< ibriṇaḥ 5 >

1 yaḥ kaścit mahāyājakō bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kr̥ta īśvarōddēśyaviṣayē'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyatē| 2 sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati| 3 ētasmāt kāraṇācca yadvat lōkānāṁ kr̥tē tadvad ātmakr̥tē'pi pāpārthakabalidānaṁ tēna karttavyaṁ| 4 sa ghōccapadaḥ svēcchātaḥ kēnāpi na gr̥hyatē kintu hārōṇa iva ya īśvarēṇāhūyatē tēnaiva gr̥hyatē| 5 ēvamprakārēṇa khrīṣṭō'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kr̥tavān, kintu "madīyatanayō'si tvam adyaiva janitō mayēti" vācaṁ yastaṁ bhāṣitavān sa ēva tasya gauravaṁ kr̥tavān| 6 tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn g165) 7 sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca 8 yadyapi putrō'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata| 9 itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios g166) 10 tasmāt sa malkīṣēdakaḥ śrēṇībhuktō mahāyājaka īśvarēṇākhyātaḥ| 11 tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ| 12 yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē| 13 yō dugdhapāyī sa śiśurēvētikāraṇāt dharmmavākyē tatparō nāsti| 14 kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|

< ibriṇaḥ 5 >