< lūkaḥ 20 >

1 athaikadā yīśu rmanidare susaṁvādaṁ pracārayan lokānupadiśati, etarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
I stalo se těch dnů v jeden den, když on učil lid v chrámě, a kázal evangelium, že přišli k tomu přední kněží a zákonníci s staršími.
2 kayājñayā tvaṁ karmmāṇyetāni karoṣi? ko vā tvāmājñāpayat? tadasmān vada|
I řekli jemu: pověz nám, jakou mocí tyto věci činíš, aneb kdo jest ten, kterýž tobě tuto moc dal?
3 sa pratyuvāca, tarhi yuṣmānapi kathāmekāṁ pṛcchāmi tasyottaraṁ vadata|
I odpověděv, řekl jim: Otížiť se i já vás na jednu věc; protož pověztež mi:
4 yohano majjanam īśvarasya mānuṣāṇāṁ vājñāto jātaṁ?
Křest Janův s nebe-li byl, čili z lidí?
5 tataste mitho vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kuto na pratyaita sa iti vakṣyati|
Oni pak uvažovali to mezi sebou, řkouce: Jestliže bychom řekli: S nebe, díť: Pročež jste tedy neuvěřili jemu?
6 yadi manuṣyasyeti vadāmastarhi sarvve lokā asmān pāṣāṇai rhaniṣyanti yato yohan bhaviṣyadvādīti sarvve dṛḍhaṁ jānanti|
Pakli díme: Z lidí, lid všecken ukamenuje nás; nebo cele tak drží, že Jan jest prorok.
7 ataeva te pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
I odpověděli: Že nevědí, odkud byl.
8 tadā yīśuravadat tarhi kayājñayā karmmāṇyetāti karomīti ca yuṣmān na vakṣyāmi|
I řekl jim Ježíš: Aniž já vám povím, jakou mocí toto činím.
9 atha lokānāṁ sākṣāt sa imāṁ dṛṣṭāntakathāṁ vaktumārebhe, kaścid drākṣākṣetraṁ kṛtvā tat kṣetraṁ kṛṣīvalānāṁ hasteṣu samarpya bahukālārthaṁ dūradeśaṁ jagāma|
I počal lidu praviti podobenství toto: Člověk jeden štípil vinici, a pronajal ji vinařům, a sám odšel přes pole na dlouhé časy.
10 atha phalakāle phalāni grahītu kṛṣīvalānāṁ samīpe dāsaṁ prāhiṇot kintu kṛṣīvalāstaṁ prahṛtya riktahastaṁ visasarjuḥ|
A v čas slušný poslal k těm vinařům služebníka, aby užitek z vinice dali jemu. Ti pak vinaři zmrskavše jej, pustili prázdného.
11 tataḥ sodhipatiḥ punaranyaṁ dāsaṁ preṣayāmāsa, te tamapi prahṛtya kuvyavahṛtya riktahastaṁ visasṛjuḥ|
I poslal druhého služebníka. Oni pak i toho zmrskavše a zohavivše, pustili prázdného.
12 tataḥ sa tṛtīyavāram anyaṁ prāhiṇot te tamapi kṣatāṅgaṁ kṛtvā bahi rnicikṣipuḥ|
I poslal třetího. Ale oni i toho zranivše, vystrčili ven.
13 tadā kṣetrapati rvicārayāmāsa, mamedānīṁ kiṁ karttavyaṁ? mama priye putre prahite te tamavaśyaṁ dṛṣṭvā samādariṣyante|
Tedy řekl pán té vinice: Co učiním? Pošli svého milého syna. Snad když toho uzří, ustýdnou se.
14 kintu kṛṣīvalāstaṁ nirīkṣya parasparaṁ vivicya procuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatodhikārosmākaṁ bhaviṣyati|
Ale vinaři uzřevše jej, rozmlouvali mezi sebou, řkouce: Tentoť jest dědic; poďte, zabíme jej, aby naše bylo to dědictví.
15 tataste taṁ kṣetrād bahi rnipātya jaghnustasmāt sa kṣetrapatistān prati kiṁ kariṣyati?
A vystrčivše jej ven z vinice, zamordovali. Což tedy učiní jim pán té vinice?
16 sa āgatya tān kṛṣīvalān hatvā pareṣāṁ hasteṣu tatkṣetraṁ samarpayiṣyati; iti kathāṁ śrutvā te 'vadan etādṛśī ghaṭanā na bhavatu|
Přijde a vyhladí vinaře ty, a dá vinici jiným. To uslyšavše, řekli: Odstup to.
17 kintu yīśustānavalokya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ koṇe sa eva hi bhaviṣyati| etasya śāstrīyavacanasya kiṁ tātparyyaṁ?
Ale on pohleděv na ně, řekl: Co jest pak to, což napsáno jest: Kámen, kterýmž pohrdli stavitelé, ten učiněn jest v hlavu úhelní?
