< 2 karinthinaḥ 6 >

1 tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|
And working together also we call upon [you] that ye receive not in vain the grace of God —
2 tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ|
for He saith, 'In an acceptable time I did hear thee, and in a day of salvation I did help thee, lo, now [is] a well-accepted time; lo, now, a day of salvation,' —
3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
in nothing giving any cause of offence, that the ministration may be not blamed,
4 kintu pracurasahiṣṇutā klēśō dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramō jāgaraṇam upavasanaṁ
but in everything recommending ourselves as God's ministrants; in much patience, in tribulations, in necessities, in distresses,
5 nirmmalatvaṁ jñānaṁ mr̥duśīlatā hitaiṣitā
in stripes, in imprisonments, in insurrections, in labours, in watchings, in fastings,
6 pavitra ātmā niṣkapaṭaṁ prēma satyālāpa īśvarīyaśakti
in pureness, in knowledge, in long-suffering, in kindness, in the Holy Spirit, in love unfeigned,
7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
in the word of truth, in the power of God, through the armour of the righteousness, on the right and on the left,
8 mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
through glory and dishonour, through evil report and good report, as leading astray, and true;
9 bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē,
as unknown, and recognized; as dying, and lo, we live; as chastened, and not put to death;
10 śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
as sorrowful, and always rejoicing; as poor, and making many rich; as having nothing, and possessing all things.
11 hē karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
Our mouth hath been open unto you, O Corinthians, our heart hath been enlarged!
12 yūyaṁ mamāntarē na saṅkōcitāḥ kiñca yūyamēva saṅkōcitacittāḥ|
ye are not straitened in us, and ye are straitened in your [own] bowels,
13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
and [as] a recompense of the same kind, (as to children I say [it], ) be ye enlarged — also ye!
14 aparam apratyayibhiḥ sārddhaṁ yūyam ēkayugē baddhā mā bhūta, yasmād dharmmādharmmayōḥ kaḥ sambandhō'sti? timirēṇa sarddhaṁ prabhāyā vā kā tulanāsti?
Become not yoked with others — unbelievers, for what partaking [is there] to righteousness and lawlessness?
15 bilīyāladēvēna sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilōkasyāṁśaḥ kaḥ?
and what fellowship to light with darkness? and what concord to Christ with Belial? or what part to a believer with an unbeliever?
16 īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|
and what agreement to the sanctuary of God with idols? for ye are a sanctuary of the living God, according as God said — 'I will dwell in them, and will walk among [them], and I will be their God, and they shall be My people,
17 atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi,
wherefore, come ye forth out of the midst of them, and be separated, saith the Lord, and an unclean thing do not touch, and I — I will receive you,
18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|
and I will be to you for a Father, and ye — ye shall be to Me for sons and daughters, saith the Lord Almighty.'

< 2 karinthinaḥ 6 >