< prēritāḥ 7 >

1 tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
Předsedající kněz ho vyzval: „Můžeš popřít tuto obžalobu?“(Před židovskou veleradou měl obžalovaný právo obhajoby
2 tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
a Štěpán toho využil. Chtěl dokázat, jak zvěst o Ježíši zřetelně navazuje na Boží činy v izraelských dějinách.) „Bratři a otcové, “oslovil je, „sám jediný Bůh se kdysi zjevil našemu předku Abrahamovi, který pocházel z Mezopotámie a později bydlil v Cháranu.
3 tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
Dal mu příkaz: ‚Vystěhuj se z rodné země a od svého kmene a putuj do země, kterou ti určím.‘
4 ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
Nejprve se tedy Abraham přestěhoval z Chaldeje do Cháranu a po smrti svého otce až do této naší vlasti. Ačkoliv měl Boží slib, že té zemi bude vládnout on i jeho potomci,
5 kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
nepatřil mu zde ani kousek, na který by se mohl postavit, a dokonce ani neměl dědice.
6 īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
Další Boží předpověď Abrahamovi byla ještě podivnější: ‚Tvoji potomci se odtud vystěhují do cizí země a tam budou otročit čtyři sta let ve špatných podmínkách.
7 aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
Ten národ otrokářů však potrestám, tvoje potomky vysvobodím a budou mě vzývat v této zemi.‘
8 paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
Viditelným znakem smlouvy Boha s člověkem se stala obřízka. A tak, když se Abrahamovi narodil syn Izák, obřezal ho. Posloupnost této smlouvy šla dále přes Izákova syna Jákoba na jeho dvanáct synů, našich patriarchů.
9 tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
Jeden z nich, Josef, se stal terčem nenávisti bratrů a oni ho prodali jako otroka do Egypta.
10 kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
Bůh však Josefa neopustil a nakonec ho vysvobodil ze všech těžkostí. Vybavil ho neobyčejnou prozíravostí a naklonil mu i samotného egyptského faraóna. Ten ho pak jmenoval svým ministrem a pobočníkem.
11 tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
Potom celý Egypt i Palestinu zachvátil hladomor a naši praotcové prožívali těžké chvíle, když jim došly zásoby potravin.
12 kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
Jákob se doslechl, že v Egyptě se ještě prodává obilí, a poslal tam syny.
13 tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
Při druhém nákupu se dal Josef svým bratrům poznat a představil je faraónovi.
14 anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
Pak Josef poslal pro otce Jákoba a přestěhoval celou rodinu, celkem sedmdesát pět lidí, do Egypta.
15 tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
Usadili se tam a Jákob i naši patriarchové zůstali v Egyptě do smrti.
16 tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
Pochováni však byli v Palestině do hrobky v Šekemu, na malém pozemku, který si Abraham kdysi koupil od místních obyvatel.
17 tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
A tak se splnilo, o čem Bůh mluvil Abrahamovi. Zpočátku se našemu lidu dařilo v Egyptě dobře a jeho počet rostl.
18 śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
Ale přišla jiná dynastie faraónů a na Josefovy zásluhy se zapomnělo.
19 asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
Naše předky zotročili, a protože si nepřáli, aby se rozmáhali, přikázali házet narozené hochy do řeky.
20 ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
Tehdy se narodil Mojžíš. Bylo to krásné dítě a rodiče ho tři měsíce skrývali doma.
21 kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
Když už nemohli chlapce dále utajit, položili ho v košíku do rákosí. Našla ho faraónova dcera a dala jej vychovat, jako by to byl její syn.
22 tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
Tak se Mojžíšovi dostalo nejlepšího egyptského vzdělání a vyrostl z něho výmluvný a schopný muž.
23 sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
Když mu bylo čtyřicet, napadlo ho, aby navštívil svůj lid.
24 tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
Přitom uviděl, jak Egypťan nespravedlivě trápí Žida, a tak toho otrokáře zabil.
25 tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
Už tehdy totiž tušil, že mu Bůh ukládá, aby svůj lid osvobodil z otroctví. Nenašel však u Izraelců pochopení.
26 tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
Příštího dne se snažil usmířit dva Židy, kteří se hádali,
27 tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
ale ten, který nebyl v právu, Mojžíše odbyl: ‚Kdo tě ustanovil za našeho vládce a soudce?
28 hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
To mě chceš zabít jako včera toho Egypťana?‘
29 tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
Mojžíš se polekal a uprchl z Egypta do Midjánské země. Oženil se tam a měl dva syny.
30 anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
Po čtyřiceti letech tohoto vyhnanství se Mojžíšovi zjevil Boží anděl v hořícím keři na Sínajské poušti.
31 mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
Když se chtěl Mojžíš zblízka podívat na ten neobvyklý úkaz, uslyšel Boží hlas:
32 ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
‚Já jsem Bůh tvých otců Abrahama, Izáka a Jákoba.‘Mojžíš se vyděsil a zakryl si tvář, aby nic neviděl.
