< lūkaḥ 21 >

1 atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
耶穌抬頭觀看,見財主把捐項投在庫裏,
2 etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
又見一個窮寡婦投了兩個小錢,
3 tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
就說:「我實在告訴你們,這窮寡婦所投的比眾人還多;
4 yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
因為眾人都是自己有餘,拿出來投在捐項裏,但這寡婦是自己不足,把她一切養生的都投上了。」
5 aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
有人談論聖殿是用美石和供物妝飾的;
6 yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
耶穌就說:「論到你們所看見的這一切,將來日子到了,在這裏沒有一塊石頭留在石頭上,不被拆毀了。」
7 tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
他們問他說:「夫子!甚麼時候有這事呢?這事將到的時候有甚麼預兆呢?」
8 tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
耶穌說:「你們要謹慎,不要受迷惑;因為將來有好些人冒我的名來,說:『我是基督』,又說:『時候近了』,你們不要跟從他們!
9 yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
你們聽見打仗和擾亂的事,不要驚惶;因為這些事必須先有,只是末期不能立時就到。」
10 aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
當時,耶穌對他們說:「民要攻打民,國要攻打國;
11 nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
地要大大震動,多處必有饑荒、瘟疫,又有可怕的異象和大神蹟從天上顯現。
12 kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
但這一切的事以先,人要下手拿住你們,逼迫你們,把你們交給會堂,並且收在監裏,又為我的名拉你們到君王諸侯面前。
13 sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
但這些事終必為你們的見證。
14 tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
所以,你們當立定心意,不要預先思想怎樣分訴;
15 vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
因為我必賜你們口才、智慧,是你們一切敵人所敵不住、駁不倒的。
16 kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
連你們的父母、弟兄、親族、朋友也要把你們交官;你們也有被他們害死的。
17 mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
你們要為我的名被眾人恨惡,
18 kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
然而,你們連一根頭髮也必不損壞。
19 tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
你們常存忍耐,就必保全靈魂。」
20 aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
「你們看見耶路撒冷被兵圍困,就可知道它成荒場的日子近了。
21 tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
那時,在猶太的應當逃到山上;在城裏的應當出來;在鄉下的不要進城;
22 yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
因為這是報應的日子,使經上所寫的都得應驗。
23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
當那些日子,懷孕的和奶孩子的有禍了!因為將有大災難降在這地方,也有震怒臨到這百姓。
24 vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
他們要倒在刀下,又被擄到各國去。耶路撒冷要被外邦人踐踏,直到外邦人的日期滿了。」
25 sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
「日、月、星辰要顯出異兆,地上的邦國也有困苦;因海中波浪的響聲,就慌慌不定。
26 bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
天勢都要震動,人想起那將要臨到世界的事,就都嚇得魂不附體。
27 tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
那時,他們要看見人子有能力,有大榮耀駕雲降臨。
28 kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
一有這些事,你們就當挺身昂首,因為你們得贖的日子近了。」
29 tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
耶穌又設比喻對他們說:「你們看無花果樹和各樣的樹;它發芽的時候,你們一看見,自然曉得夏天近了。
30 navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
31 tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
這樣,你們看見這些事漸漸地成就,也該曉得上帝的國近了。
32 yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
我實在告訴你們,這世代還沒有過去,這些事都要成就。
33 nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
天地要廢去,我的話卻不能廢去。」
34 ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
「你們要謹慎,恐怕因貪食、醉酒,並今生的思慮累住你們的心,那日子就如同網羅忽然臨到你們;
35 pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
因為那日子要這樣臨到全地上一切居住的人。
36 yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
你們要時時警醒,常常祈求,使你們能逃避這一切要來的事,得以站立在人子面前。」
37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
耶穌每日在殿裏教訓人,每夜出城在一座山,名叫橄欖山住宿。
38 tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|
眾百姓清早上聖殿,到耶穌那裏,要聽他講道。

< lūkaḥ 21 >