpya taduparyyārōhat|
»Ne boj se, hči sionska, glej, tvoj Kralj prihaja, sedeč na osličjem žrebetu.«
16 asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|
Teh stvari njegovi učenci sprva niso razumeli, toda ko je bil Jezus poveličan, potem so se spomnili, da so bile te stvari pisane o njem in da so mu te stvari storili.
17 sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad yē yē lōkāstatkarmya sākṣād apaśyan tē pramāṇaṁ dātum ārabhanta|
Množica torej, ki je bila z njim, ko je Lazarja poklical iz njegovega groba in ga obudil od mrtvih, je pričevala.
18 sa ētādr̥śam adbhutaṁ karmmakarōt tasya janaśrutē rlōkāstaṁ sākṣāt karttum āgacchan|
Zaradi tega razloga ga je množica tudi srečala, ker so slišali, da je storil ta čudež.
19 tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāścēṣṭā vr̥thā jātāḥ, iti kiṁ yūyaṁ na budhyadhvē? paśyata sarvvē lōkāstasya paścādvarttinōbhavan|
Farizeji so torej med seboj govorili: » [Ali] ne zaznate, kako ničesar ne prevladate? Glejte, svet je odšel za njim.«
20 bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan,
In med njimi so bili neki Grki, ki so ob prazniku prišli gor oboževat.
21 tē gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan hē mahēccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
Isti so torej prišli k Filipu, ki je bil iz Betsajde v Galileji in ga prosili, rekoč: »Gospod, mi bi videli Jezusa.«
22 tataḥ philipō gatvā āndriyam avadat paścād āndriyaphilipau yīśavē vārttām akathayatāṁ|
Filip prihaja ter pove Andreju in prav tako Andrej ter Filip povesta Jezusu.
23 tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
In Jezus jima je odgovoril, rekoč: »Ura je prišla, da naj bi bil Sin človekov poveličan.
24 ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mr̥ttikāyāṁ patitvā yadi na mr̥yatē tarhyēkākī tiṣṭhati kintu yadi mr̥yatē tarhi bahuguṇaṁ phalaṁ phalati|
Resnično, resnično, povem vam: ›Razen če pšenično zrno ne pade na tla in ne umre, ostaja sámo; toda če umre, obrodi mnogo sadu.‹
25 yō janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yē jana ihalōkē nijaprāṇān apriyān jānāti sēnantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
Kdor ima rad svoje življenje, ga bo izgubil; kdor pa svoje življenje na tem svetu sovraži, ga bo ohranil za večno življenje. (aiōnios g166)
26 kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|
Če katerikoli človek služi meni, naj mi sledi; in kjer sem jaz, tam bo tudi moj služabnik. Če katerikoli človek služi meni, ga bo moj Oče počastil.
27 sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād hē pitara ētasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣyē? kintvaham ētatsamayārtham avatīrṇavān|
Sedaj je moja duša vznemirjena in kaj naj rečem? ›Oče, reši me pred to uro.‹ Toda zaradi tega razloga sem prišel v to uro.
28 hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|
›Oče, proslavi svoje ime.‹« Tedaj je tja prišel glas iz nebes, rekoč: »Proslavil sem ga in ponovno ga bom proslavil.«
29 tacśrutvā samīpasthalōkānāṁ kēcid avadan mēghō'garjīt, kēcid avadan svargīyadūtō'nēna saha kathāmacakathat|
Množica torej, ki je stala poleg in to slišala, je rekla, da je zagrmelo; drugi so rekli: »Angel mu je govoril.«
30 tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt|
Jezus je odgovoril in rekel: »Ta glas ni prišel zaradi mene, temveč zaradi vas.
31 adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|
Sedaj je sodba tega sveta. Sedaj bo princ tega sveta izgnan ven.
32 yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
In jaz, če bom povzdignjen z zemlje, bom k sebi pritegnil vse ljudi.«
33 kathaṁ tasya mr̥ti rbhaviṣyati, ētad bōdhayituṁ sa imāṁ kathām akathayat|
To je rekel, ker je naznanil, kakšne smrti naj bi umrl.
34 tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? (aiōn g165)
Množica mu je odgovorila: »Iz postave smo slišali, da Kristus ostaja večno; in kako praviš ti: ›Sin človekov mora biti dvignjen?‹ Kdo je ta Sin človekov?« (aiōn g165)
35 tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti|
Potem jim je Jezus rekel: »Še malo časa je z vami svetloba. Hodíte, dokler imate svetlobo, da ne bi nad vas prišla tema, kajti kdor hodi v temi, ne ve, kam gre.
36 ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān|
Dokler imate svetlobo, verujte v svetlobo, da boste lahko otroci svetlobe.« Te besede je govoril Jezus in odšel ter se skril pred njimi.
37 yadyapi yīśustēṣāṁ samakṣam ētāvadāścaryyakarmmāṇi kr̥tavān tathāpi tē tasmin na vyaśvasan|
Toda čeprav je pred njimi storil toliko čudežev, kljub temu niso verovali vanj,
38 ataēva kaḥ pratyēti susaṁvādaṁ parēśāsmat pracāritaṁ? prakāśatē parēśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadētad vākyamuktaṁ tat saphalam abhavat|
da se je lahko izpolnila beseda preroka Izaija, ki je govoril: ›Gospod, kdo je veroval našemu poročilu in komu se je razodel Gospodov laket?‹
39 tē pratyētuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
Torej niso mogli verovati, zato ker je ta Izaija ponovno rekel:
40 yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
›Oslepel je njihove oči in zakrknil njihovo srce, da ne bi mogli videti s svojimi očmi niti razumeti s svojim srcem in ne bi bili spreobrnjeni in bi jih jaz ne ozdravil.‹
41 yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|
Te besede je izrekel Izaija, ko je videl njegovo slavo in govoril o njem.
42 tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagr̥hād dūrīkurvvantīti bhayāt tē taṁ na svīkr̥tavantaḥ|
Vendar so tudi med visokimi vladarji mnogi verovali vanj, toda zaradi farizejev ga niso priznali, da ne bi bili izločeni iz sinagoge,
43 yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta|
kajti bolj so ljubili hvalo ljudi kakor Božjo hvalo.
44 tadā yīśuruccaiḥkāram akathayad yō janō mayi viśvasiti sa kēvalē mayi viśvasitīti na, sa matprērakē'pi viśvasiti|
Jezus je zaklical in rekel: »Kdor veruje vame, ne veruje vame, temveč v tistega, ki me je poslal.
45 yō janō māṁ paśyati sa matprērakamapi paśyati|
In kdor vidi mene, vidi tistega, ki me je poslal.
46 yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|
Prišel sem, svetloba na svet, da kdorkoli veruje vame, ne bi ostal v temi.
47 mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ dōṣiṇaṁ na karōmi, yatō hētō rjagatō janānāṁ dōṣān niścitān karttuṁ nāgatya tān paricātum āgatōsmi|
In če katerikoli človek sliši moje besede in ne veruje, ga ne sodim jaz, kajti nisem prišel, da svet sodim, temveč da svet rešim.
48 yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|
Kdor zavrača mene in ne sprejema mojih besed, ima nekoga, ki ga sodi. Beseda, ki sem jo govoril, ta ista ga bo sodila na poslednji dan.
49 yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|
Kajti nisem govoril sam od sebe, temveč Oče, ki me je poslal, mi je dal zapoved, kaj naj rečem in kaj naj govorim.
50 tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)
In jaz vem, da je njegova zapoved večno življenje. Karkoli torej govorim, govorim tako, celó kakor mi je rekel Oče.« (aiōnios g166)

< yōhanaḥ 12 >