< 1 karinthinaḥ 12 >

1 hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi| 2 pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha| 3 iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti| 4 dāyā bahuvidhāḥ kintvēka ātmā 5 paricaryyāśca bahuvidhāḥ kintvēkaḥ prabhuḥ| 6 sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ| 7 ēkaikasmai tasyātmanō darśanaṁ parahitārthaṁ dīyatē| 8 ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam, 9 anyasmai tēnaivātmanā viśvāsaḥ, anyasmai tēnaivātmanā svāsthyadānaśaktiḥ, 10 anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē| 11 ēkēnādvitīyēnātmanā yathābhilāṣam ēkaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyantē| 12 dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ| 13 yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma| 14 ēkēnāṅgēna vapu rna bhavati kintu bahubhiḥ| 15 tatra caraṇaṁ yadi vadēt nāhaṁ hastastasmāt śarīrasya bhāgō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati| 16 śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati| 17 kr̥tsnaṁ śarīraṁ yadi darśanēndriyaṁ bhavēt tarhi śravaṇēndriyaṁ kutra sthāsyati? tat kr̥tsnaṁ yadi vā śravaṇēndriyaṁ bhavēt tarhi ghraṇēndriyaṁ kutra sthāsyati? 18 kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ| 19 tat kr̥tsnaṁ yadyēkāṅgarūpi bhavēt tarhi śarīrē kutra sthāsyati? 20 tasmād aṅgāni bahūni santi śarīraṁ tvēkamēva| 21 ataēva tvayā mama prayōjanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknōti, tathā yuvābhyāṁ mama prayōjanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknōtiḥ; 22 vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyantē tānyēva saprayōjanāni santi| 23 yāni ca śarīramadhyē'vamanyāni budhyatē tānyasmābhiradhikaṁ śōbhyantē| yāni ca kudr̥śyāni tāni sudr̥śyatarāṇi kriyantē 24 kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ| 25 śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ| 26 tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti| 27 yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ| 28 kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri| 29 sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ? 30 sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ? 31 yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|

< 1 karinthinaḥ 12 >