< 1 yōhanaḥ 5 >

1 yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|
Πᾶς ὁ πιστεύων ὅτι Ἰησοῦς ἐστιν ὁ χριστὸς ἐκ τοῦ θεοῦ γεγέννηται, καὶπᾶς ὁ ἀγαπῶν τὸν γεννήσαντα ἀγαπᾷ ⸀καὶ τὸν γεγεννημένον ἐξ αὐτοῦ.
2 vayam īśvarasya santānēṣu prīyāmahē tad anēna jānīmō yad īśvarē prīyāmahē tasyājñāḥ pālayāmaśca|
ἐν τούτῳ γινώσκομεν ὅτι ἀγαπῶμεν τὰ τέκνα τοῦ θεοῦ, ὅταν τὸν θεὸν ἀγαπῶμεν καὶ τὰς ἐντολὰς αὐτοῦ ⸀ποιῶμεν
3 yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|
αὕτη γάρ ἐστιν ἡ ἀγάπη τοῦ θεοῦ ἵνα τὰς ἐντολὰς αὐτοῦ τηρῶμεν, καὶ αἱ ἐντολαὶ αὐτοῦ βαρεῖαι οὐκ εἰσίν,
4 yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|
ὅτι πᾶν τὸ γεγεννημένον ἐκ τοῦ θεοῦ νικᾷ τὸν κόσμον. καὶ αὕτη ἐστὶν ἡ νίκη ἡ νικήσασα τὸν κόσμον, ἡ πίστις ἡμῶν·
5 yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?
τίς ⸂δέ ἐστιν ὁ νικῶν τὸν κόσμον εἰ μὴ ὁ πιστεύων ὅτι Ἰησοῦς ἐστιν ὁ υἱὸς τοῦ θεοῦ;
6 sō'bhiṣiktastrātā yīśustōyarudhirābhyām āgataḥ kēvalaṁ tōyēna nahi kintu tōyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
Οὗτός ἐστιν ὁ ἐλθὼν διʼ ὕδατος καὶ αἵματος, Ἰησοῦς Χριστός· οὐκ ἐντῷ ὕδατι μόνον ἀλλʼ ἐν τῷ ὕδατι καὶ ⸀ἐν τῷ αἵματι· καὶ τὸ πνεῦμά ἐστιν τὸ μαρτυροῦν, ὅτι τὸ πνεῦμά ἐστιν ἡ ἀλήθεια.
7 yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|
ὅτι τρεῖς εἰσιν οἱ μαρτυροῦντες,
8 tathā pr̥thivyām ātmā tōyaṁ rudhirañca trīṇyētāni sākṣyaṁ dadāti tēṣāṁ trayāṇām ēkatvaṁ bhavati ca|
τὸ πνεῦμα καὶ τὸ ὕδωρ καὶ τὸ αἷμα, καὶ οἱ τρεῖς εἰς τὸ ἕν εἰσιν.
9 mānavānāṁ sākṣyaṁ yadyasmābhi rgr̥hyatē tarhīśvarasya sākṣyaṁ tasmādapi śrēṣṭhaṁ yataḥ svaputramadhīśvarēṇa dattaṁ sākṣyamidaṁ|
εἰ τὴν μαρτυρίαν τῶν ἀνθρώπων λαμβάνομεν, ἡ μαρτυρία τοῦ θεοῦ μείζων ἐστίν, ὅτιαὕτη ἐστὶν ἡ μαρτυρία τοῦ θεοῦ ⸀ὅτι μεμαρτύρηκεν περὶ τοῦ υἱοῦ αὐτοῦ.
10 īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
ὁ πιστεύων εἰς τὸν υἱὸν τοῦ θεοῦ ἔχει τὴν μαρτυρίαν ἐν ⸀αὑτῷ ὁ μὴ πιστεύων τῷ θεῷ ψεύστην πεποίηκεν αὐτόν, ὅτι οὐ πεπίστευκεν εἰς τὴν μαρτυρίαν ἣν μεμαρτύρηκεν ὁ θεὸς περὶ τοῦ υἱοῦ αὐτοῦ.
