< mathiḥ 20 >

1 svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
སྭརྒརཱཛྱམ྄ ཨེཏཱདྲྀཤཱ ཀེནཙིད྄ གྲྀཧསྱེན སམཾ, ཡོ྅ཏིཔྲབྷཱཏེ ནིཛདྲཱཀྵཱཀྵེཏྲེ ཀྲྀཥཀཱན྄ ནིཡོཀྟུཾ གཏཝཱན྄།
2 paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
པཤྩཱཏ྄ ཏཻཿ སཱཀཾ དིནཻཀབྷྲྀཏིཾ མུདྲཱཙཏུརྠཱཾཤཾ ནིརཱུཔྱ ཏཱན྄ དྲཱཀྵཱཀྵེཏྲཾ པྲེརཡཱམཱས།
3 anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
ཨནནྟརཾ པྲཧརཻཀཝེལཱཡཱཾ གཏྭཱ ཧཊྚེ ཀཏིཔཡཱན྄ ནིཥྐརྨྨཀཱན྄ ཝིལོཀྱ ཏཱནཝདཏ྄,
4 yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
ཡཱུཡམཔི མམ དྲཱཀྵཱཀྵེཏྲཾ ཡཱཏ, ཡུཥྨབྷྱམཧཾ ཡོགྱབྷྲྀཏིཾ དཱསྱཱམི, ཏཏསྟེ ཝཝྲཛུཿ།
5 punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
པུནཤྩ ས དྭིཏཱིཡཏྲྀཏཱིཡཡོཿ པྲཧརཡོ རྦཧི རྒཏྭཱ ཏཐཻཝ ཀྲྀཏཝཱན྄།
6 tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
ཏཏོ དཎྜདྭཡཱཝཤིཥྚཱཡཱཾ ཝེལཱཡཱཾ བཧི རྒཏྭཱཔརཱན྄ ཀཏིཔཡཛནཱན྄ ནིཥྐརྨྨཀཱན྄ ཝིལོཀྱ པྲྀཥྚཝཱན྄, ཡཱུཡཾ ཀིམརྠམ྄ ཨཏྲ སཪྻྭཾ དིནཾ ནིཥྐརྨྨཱཎསྟིཥྛཐ?
7 te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
ཏེ པྲཏྱཝདན྄, ཨསྨཱན྄ ན ཀོཔི ཀརྨམཎི ནིཡུཾཀྟེ། ཏདཱནཱིཾ ས ཀཐིཏཝཱན྄, ཡཱུཡམཔི མམ དྲཱཀྵཱཀྵེཏྲཾ ཡཱཏ, ཏེན ཡོགྱཱཾ བྷྲྀཏིཾ ལཔྶྱཐ།
8 tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
ཏདནནྟརཾ སནྡྷྱཱཡཱཾ སཏྱཱཾ སཨེཝ དྲཱཀྵཱཀྵེཏྲཔཏིརདྷྱཀྵཾ གདིཝཱན྄, ཀྲྀཥཀཱན྄ ཨཱཧཱུཡ ཤེཥཛནམཱརབྷྱ པྲཐམཾ ཡཱཝཏ྄ ཏེབྷྱོ བྷྲྀཏིཾ དེཧི།
9 tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
ཏེན ཡེ དཎྜདྭཡཱཝསྠིཏེ སམཱཡཱཏཱསྟེཥཱམ྄ ཨེཀཻཀོ ཛནོ མུདྲཱཙཏུརྠཱཾཤཾ པྲཱཔྣོཏ྄།
10 tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
ཏདཱནཱིཾ པྲཐམནིཡུཀྟཱ ཛནཱ ཨཱགཏྱཱནུམིཏཝནྟོ ཝཡམདྷིཀཾ པྲཔྶྱཱམཿ, ཀིནྟུ ཏཻརཔི མུདྲཱཙཏུརྠཱཾཤོ྅ལཱབྷི།
11 tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
ཏཏསྟེ ཏཾ གྲྀཧཱིཏྭཱ ཏེན ཀྵེཏྲཔཏིནཱ སཱཀཾ ཝཱགྱུདྡྷཾ ཀུཪྻྭནྟཿ ཀཐཡཱམཱསུཿ,
12 vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
ཝཡཾ ཀྲྀཏྶྣཾ དིནཾ ཏཱཔཀླེཤཽ སོཌྷཝནྟཿ, ཀིནྟུ པཤྩཱཏཱཡཱ སེ ཛནཱ དཎྜདྭཡམཱཏྲཾ པརིཤྲཱནྟཝནྟསྟེ྅སྨཱབྷིཿ སམཱནཱཾཤཱཿ ཀྲྀཏཱཿ།
13 tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
ཏཏཿ ས ཏེཥཱམེཀཾ པྲཏྱུཝཱཙ, ཧེ ཝཏྶ, མཡཱ ཏྭཱཾ པྲཏི ཀོཔྱནྱཱཡོ ན ཀྲྀཏཿ ཀིཾ ཏྭཡཱ མཏྶམཀྵཾ མུདྲཱཙཏུརྠཱཾཤོ ནཱངྒཱིཀྲྀཏཿ?
