< mathiḥ 13 >

1 aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa| 2 tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ| 3 tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma, 4 tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ| 5 aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni, 6 kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca| 7 aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ| 8 aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti| 9 śrotuṁ yasya śrutī āsāte sa śṛṇuyāt| 10 anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate? 11 tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi| 12 yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate| 13 te paśyantopi na paśyanti, śṛṇvantopi na śṛṇvanti, budhyamānā api na budhyante ca, tasmāt tebhyo dṛṣṭāntakathā kathyate| 14 yathā karṇaiḥ śroṣyatha yūyaṁ vai kintu yūyaṁ na bhotsyatha| netrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| te mānuṣā yathā naiva paripaśyanti locanaiḥ| karṇai ryathā na śṛṇvanti na budhyante ca mānasaiḥ| vyāvarttiteṣu citteṣu kāle kutrāpi tairjanaiḥ| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ kriyante sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ| 15 yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti| 16 kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate| 17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta| 18 kṛṣīvalīyadṛṣṭāntasyārthaṁ śṛṇuta| 19 mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati| 20 aparaṁ pāṣāṇasthale bījānyuptāni tasyārtha eṣaḥ; kaścit kathāṁ śrutvaiva harṣacittena gṛhlāti, 21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti| 22 aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165) 23 aparam urvvarāyāṁ bījānyuptāni tadartha eṣaḥ; ye tāṁ kathāṁ śrutvā vudhyante, te phalitāḥ santaḥ kecit śataguṇāni kecita ṣaṣṭiguṇāni kecicca triṁśadguṇāni phalāni janayanti| 24 anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta| 25 kintu kṣaṇadāyāṁ sakalalokeṣu supteṣu tasya ripurāgatya teṣāṁ godhūmabījānāṁ madhye vanyayavamabījānyuptvā vavrāja| 26 tato yadā bījebhyo'ṅkarā jāyamānāḥ kaṇiśāni ghṛtavantaḥ; tadā vanyayavasānyapi dṛśyamānānyabhavan| 27 tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan? 28 tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate? 29 tenāvādi, nahi, śaṅke'haṁ vanyayavasotpāṭanakāle yuṣmābhistaiḥ sākaṁ godhūmā apyutpāṭiṣyante| 30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām| 31 anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa| 32 sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt bṛhad bhavati; sa tādṛśastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādṛśasya sarṣapaikasya samam| 33 punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ| 34 itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat| 35 etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat| 36 sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu| 37 tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ, 38 kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ, 39 vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165) 40 yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165) 41 arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya 42 yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti| 43 tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt| 44 aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ| 45 anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan 46 mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ| 47 punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ| 48 tasmin ānāye pūrṇe janā yathā rodhasyuttolya samupaviśya praśastamīnān saṁgrahya bhājaneṣu nidadhate, kutsitān nikṣipanti; 49 tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165) 50 tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ| 51 yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho| 52 tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ| 53 anantaraṁ yīśuretāḥ sarvvā dṛṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthe| aparaṁ svadeśamāgatya janān bhajanabhavana upadiṣṭavān; 54 te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata? 55 kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi? 56 etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva; 57 tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī| 58 teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|

< mathiḥ 13 >