11 tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios g166)
καὶ αὕτη ἐστὶν ἡ μαρτυρία, ὅτι ζωὴν αἰώνιον ἔδωκεν ⸂ὁ θεὸς ἡμῖν, καὶ αὕτη ἡ ζωὴ ἐν τῷ υἱῷ αὐτοῦ ἐστιν. (aiōnios g166)
12 yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|
ὁ ἔχων τὸν υἱὸν ἔχει τὴν ζωήν· ὁ μὴ ἔχων τὸν υἱὸν τοῦ θεοῦ τὴν ζωὴν οὐκ ἔχει.
13 īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios g166)
Ταῦτα ἔγραψα ⸀ὑμῖνἵνα εἰδῆτε ὅτι ζωὴν ⸂ἔχετε αἰώνιον, ⸂τοῖς πιστεύουσιν εἰς τὸ ὄνομα τοῦ υἱοῦ τοῦ θεοῦ. (aiōnios g166)
14 tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|
καὶ αὕτη ἐστὶν ἡ παρρησία ἣν ἔχομεν πρὸς αὐτόν, ὅτι ἐάν τι αἰτώμεθα κατὰ τὸ θέλημα αὐτοῦ ἀκούει ἡμῶν.
15 sa cāsmākaṁ yat kiñcana yācanaṁ śr̥ṇōtīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyantē tadapi jānīmaḥ|
καὶ ἐὰνοἴδαμεν ὅτι ἀκούει ἡμῶν ὃ ⸀ἐὰν αἰτώμεθα, οἴδαμεν ὅτι ἔχομεν τὰ αἰτήματα ἃ ᾐτήκαμεν ⸀ἀπʼαὐτοῦ.
16 kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|
ἐάν τις ἴδῃ τὸν ἀδελφὸν αὐτοῦ ἁμαρτάνοντα ἁμαρτίαν μὴ πρὸς θάνατον, αἰτήσει, καὶ δώσει αὐτῷ ζωήν, τοῖς ἁμαρτάνουσιν μὴ πρὸς θάνατον. ἔστιν ἁμαρτία πρὸς θάνατον· οὐ περὶ ἐκείνης λέγω ἵνα ἐρωτήσῃ.
17 sarvva ēvādharmmaḥ pāpaṁ kintu sarvvapāṁpa mr̥tyujanakaṁ nahi|
πᾶσα ἀδικία ἁμαρτία ἐστίν, καὶ ἔστιν ἁμαρτία οὐ πρὸς θάνατον.
18 ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|
Οἴδαμεν ὅτι πᾶς ὁ γεγεννημένος ἐκ τοῦ θεοῦ οὐχ ἁμαρτάνει, ἀλλʼ ὁ γεννηθεὶς ἐκ τοῦ θεοῦ τηρεῖ ⸀αὐτόν καὶ ὁ πονηρὸς οὐχ ἅπτεται αὐτοῦ.
19 vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|
οἴδαμεν ὅτι ἐκ τοῦ θεοῦ ἐσμεν, καὶ ὁ κόσμος ὅλος ἐν τῷ πονηρῷ κεῖται.
20 aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios g166)
οἴδαμεν δὲ ὅτι ὁ υἱὸς τοῦ θεοῦ ἥκει, καὶ δέδωκεν ἡμῖν διάνοιαν ἵνα ⸀γινώσκωμεντὸν ἀληθινόν· καὶ ἐσμὲν ἐν τῷ ἀληθινῷ, ἐν τῷ υἱῷ αὐτοῦ Ἰησοῦ Χριστῷ. οὗτός ἐστιν ὁ ἀληθινὸς θεὸς καὶ ζωὴ αἰώνιος. (aiōnios g166)
21 hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|
Τεκνία, φυλάξατε ἑαυτὰ ἀπὸ τῶν ⸀εἰδώλων

< 1 yōhanaḥ 5 >