14 tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
ཏསྨཱཏ྄ ཏཝ ཡཏ྄ པྲཱཔྱཾ ཏདཱདཱཡ ཡཱཧི, ཏུབྷྱཾ ཡཏི, པཤྩཱཏཱིཡནིཡུཀྟལོཀཱཡཱཔི ཏཏི དཱཏུམིཙྪཱམི།
15 svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
སྭེཙྪཡཱ ནིཛདྲཝྱཝྱཝཧརཎཾ ཀིཾ མཡཱ ན ཀརྟྟཝྱཾ? མམ དཱཏྲྀཏྭཱཏ྄ ཏྭཡཱ ཀིམ྄ ཨཱིརྵྱཱདྲྀཥྚིཿ ཀྲིཡཏེ?
16 ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
ཨིཏྠམ྄ ཨགྲཱིཡལོཀཱཿ པཤྩཏཱིཡཱ བྷཝིཥྱནྟི, པཤྩཱཏཱིཡཛནཱཤྩགྲཱིཡཱ བྷཝིཥྱནྟི, ཨཧཱུཏཱ བཧཝཿ ཀིནྟྭལྤེ མནོབྷིལཥིཏཱཿ།
17 tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
ཏདནནྟརཾ ཡཱིཤུ ཪྻིརཱུཤཱལམྣགརཾ གཙྪན྄ མཱརྒམདྷྱེ ཤིཥྱཱན྄ ཨེཀཱནྟེ ཝབྷཱཥེ,
18 paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
པཤྱ ཝཡཾ ཡིརཱུཤཱལམྣགརཾ ཡཱམཿ, ཏཏྲ པྲདྷཱནཡཱཛཀཱདྷྱཱཔཀཱནཱཾ ཀརེཥུ མནུཥྱཔུཏྲཿ སམརྤིཥྱཏེ;
19 te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
ཏེ ཙ ཏཾ ཧནྟུམཱཛྙཱཔྱ ཏིརསྐྲྀཏྱ ཝེཏྲེཎ པྲཧརྟྟུཾ ཀྲུཤེ དྷཱཏཡིཏུཉྩཱནྱདེཤཱིཡཱནཱཾ ཀརེཥུ སམརྤཡིཥྱནྟི, ཀིནྟུ ས ཏྲྀཏཱིཡདིཝསེ ཤྨཤཱནཱད྄ ཨུཏྠཱཔིཥྱཏེ།
20 tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
ཏདཱནཱིཾ སིཝདཱིཡསྱ ནཱརཱི སྭཔུཏྲཱཝཱདཱཡ ཡཱིཤོཿ སམཱིཔམ྄ ཨེཏྱ པྲཎམྱ ཀཉྩནཱནུགྲཧཾ ཏཾ ཡཡཱཙེ།
21 tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
ཏདཱ ཡཱིཤུསྟཱཾ པྲོཀྟཝཱན྄, ཏྭཾ ཀིཾ ཡཱཙསེ? ཏཏཿ སཱ བབྷཱཥེ, བྷཝཏོ རཱཛཏྭེ མམཱནཡོཿ སུཏཡོརེཀཾ བྷཝདྡཀྵིཎཔཱརྴྭེ དྭིཏཱིཡཾ ཝཱམཔཱརྴྭ ཨུཔཝེཥྚུམ྄ ཨཱཛྙཱཔཡཏུ།
22 yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
ཡཱིཤུཿ པྲཏྱུཝཱཙ, ཡུཝཱབྷྱཱཾ ཡད྄ ཡཱཙྱཏེ, ཏནྣ བུདྷྱཏེ, ཨཧཾ ཡེན ཀཾསེན པཱསྱཱམི ཡུཝཱབྷྱཱཾ ཀིཾ ཏེན པཱཏུཾ ཤཀྱཏེ? ཨཧཉྩ ཡེན མཛྫེནེན མཛྫིཥྱེ, ཡུཝཱབྷྱཱཾ ཀིཾ ཏེན མཛྫཡིཏུཾ ཤཀྱཏེ? ཏེ ཛགདུཿ ཤཀྱཏེ།
23 tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
ཏདཱ ས ཨུཀྟཝཱན྄, ཡུཝཱཾ མམ ཀཾསེནཱཝཤྱཾ པཱསྱཐཿ, མམ མཛྫནེན ཙ ཡུཝཱམཔི མཛྫིཥྱེཐེ, ཀིནྟུ ཡེཥཱཾ ཀྲྀཏེ མཏྟཱཏེན ནིརཱུཔིཏམ྄ ཨིདཾ ཏཱན྄ ཝིཧཱཡཱནྱཾ ཀམཔི མདྡཀྵིཎཔཱརྴྭེ ཝཱམཔཱརྴྭེ ཙ སམུཔཝེཤཡིཏུཾ མམཱདྷིཀཱརོ ནཱསྟི།
