< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
En l'an quinze du règne de Tibère César, — Ponce-Pilate étant procurateur de la Judée, — Hérode, tétrarque de la Galilée, —Philippe, son frère, tétrarque de l'Iturée et des terres de la Trachonite, — Lysanias, tétrarque de l'Abilène, —
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
sous le pontificat de Banne et de Kaïphe, la parole de Dieu fut adressée à Jean, fils de Zaccharie, dans le désert.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
Et Jean s'en alla dans toute la région du Jourdain, prêchant un baptême de repentance pour la rémission des péchés,
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
ainsi que cela est écrit au livre des paroles du prophète Ésaïe: «Une voix crie dans le désert: Préparez la voie du Seigneur, Aplanissez ses sentiers;
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Toute vallée sera comblée; Toute montagne et toute colline seront abaissées; Les voies tortueuses seront changées en droits chemins; Et les voies rocailleuses en routes unies;
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
Et toute chair verra le salut de Dieu»
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
Aux foules qui accouraient pour être baptisées par lui, il disait: «Engeance de vipères, qui vous a appris à fuir la colère à venir?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Produisez donc des fruits dignes de la repentance, et n'allez pas dire en vous-mêmes: Nous avons pour père Abraham; car je vous le dis, Dieu peut faire surgir, des pierres que voici, des enfants à Abraham.
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
Déjà la cognée touche la racine des arbres. Tout arbre donc qui ne produit pas de bon fruit, sera coupé et jeté au feu.» —
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
«Qu'avons-nous à faire?» lui demandèrent alors les multitudes.
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
Il leur répondit par ces paroles: «Que celui qui possède deux tuniques en donne une à celui qui n'en a pas et que celui qui a des aliments pour se nourrir fasse de même.»
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
Des publicains vinrent pour être baptisés et lui dirent aussi: «Maître, qu'avons-nous à faire?» —
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
«N'exigez rien de plus, leur répondit-il, que ce qui vous a été prescrit.»
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
Des soldats aussi le questionnèrent: «Et nous, qu'avons-nous à faire?» A eux il dit: «Ne faites violence à personne; ne faites tort à personne; contentez-vous de votre paye.»
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
Le peuple était en suspens; et chacun se demandait, dans le secret de son coeur, si Jean n'était pas peut-être le Christ.
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
Pour répondre à tous, Jean dit: «Moi, je vous baptise d'eau; mais il va venir celui qui est plus puissant que moi; je ne suis pas même digne de délier la courroie de ses sandales; lui, vous baptisera avec l'Esprit saint et le feu.
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Il a le van dans la main pour nettoyer son aire et rassembler le froment dans son grenier; mais la paille il la brûlera au feu inextinguible.»
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
C'est ainsi qu'il annonçait la Bonne Nouvelle au peuples par des exhortations nombreuses et variées.
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
Le tétrarque Hérode, cependant, ayant été repris par lui tant au sujet d'Hérodiade, femme de son frère, qu'au sujet des mille crimes qu'il avait commis,
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
ajouta encore celui-ci à tous les autres: il fit jeter Jean en prison.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Or tout le peuple ayant reçu le baptême, et Jésus aussi ayant été baptisé, il advint que le ciel s'ouvrit, pendant qu'il priait,
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
et que l'Esprit saint descendit sur lui sous une forme corporelle, sous la figure d'une colombe; et une voix vint du ciel: «Tu es mon Fils bien-aimé, en toi je me complais.»
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
Jésus, en ce commencement, avait environ trente ans et passait pour être le fils de Joseph, Fils d'Héli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
Fils de Maththath, Fils de Lévi, Fils de Melchi, Fils de Jannaï, Fils de Joseph,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
Fils de Mattathias, Fils d'Amos, Fils de Naoum, Fils d'Eslei, Fils de Nangaï,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
Fils de Maath, Fils de Mattathias, Fils de Semeein, Fils de Josech, Fils de Joda,
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
Fils de Joanan, Fils de Rèsa, Fils de Zorobabel, Fils de Salathiel, Fils de Nèrei,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
Fils de Melchei, Fils d'Addei, Fils de Kosam, Fils de Elmadam, Fils de Hèr,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
Fils de Jésus, Fils d'Éliézer, Fils de Jorem, Fils de Maththath, Fils de Lévi,
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
Fils de Siméon, Fils de Judas, Fils de Joseph, Fils de Jonam, Fils d'Éliakim, Fils de Méléa,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
Fils de Menna, Fils de Mattatha, Fils de Natham, Fils de David,
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
Fils de Jessaï, Fils de Jobed, Fils de Boos, Fils de Sala, Fils de Naasson,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
Fils d'Aminadab, Fils d'Admein, Fils d'Ami, Fils d'Esrom, Fils de Pharès, Fils de Judas,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
Fils de Jacob, Fils d'Isaac, Fils d'Abraham, Fils de Unira, Fils de Nachor, Fils de Serouch,
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
Fils de Ragau, Fils de Phalek, Fils de Eber, Fils de Sala,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
Fils de Kainam, Fils d'Arphaxad, Fils de Sein, Fils de Noé, Fils de Lamech,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
Fils de Mathousalem. Fils d'Enoch, Fils de Jaret, Fils de Meleleèl, Fils de Kainam
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
Fils d'Enos, Fils de Seth, Fils d'Adam, Fils de Dieu.

< lūkaḥ 3 >