< prēritāḥ 25 >

1 anantaraṁ phīṣṭō nijarājyam āgatya dinatrayāt paraṁ kaisariyātō yirūśālamnagaram āgamat|
Trois jours après son arrivée dans sa province, Festus monta de Césarée à Jérusalem.
2 tadā mahāyājakō yihūdīyānāṁ pradhānalōkāśca tasya samakṣaṁ paulam apāvadanta|
Là, le haut sacerdoce et les autorités juives portèrent plainte contre Paul; ils lui demandèrent avec instance et comme une faveur (mais dans un but hostile) de le faire revenir à Jérusalem;
3 bhavān taṁ yirūśālamam ānētum ājñāpayatviti vinīya tē tasmād anugrahaṁ vāñchitavantaḥ|
ils auraient dressé une embuscade pour le tuer dans le trajet.
4 yataḥ pathimadhyē gōpanēna paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
Festus répondit que Paul resterait prisonnier à Césarée et que lui-même y retournerait bientôt.
5 tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ yē śaknuvanti tē mayā saha tatra gatvā tamapavadantu sa ētāṁ kathāṁ kathitavān|
«Que les plus notables d'entre vous, ajouta-t-il, qui voudraient charger cet homme descendent avec moi et formulent leur accusation.»
6 daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat|
Il ne resta avec eux que peu de jours, huit ou dix, puis retourna à Césarée. Dès le lendemain, il siégea sur son tribunal et fit comparaître Paul.
7 paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
A son entrée, les Juifs, descendus de Jérusalem, l'entourèrent, en formulant de nombreuses et graves accusations qu'ils ne pouvaient prouver;
8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān|
tandis que Paul se défendait, en déclarant qu'il n'avait commis aucune faute ni contre la Loi juive, ni contre le Temple, ni contre l'Empereur.
9 kintu phīṣṭō yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyōgē mama sākṣād vicāritō bhaviṣyasi?
Là-dessus, Festus, qui voulait faire plaisir aux Juifs, dit à Paul: «Veux-tu monter à Jérusalem et y être jugé sur tout cela en ma présence?»
10 tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|
Paul lui répondit: «C'est devant le tribunal de l'Empereur que je comparais; c'est là que je dois être jugé; je n'ai fait aucun tort aux Juifs, et tu le sais fort bien.
11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhōktum udyatō'bhaviṣyaṁ, kintu tē mama samapavādaṁ kurvvanti sa yadi kalpitamātrō bhavati tarhi tēṣāṁ karēṣu māṁ samarpayituṁ kasyāpyadhikārō nāsti, kaisarasya nikaṭē mama vicārō bhavatu|
Si je suis coupable, si j'ai mérité la mort, je ne demande pas de grâce; si, au contraire, je n'ai rien fait de ce dont ils m'accusent, personne n'a le droit de me livrer à eux par complaisance. J'en appelle à l'Empereur!»
12 tadā phīṣṭō mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭē kiṁ tava vicārō bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
Festus, alors, s'entretint un moment avec ses assesseurs et répondit: «Tu en as appelé à l'Empereur, tu iras à l'Empereur.»
13 kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
Quelques jours plus tard, le roi Agrippa et Bérénice vinrent à Césarée saluer Festus.
14 tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān|
Ils y restèrent plusieurs jours et Festus exposa au roi l'affaire de Paul. Il y a ici un homme, lui dit-il, que Félix a laissé prisonnier;
15 yirūśālami mama sthitikālē mahāyājakō yihūdīyānāṁ prācīnalōkāśca tam apōdya tamprati daṇḍājñāṁ prārthayanta|
pendant mon séjour à Jérusalem, le haut sacerdoce et les autorités juives ont porté plainte contre lui et m'ont demandé sa condamnation.
16 tatōham ityuttaram avadaṁ yāvad apōditō janaḥ svāpavādakān sākṣāt kr̥tvā svasmin yō'parādha ārōpitastasya pratyuttaraṁ dātuṁ suyōgaṁ na prāpnōti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ rōmilōkānāṁ rīti rnahi|
Je leur ai répondu que la coutume romaine ne permet pas de livrer un homme par complaisance, sans que l'accusé ait été confronté avec ses accusateurs et ait eu toute facilité de se justifier de l'accusation.
17 tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam|
Ils sont alors venus ici et, sans perdre un moment, dès le lendemain, je siégeai sur mon tribunal et je fis comparaître cet homme.
18 tadanantaraṁ tasyāpavādakā upasthāya yādr̥śam ahaṁ cintitavān tādr̥śaṁ kañcana mahāpavādaṁ nōtthāpya
Les accusateurs qui se sont présentés n'ont relevé contre lui aucun des crimes que je m'attendais à voir établir;
19 svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ|
il ne s'est agi entre eux que de subtilités relatives à leurs croyances particulières et d'un certain Jésus qui est mort et que Paul dit être vivant.
20 tatōhaṁ tādr̥gvicārē saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicāritō bhavitum icchasi?
Ne sachant quel parti prendre dans une discussion de ce genre, j'ai demandé à Paul s'il voulait aller à Jérusalem et y être jugé sur tout cela.
21 tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
Mais il en a appelé pour que sa cause fût réservée au jugement de Sa Majesté; j'ai alors ordonné de le garder en prison jusqu'à ce que je l'envoie à l'Empereur.»
22 tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrōtum abhilaṣāmi| tadā phīṣṭō vyāharat śvastadīyāṁ kathāṁ tvaṁ śrōṣyasi|
Agrippa dit à Festus: «Je voulais justement entendre cet homme.» — «Tu l'entendras demain», répondit Festus.
23 parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat|
Le lendemain, en effet, Agrippa et Bérénice vinrent avec une suite brillante et se rendirent à la salle d'audience, accompagnés des officiers de l'armée et des principaux personnages de la ville. Sur l'ordre de Festus, Paul fut introduit.
24 tadā phīṣṭaḥ kathitavān hē rājan āgrippa hē upasthitāḥ sarvvē lōkā yirūśālamnagarē yihūdīyalōkasamūhō yasmin mānuṣē mama samīpē nivēdanaṁ kr̥tvā prōccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nōcitaṁ tamētaṁ mānuṣaṁ paśyata|
Festus prit la parole: «Roi Agrippa, et vous tous ici présents, «Vous voyez cet homme à propos duquel tous les Juifs, en masse, et à Jérusalem et ici, sont venus m'importuner; ils me crient que je ne dois pas lui laisser la vie.
25 kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|
Moi j'ai compris qu'il n'avait rien fait qui méritât la mort; lui-même, d'ailleurs, en a appelé à l'Empereur et j'ai décidé de le lui envoyer.
26 kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|
Mais je n'ai rien de bien positif à écrire à son sujet au Maître; voilà pourquoi je l'ai fait paraître devant vous, et surtout devant toi, Roi Agrippa, et, après cet interrogatoire, j'aurai quelque chose à écrire.
27 yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi|
En effet, je trouve absurde d'envoyer un prisonnier sans indiquer les charges qui pèsent sur lui.»

< prēritāḥ 25 >