+ mathiḥ 1 >

1 ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
The book of the generation of Jesus Christ, the son of David, the son of Abraham.
2 ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
Abraham was the father of Isaac; and Isaac was the father of Jacob; and Jacob was the father of Judas and his brothers;
3 tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
And Judas was the father of Phares and Zara of Thamar; and Phares was the father of Esrom; and Esrom was the father of Aram;
4 tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
And Aram was the father of Aminadab; and Aminadab was the father of Naasson; and Naasson was the father of Salmon;
5 tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
And Salmon was the father of Booz of Rachab; and Booz was the father of Obed of Ruth; and Obed was the father of Jesse;
6 tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
And Jesse was the father of David the king; and David the king was the father of Solomon of her that had been the wife of Urias;
7 tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
And Solomon was the father of Roboam; and Roboam was the father of Abia; and Abia was the father of Asa;
8 tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
And Asa was the father of Josaphat; and Josaphat was the father of Joram; and Joram was the father of Ozias;
9 tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
And Ozias was the father of Joatham; and Joatham was the father of Achaz; and Achaz was the father of Ezekias;
10 tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
And Ezekias was the father of Manasses; and Manasses was the father of Amon; and Amon was the father of Josias;
11 bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
And Josias was the father of Jechonias and his brothers, about the time they were carried away to Babylon:
12 tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
And after they were brought to Babylon, Jechonias was the father of Salathiel; and Salathiel was the father of Zorobabel;
13 tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
And Zorobabel was the father of Abiud; and Abiud was the father of Eliakim; and Eliakim was the father of Azor;
14 asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
And Azor was the father of Sadoc; and Sadoc was the father of Achim; and Achim was the father of Eliud;
15 tasya suta iliyāsar tasya suto mattan|
And Eliud was the father of Eleazar; and Eleazar was the father of Matthan; and Matthan was the father of Jacob;
16 tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
And Jacob was the father of Joseph the husband of Mary, of whom was born Jesus, who is called Christ.
17 ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
So all the generations from Abraham to David are fourteen generations; and from David until the carrying away into Babylon are fourteen generations; and from the carrying away into Babylon to Christ are fourteen generations.
18 yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
Now the birth of Jesus Christ was on this wise: When as his mother Mary was espoused to Joseph, before they came together, she was found with child of the Holy Ghost.
19 tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
Then Joseph her husband, being a just man, and not willing to make her a public example, was minded to put her away privately.
20 sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
But while he thought on these things, behold, the angel of the LORD appeared to him in a dream, saying, Joseph, you son of David, fear not to take to you Mary your wife: for that which is conceived in her is of the Holy Ghost.
21 yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
And she shall bring forth a son, and you shall call his name JESUS: for he shall save his people from their sins.
22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
Now all this was done, that it might be fulfilled which was spoken of the Lord by the prophet, saying,
23 iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
Behold, a virgin shall be with child, and shall bring forth a son, and they shall call his name Emmanuel, which being interpreted is, God with us.
24 anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
Then Joseph being raised from sleep did as the angel of the Lord had bidden him, and took to him his wife:
25 kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|
And knew her not till she had brought forth her firstborn son: and he called his name JESUS.

+ mathiḥ 1 >