24 etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
ཨེཏཱཾ ཀཐཱཾ ཤྲུཏྭཱནྱེ དཤཤིཥྱཱསྟཽ བྷྲཱཏརཽ པྲཏི ཙུཀུཔུཿ།
25 kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
ཀིནྟུ ཡཱིཤུཿ སྭསམཱིཔཾ ཏཱནཱཧཱུཡ ཛགཱད, ཨནྱདེཤཱིཡལོཀཱནཱཾ ནརཔཏཡསྟཱན྄ ཨདྷིཀུཪྻྭནྟི, ཡེ ཏུ མཧཱནྟསྟེ ཏཱན྄ ཤཱསཏི, ཨིཏི ཡཱུཡཾ ཛཱནཱིཐ།
26 kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
ཀིནྟུ ཡུཥྨཱཀཾ མདྷྱེ ན ཏཐཱ བྷཝེཏ྄, ཡུཥྨཱཀཾ ཡཿ ཀཤྩིཏ྄ མཧཱན྄ བུབྷཱུཥཏི, ས ཡུཥྨཱན྄ སེཝེཏ;
27 yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
ཡཤྩ ཡུཥྨཱཀཾ མདྷྱེ མུཁྱོ བུབྷཱུཥཏི, ས ཡུཥྨཱཀཾ དཱསོ བྷཝེཏ྄།
28 itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
ཨིཏྠཾ མནུཛཔུཏྲཿ སེཝྱོ བྷཝིཏུཾ ནཧི, ཀིནྟུ སེཝིཏུཾ བཧཱུནཱཾ པརིཏྲཱཎམཱུལྱཱརྠཾ སྭཔྲཱཎཱན྄ དཱཏུཉྩཱགཏཿ།
29 anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
ཨནནྟརཾ ཡིརཱིཧོནགརཱཏ྄ ཏེཥཱཾ བཧིརྒམནསམཡེ ཏསྱ པཤྩཱད྄ བཧཝོ ལོཀཱ ཝཝྲཛུཿ།
30 aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
ཨཔརཾ ཝརྟྨཔཱརྴྭ ཨུཔཝིཤནྟཽ དྭཱཝནྡྷཽ ཏེན མཱརྒེཎ ཡཱིཤོ རྒམནཾ ནིཤམྱ པྲོཙྩཻཿ ཀཐཡཱམཱསཏུཿ, ཧེ པྲབྷོ དཱཡཱུདཿ སནྟཱན, ཨཱཝཡོ རྡཡཱཾ ཝིདྷེཧི།
31 tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
ཏཏོ ལོཀཱཿ སཪྻྭེ ཏུཥྞཱིམྦྷཝཏམིཏྱུཀྟྭཱ ཏཽ ཏརྫཡཱམཱསུཿ; ཏཐཱཔི ཏཽ པུནརུཙྩཻཿ ཀཐཡཱམཱསཏུཿ ཧེ པྲབྷོ དཱཡཱུདཿ སནྟཱན, ཨཱཝཱཾ དཡསྭ།
32 tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
ཏདཱནཱིཾ ཡཱིཤུཿ སྠགིཏཿ སན྄ ཏཱཝཱཧཱུཡ བྷཱཥིཏཝཱན྄, ཡུཝཡོཿ ཀྲྀཏེ མཡཱ ཀིཾ ཀརྟྟཪྻྱཾ? ཡུཝཱཾ ཀིཾ ཀཱམཡེཐེ?
33 tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
ཏདཱ ཏཱཝུཀྟཝནྟཽ, པྲབྷོ ནེཏྲཱཎི ནཽ པྲསནྣཱནི བྷཝེཡུཿ།
34 tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|
ཏདཱནཱིཾ ཡཱིཤུསྟཽ པྲཏི པྲམནྣཿ སན྄ ཏཡོ རྣེཏྲཱཎི པསྤརྴ, ཏེནཻཝ ཏཽ སུཝཱིཀྵཱཉྩཀྲཱཏེ ཏཏྤཤྩཱཏ྄ ཛགྨུཏུཤྩ།

< mathiḥ 20 >