< philipinaḥ 1 >

1 paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
Павло і Тимофій, раби Христа Ісуса. Усім святим у Христі Ісусі, що знаходяться у Филиппах разом з єпископами та дияконами.
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
Благодать вам і мир від Бога, нашого Отця, і від Господа Ісуса Христа.
3 ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
Я дякую моєму Богові при кожній згадці про вас,
4 yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
завжди, у кожній моїй молитві за всіх вас. З радістю молюся
5 yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
за вашу участь у поширенні Доброї Звістки з перших днів і донині.
6 yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
Адже я впевнений у тому, що Той, Хто розпочав у вас добре діло, завершить його до Дня Христа Ісуса.
7 yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
Це справедливо так думати про вас усіх, адже я ношу вас у серці, і як в моєму ув’язненні, так і в захисті та утвердженні Доброї Звістки ви учасники цієї благодаті разом зі мною.
8 aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
Адже Бог мені свідок, що я сумую за всіма вами почуттями Христа Ісуса.
9 mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
І за те молюся, щоб ваша любов зростала все більше й більше в пізнанні та всякому розумінні,
10 jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
щоб ви могли визначати те, що краще, аби ви були чистими й непорочними в День Христа,
11 khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
сповнені плодом праведності через Ісуса Христа на славу й похвалу Бога.
12 he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
Брати, хочу, щоб ви знали: те, що сталося зі мною, посприяло поширенню Доброї Звістки,
13 aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
оскільки всій імператорській варті та всім іншим стали відомі мої кайдани за Христа,
14 prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
і багато братів, які через мої кайдани вірять у Господа, мають ще більшу наснагу безстрашно звіщати Слово.
15 kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
Правда й те, що дехто проповідує Христа через заздрість та чвари, а дехто – з доброї волі.
16 ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
Одні [роблять] це з любові, знаючи, що я поставлений захищати Добру Звістку.
17 ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
А інші проповідують Христа з самолюбних амбіцій, не щиро, бажаючи зробити ще тяжчими мої кайдани.
18 kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
Ну і що? Неважливо, як, удавано чи правдиво, але Христа проповідують, і через це я радію. І надалі радітиму,
19 yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
знаючи, що це приведе до мого визволення завдяки вашим молитвам та підтримці Духа Ісуса Христа,
20 tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
згідно з моїм ревним очікуванням та моєю надією, що я ні в чому не буду осоромлений, але з усією сміливістю, як завжди, так і нині, Христос буде звеличений у моєму тілі, чи то життям, чи то смертю.
21 yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
Бо для мене жити – це Христос, а вмерти – це надбання.
22 kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
Але якщо [треба] жити в тілі, то це означатиме для мене плідну працю. Що ж обрати? Я не знаю!
23 dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
Я стиснутий з двох сторін: маю бажання піти й бути разом із Христом, бо так набагато краще,
24 kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
однак залишатися в тілі – потрібніше для вас.
25 aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
Будучи впевненим у цьому, я знаю, що залишуся та продовжу жити поруч з усіма вами для вашого успіху й радості віри,
26 tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
щоб через мене, коли я знову прийду до вас, ваша похвала зросла в Христі Ісусі.
27 yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
Тільки живіть згідно із Христовою Доброю Звісткою, щоб, незалежно від того, чи прийду й побачу вас, чи ні, я чув, що ви залишаєтеся в одному дусі й однодушно боретеся за віру Доброї Звістки,
28 tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
не даючи супротивникам залякати себе ні в чому. Для них це доказ [їхнього] знищення, а для вас – спасіння, і це від Бога.
29 yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
Адже завдяки Христу вам дарована благодать не тільки вірити в Нього, а й страждати за Нього,
30 tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|
маючи таку ж боротьбу, яку ви бачили в мене й про яку ви зараз чуєте.

< philipinaḥ 1 >