33 paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
Ale Bůh mluvil dál: ‚Zuj si opánky, vždyť stojíš na svatém místě!
34 ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
Viděl jsem trápení svého lidu v Egyptě, slyšel jsem jejich vzdechy a jdu, abych je vysvobodil. Seber se a pojď, mám pro tebe v Egyptě úkol!‘
35 kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
A tak prostřednictvím tohoto vidění poslal Bůh Mojžíše Izraelcům za vůdce a vysvoboditele, přestože ho před čtyřiceti lety nechtěli uznat. A on je vysvobodil, činil před jejich očima mnoho zázračných věcí už v Egyptě, pak při přechodu Rudého moře a během čtyřicetiletého putování pouštěmi.
36 sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37 prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
Vzpomeňte si, že právě Mojžíš řekl Izraelcům: ‚Pán Bůh vám pošle proroka z vašeho národa, Vysvoboditele, tak jako k vám poslal mne; toho poslouchejte.‘
38 mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
Mojžíš byl zprostředkovatelem mezi našimi otci a Bohem, který mu na hoře Sínaji svěřil slova života, aby nám je předal.
39 asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
Přesto ho naši otcové neposlouchali, ale bouřili se proti němu a pořád vzpomínali jen na Egypt.
40 asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
Když se Mojžíš ze Sínaje dlouho nevracel, řekli jeho bratru Áronovi: ‚Nevíme, co se stalo s Mojžíšem, který nás vyvedl z Egypta. Udělej nám bohy, aby nás chránili na další cestě.‘
41 tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
A tak zhotovili sochu býčka, obětovali té modle a radovali se, jak si to dobře zařídili.
42 tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
Bůh se od nich odvrátil a dopustil, že propadli ještě horšímu modlářství. Uctívali i hvězdné mocnosti, jak o tom mluví Bůh v knize proroka Ámose: ‚Vy, že jste mi věrně sloužili a obětovali po čtyřicet let na poušti, národe izraelský?
43 kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
Naopak, nosili jste s sebou svatyni Moleka a symbol planety Saturna, modly, které jste si sami udělali a pak jste se jim klaněli. Proto půjdete do vyhnanství až za Babylón.‘
44 aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
Bůh však nařídil Mojžíšovi, aby vybudoval Stan Smlouvy, přesnou svatyni, a dal mu pokyn, jak má vypadat.
45 paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
Tento stan přenášeli naši otcové při svém kočování pouští a pod Jozuovým vedením ho vnesli až do zaslíbené země. Ta byla tehdy domovem pohanů, ale Bůh je vytlačil, aby našim otcům udělal místo. Stan Smlouvy sloužil až do dnů krále Davida, kterého Bůh miloval.
46 sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
Ten velice stál o to, aby mohl Jákobovu Bohu vystavět chrám,
47 kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
ale uskutečnit to směl až jeho syn Šalomoun.
48 tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
Ovšem Nejvyšší nebydlí v chrámech, které postavili lidé. U proroka Izajáše Pán říká:
49 parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
‚Vesmír je můj trůn a země koberec pod mýma nohama. Jaký mi chcete postavit dům a kam mě chcete vtěsnat?
50 sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
Což jsem všechno nestvořil?‘
51 hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
A tak se to zase opakuje. Jste právě tak tvrdošíjní jako vaši otcové, zacpáváte si uši, zavíráte srdce a stavíte se proti svatému Duchu.
52 yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
Byl nějaký prorok, aby ho vaši předkové nepronásledovali? Zabíjeli ty, kteří předpovídali příchod Spravedlivého, a vy jste se ho teď úplně zřekli a zavraždili jste ho!
53 yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
Dostali jste zákon přímo od Boha, ale stejně se jím neřídíte.“
54 imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
Tato slova působila jako píchnutí do vosího hnízda.
55 kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
Ale Štěpán byl v té chvíli uchvácen Boží slávou, kterou mu dal svatý Duch zahlédnout. Díval se vzhůru
56 paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
a volal: „Vidím otevřené nebe a Ježíše Krista, jak stojí po Boží pravici!“
57 tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
Tu přehlušili Štěpána křikem a zacpávali si uši, aby už nic neslyšeli. Vrhli se na něj,
58 paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
odvlekli ho za hradby města a tam ho ukamenovali. Ti, kdo házeli na Štěpána kameny, odložili své pláště k nohám mladého farizeje Saula, který souhlasil se Štěpánovou smrtí.
59 anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
Štěpán nejprve stál, vzýval Boha a modlil se: „Pane Ježíši, přijmi mého ducha!“
60 tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|
Pak sražen na kolena se ještě modlil: „Pane, nepočítej jim to za vinu!“a zemřel.

< prēritāḥ 7 >