< ibriṇaḥ 3 >

1 hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
Bunun için, göksel çağrıya ortak olan kutsal kardeşlerim, dikkatinizi açıkça benimsediğimiz inancın elçisi ve başkâhini İsa'ya çevirin.
2 mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
Musa Tanrı'nın bütün evinde Tanrı'ya nasıl sadık kaldıysa, İsa da kendisini görevlendirene sadıktır.
3 parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
Evi yapan nasıl evden daha çok saygı görürse, İsa da Musa'dan daha büyük yüceliğe layık sayıldı.
4 ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
Her evin bir yapıcısı vardır, her şeyin yapıcısı ise Tanrı'dır.
5 mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
Musa, gelecekte söylenecek sözlere tanıklık etmek için Tanrı'nın bütün evinde bir hizmetkâr olarak sadık kaldı.
6 vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
Oysa Mesih, O'nun evi üzerinde yetkili oğul olarak sadıktır. Eğer cesaretimizi ve övündüğümüz umudu gevşemeden sonuna dek sürdürürsek, O'nun evi biziz.
7 atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
Bu nedenle, Kutsal Ruh'un dediği gibi, “Bugün O'nun sesini duyarsanız, Atalarınızın başkaldırdığı, Çölde O'nu sınadığı günkü gibi Yüreklerinizi nasırlaştırmayın.
8 tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
9 yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
Atalarınız beni orada sınayıp denediler Ve kırk yıl boyunca yaptıklarımı gördüler.
10 avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
Bu nedenle o kuşağa darıldım Ve dedim ki, ‘Yürekleri hep kötüye sapar, Yollarımı öğrenmediler.
11 iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
Öfkelendiğimde ant içtiğim gibi, Onlar huzur diyarıma asla girmeyecekler.’”
12 hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
Ey kardeşler, hiçbirinizde diri Tanrı'yı terk eden kötü, imansız bir yüreğin bulunmamasına dikkat edin.
13 kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
“Gün bugündür” denildikçe birbirinizi her gün yüreklendirin. Öyle ki, hiçbirinizin yüreği günahın aldatıcılığıyla nasırlaşmasın.
14 yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
Çünkü Mesih'e ortak olduk. Yalnız başlangıçtaki güvenimizi gevşemeden sonuna dek sürdürmeliyiz.
15 adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
Yukarıda belirtildiği gibi, “Bugün O'nun sesini duyarsanız, Atalarınızın başkaldırdığı günkü gibi Yüreklerinizi nasırlaştırmayın.”
16 tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
O'nun sesini işitip başkaldıran kimlerdi? Musa önderliğinde Mısır'dan çıkanların hepsi değil mi?
17 kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
Tanrı kimlere kırk yıl dargın kaldı? Günah işleyip cesetleri çöle serilenlere değil mi?
18 pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
Sözünü dinlemeyenler dışında kendi huzur diyarına kimlerin girmeyeceğine ant içti?
19 atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|
Görüyoruz ki, imansızlıklarından ötürü oraya giremediler.

< ibriṇaḥ 3 >