< mathiḥ 22 >

1 anantaraṁ yīśuḥ punarapi dṛṣṭāntena tān avādīt, 2 svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān, 3 kintu te samāgantuṁ neṣṭavantaḥ| 4 tato rājā punarapi dāsānanyān ityuktvā preṣayāmāsa, nimantritān vadata, paśyata, mama bhejyamāsāditamāste, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata| 5 tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ| 6 anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ| 7 anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa| 8 tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ| 9 tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata| 10 tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata| 11 tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamekaṁ janaṁ vīkṣya taṁ jagād, 12 he mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva| 13 tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata| 14 itthaṁ bahava āhūtā alpe manobhimatāḥ| 15 anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā 16 herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ| 17 ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu| 18 tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve? 19 tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte 20 sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya| 21 tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta| 22 iti vākyaṁ niśamya te vismayaṁ vijñāya taṁ vihāya calitavantaḥ| 23 tasminnahani sidūkino'rthāt śmaśānāt notthāsyantīti vākyaṁ ye vadanti, te yīśerantikam āgatya papracchuḥ, 24 he guro, kaścinmanujaścet niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān| 25 kintvasmākamatra ke'pi janāḥ saptasahodarā āsan, teṣāṁ jyeṣṭha ekāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakāle svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān, 26 tato dvitīyādisaptamāntāśca tathaiva cakruḥ| 27 śeṣe sāpī nārī mamāra| 28 mṛtānām utthānasamaye teṣāṁ saptānāṁ madhye sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaeva tāṁ vyavahan| 29 tato yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ| 30 utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti| 31 aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ, 32 "ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara: , sa mṛtānāmīśvaro nahi| 33 iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ| 34 anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ekatra militavantaḥ, 35 teṣāmeko vyavasthāpako yīśuṁ parīkṣituṁ papaccha, 36 he guro vyavasthāśāstramadhye kājñā śreṣṭhā? 37 tato yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau parameśvare prīyasva, 38 eṣā prathamamahājñā| tasyāḥ sadṛśī dvitīyājñaiṣā, 39 tava samīpavāsini svātmanīva prema kuru| 40 anayo rdvayorājñayoḥ kṛtsnavyavasthāyā bhaviṣyadvaktṛgranthasya ca bhārastiṣṭhati| 41 anantaraṁ phirūśinām ekatra sthitikāle yīśustān papraccha, 42 khrīṣṭamadhi yuṣmākaṁ kīdṛgbodho jāyate? sa kasya santānaḥ? tataste pratyavadan, dāyūdaḥ santānaḥ| 43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati? 44 yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati? 45 tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot; 46 taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhaso nābhavat|

< mathiḥ 22 >