< prēritāḥ 18 >

1 tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat| 2 tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān| 3 tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt| 4 paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān| 5 sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt| 6 kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi| 7 sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat| 8 tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan| 9 kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya| 10 ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē| 11 tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat| 12 gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā 13 mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ| 14 tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat| 15 kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta| 16 tataḥ sa tān vicārasthānād dūrīkr̥tavān| 17 tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt| 18 paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān| 19 tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān| 20 tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān, 21 yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān| 22 tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān| 23 tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān| 24 tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān| 25 sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat| 26 ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām| 27 paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt, 28 phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|

< prēritāḥ 18 >