< 2 karinthinaḥ 6 >

1 tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|
Помагаючи ж (Йому), благаємо вас, щоб ви марно благодать Божу не приймали.
2 tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ|
(Бо глаголе: Приятного часу вислухав я тебе, і в день спасення поміг тобі. Ось тепер пора приятна, ось тепер день спасення.)
3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
Ніякого нї в чому не даємо спотикання, щоб не було ганене служеннє,
4 kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ
а у всьому показуючи себе яко слуг Божих: у великому терпінню, в горю, в нуждах, в тіснотах,
5 nirmmalatvaṁ jñānaṁ mr̥duśīlatā hitaiṣitā
в ранах, в темницях, в бучах, у працях, у недосипаннях, у постах,
6 pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti
в чистоті, в знанню, в довготерпінню, в добрості, в сьвятому Дусї, в любові нелицемірній,
7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
в словах правди, в силї Божій, із зброєю праведности в правій і лївій,
8 mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
славою і безчестєм, ганьбою і хвалою; яко дуросьвіти, та правдиві;
9 bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē,
яко незнані, та познані; яко вмираючі, і ось ми живі; яко карані, та не повбивані;
10 śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
яко сумні, а завсїди веселі, яко вбогі, многих же збогачуючі; яко нічого немаючі, а все держучи.
11 hē karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
Уста наші відкрились до вас, Коринтяне, - серця, наші розпросторились.
12 yūyaṁ mamāntarē na saṅkōcitāḥ kiñca yūyamēva saṅkōcitacittāḥ|
Не стіснені ви в нас, а тїснитесь в утробах ваших.
13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
Такою ж нагородою (кажу вам, як дїтям) розпросторітесь і ви.
14 aparam apratyayibhiḥ sārddhaṁ yūyam ēkayugē baddhā mā bhūta, yasmād dharmmādharmmayōḥ kaḥ sambandhō'sti? timirēṇa sarddhaṁ prabhāyā vā kā tulanāsti?
Не ходіть у жадному ярмі з невірними, яке бо товаришуваннє праведности і беззаконня, і яка спільність сьвітла з темрявою?
15 bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ?
Яка ж згода в Христа з Велиялом? або яка часть вірному з невірним?
16 īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|
І яка згода церкви Божої з ідолською? бо ви церква Бога живого, яко ж рече Бог: вселю ся в них, і ходити му; і буду їм Бог, а вони будуть менї люде.
17 atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi,
Тимже вийдіть із між них, і відлучіть ся, глаголе Господь, і до нечистого не приторкайтесь; і я прийму вас,
18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|
і буду вам за отця, а ви будете менї за синів і дочок, глаголе Господь Вседержитель.

< 2 karinthinaḥ 6 >