< 2 thiṣalanīkinaḥ 3 >

1 hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;
En fin, hermanos, orád por nosotros, que la palabra del Señor corra libremente, y sea glorificada, así como lo es entre vosotros:
2 yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|
Y que seamos librados de hombres perversos y malos; porque no todos tienen fe.
3 kintu prabhu rviśvāsyaḥ sa ēva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
Mas fiel es el Señor que os confirmará, y os guardará de mal.
4 yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|
Y tenemos confianza de vosotros en el Señor, que hacéis y haréis lo que os hemos mandado.
5 īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
El Señor enderece vuestros corazones en el amor de Dios, y en la paciencia de Cristo.
6 hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|
Os denunciamos empero, hermanos, en el nombre de nuestro Señor Jesu Cristo, que os apartéis de todo hermano que anduviere fuera de orden, y no conforme a la tradición que recibió de nosotros;
7 yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,
Porque vosotros sabéis de qué manera es menester imitarnos; porque no nos hubimos desordenadamente entre vosotros:
8 vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|
Ni comimos de balde el pan de nadie; antes trabajamos con trabajo y fatiga de noche y de día, por no ser gravosos a ninguno de vosotros.
9 atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|
No porque no tuviésemos potestad, mas por darnos a vosotros por dechado, para que nos imitaseis.
10 yatō yēna kāryyaṁ na kriyatē tēnāhārō'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikālē'pi yuṣmān ādiśāma|
Porque aun estando con vosotros os denunciábamos esto: Que si alguno no quisiere trabajar, tampoco coma.
11 yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|
Porque oímos que andan algunos entre vosotros fuera de orden, no ocupándose en cosa alguna, sino en indagar lo que no les importa.
12 tādr̥śān lōkān asmataprabhō ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, tē śāntabhāvēna kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
Y a los que son tales, mandámosles y rogámosles por nuestro Señor Jesu Cristo, que trabajando con silencio coman su propio pan.
13 aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|
Mas vosotros, hermanos, no desfallezcáis en bien hacer.
14 yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|
Y si alguno no obedeciere a nuestra palabra por esta epístola, notád al tal, y no le tratéis para que se avergüence.
15 kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|
Empero no le tengáis como a enemigo, sino amonestádle como a hermano.
16 śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|
Y el mismo Señor de paz os dé siempre paz de toda manera. El Señor sea con todos vosotros.
17 namaskāra ēṣa paulasya mama karēṇa likhitō'bhūt sarvvasmin patra ētanmama cihnam ētādr̥śairakṣarai rmayā likhyatē|
La salutación de mi propia mano, de Pablo, que es mi signo en todas mis cartas. Así yo escribo.
18 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu bhūyāt| āmēn|
La gracia del Señor nuestro Jesu Cristo sea con todos vosotros. Amén. La segunda carta a los Tesalonicenses fue escrita de Aténas.

< 2 thiṣalanīkinaḥ 3 >