< 1 karinthinaḥ 16 >

1 pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
Pour la collecte en faveur des fidèles, vous suivrez, vous aussi, les indications que j'ai données aux Églises de Galatie;
2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|
le premier jour de chaque semaine, chacun de vous mettra quelque chose de côté chez lui, et réunira ainsi ce qu'il peut donner pour que la collecte ne se fasse pas seulement à mon arrivée.
3 tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi|
Quand je serai là, j'enverrai au moyen d'une lettre ceux que vous aurez choisis porter vos offrandes à Jérusalem;
4 kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti|
s'il convient que j'y aille moi-même, ils feront le voyage avec moi.
5 sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
Je viendrai chez vous en passant par la Macédoine; je ne ferai, en effet, que la traverser,
6 anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ|
mais chez vous il est possible que je m'arrête et même que je passe l'hiver pour que vous me conduisiez là où j'irai.
7 yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi|
Je ne veux pas, cette fois, vous voir seulement en passant, et j'espère rester quelque temps avec vous, s'il plaît au Seigneur.
8 tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
Mais je resterai à Éphèse jusqu'à la Pentecôte,
9 yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē|
car une porte d'activité s'y est ouverte pour moi toute grande, et les opposants sont nombreux.
10 timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|
Si Timothée vient, ayez soin qu'il n'ait rien à craindre au milieu de vous, car il travaille à l'oeuvre du Seigneur, tout comme moi.
11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē|
Que personne donc ne le méprise, et reconduisez-le en paix pour qu'il vienne auprès de moi, car je l'attends avec les frères.
12 āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
Quant à notre frère Apollos, je l'ai vivement engagé à aller chez vous avec les autres frères; mais il ne veut décidément pas aller maintenant; il ira quand il en aura le loisir.
13 yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|
Veillez, soyez fermes dans la foi, soyez virils, soyez forts.
14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|
Faites, tout dans un esprit d'amour.
15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|
Encore une prière, mes frères! Vous connaissez la famille de Stephanas; elle est la première de l’Achaïe qui ait cru, elle s'est dévouée au service des fidèles;
16 atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|
eh bien, ayez de la déférence pour des personnes semblables et pour quiconque agit et travaille avec elles.
17 stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
Je suis heureux de la visite de Stephanas, de Fortunatus et d'Achaïcus; ils ont suppléé à votre absence;
18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ|
car ils ont tranquillisé mon esprit et le vôtre. Sachez apprécier de tels hommes!
19 yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|
Les Églises d'Asie vous saluent. Aquilas et Prisca vous envoient bien des salutations dans le Seigneur ainsi que l'Église qui s'assemble dans leur maison.
20 sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata|
Tous les frères vous saluent. Saluez vous les uns les autres d'un saint baiser.
21 paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē|
Je vous salue en écrivant moi-même: Paul.
22 yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|
Si quelqu'un n'aime pas le Seigneur, qu'il soit anathème! Maranatha.
23 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt|
La grâce du Seigneur Jésus soit avec vous.
24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||
Je vous aime tous en Jésus-Christ.

< 1 karinthinaḥ 16 >