18 aparaṁ tatpāṣāṇopari yaḥ patiṣyati sa bhaṁkṣyate kintu yasyopari sa pāṣāṇaḥ patiṣyati sa tena dhūlivac cūrṇībhaviṣyati|
Každý, kdož padne na ten kámen, rozrazí se; a na kohož by on upadl, potřeť jej.
19 sosmākaṁ viruddhaṁ dṛṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lokebhyo bibhyuḥ|
I hledali přední kněží a zákonníci, jak by naň vztáhli ruce v tu hodinu, ale báli se lidu. Nebo porozuměli, že by na ně mluvil podobenství to.
20 ataeva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadoṣaṁ dhṛtvā taṁ deśādhipasya sādhuveśadhāriṇaścarān tasya samīpe preṣayāmāsuḥ|
Tedy střehouce ho, poslali špehéře, kteříž by se spravedlivými činili, aby ho polapili v řeči, a potom jej vydali vrchnosti a v moc hejtmanu.
21 tadā te taṁ papracchuḥ, he upadeśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapekṣya satyatvenaiśvaraṁ mārgamupadiśati, vayametajjānīmaḥ|
I otázali se ho, řkouce: Mistře, víme, že právě mluvíš a učíš, a nepřijímáš osoby, ale v pravdě cestě Boží učíš.
22 kaisararājāya karosmābhi rdeyo na vā?
Sluší-li nám daň dávati císaři, čili nic?
23 sa teṣāṁ vañcanaṁ jñātvāvadat kuto māṁ parīkṣadhve? māṁ mudrāmekaṁ darśayata|
Ale porozuměv chytrosti jejich, dí jim: Co mne pokoušíte?
24 iha likhitā mūrtiriyaṁ nāma ca kasya? te'vadan kaisarasya|
Ukažte mi peníz. Čí má obraz a nápis? I odpověděvše, řekli: Císařův.
25 tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
On pak řekl jim: Dejtež tedy, co jest císařova, císaři, a co jest Božího, Bohu.
26 tasmāllokānāṁ sākṣāt tatkathāyāḥ kamapi doṣaṁ dhartumaprāpya te tasyottarād āścaryyaṁ manyamānā mauninastasthuḥ|
I nemohli ho za slovo popadnouti před lidem, a divíce se odpovědi jeho, umlkli.
27 aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyanto janā āgatya taṁ papracchuḥ,
Přistoupivše pak někteří z saduceů, (kteříž odpírají býti vzkříšení, ) otázali se ho,
28 he upadeśaka śāstre mūsā asmān pratīti lilekha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantāno mriyate sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
Řkouce: Mistře, Mojžíš napsal nám: Kdyby bratr něčí umřel, maje manželku, a umřel by bez dětí, aby ji pojal bratr jeho za manželku, a vzbudil símě bratru svému.
29 tathāca kecit sapta bhrātara āsan teṣāṁ jyeṣṭho bhrātā vivahya nirapatyaḥ prāṇān jahau|
I bylo sedm bratří, a první pojav ženu, umřel bez dětí.
30 atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tṛtīyaśca tāmeva vyuvāha;
I pojal druhý tu ženu, a umřel i ten bez dětí.
31 itthaṁ sapta bhrātarastāmeva vivahya nirapatyāḥ santo mamruḥ|
Potom třetí pojal ji, též i všech těch sedm, a nezůstavivše dětí, zemřeli.
32 śeṣe sā strī ca mamāra|
Nejposléze po všech umřela i ta žena.
33 ataeva śmaśānādutthānakāle teṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā teṣāṁ saptānāmeva bhāryyāsīt|
Protož při vzkříšení, kterého z nich bude ta žena, poněvadž sedm jich mělo ji za manželku?
34 tadā yīśuḥ pratyuvāca, etasya jagato lokā vivahanti vāgdattāśca bhavanti (aiōn g165)
A odpovídaje, řekl jim Ježíš: Synové tohoto věku žení se a vdávají. (aiōn g165)
35 kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
Ale ti, kteříž hodni jmíni budou dosáhnouti onoho věku a vzkříšení z mrtvých, ani se ženiti nebudou ani vdávati. (aiōn g165)
36 te puna rna mriyante kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadṛśāśca bhavanti|
Nebo ani umírati více nebudou moci, andělům zajisté rovni budou. A jsou synové Boží, poněvadž jsou synové vzkříšení.
37 adhikantu mūsāḥ stambopākhyāne parameśvara ībrāhīma īśvara ishāka īśvaro yākūbaśceśvara ityuktvā mṛtānāṁ śmaśānād utthānasya pramāṇaṁ lilekha|
A že mrtví vstanou z mrtvých, i Mojžíš ukázal při onom kři, když nazývá Pána Bohem Abrahamovým, a Bohem Izákovým, a Bohem Jákobovým.
38 ataeva ya īśvaraḥ sa mṛtānāṁ prabhu rna kintu jīvatāmeva prabhuḥ, tannikaṭe sarvve jīvantaḥ santi|
Bůhť pak není mrtvých, ale živých, nebo všickni jsou jemu živi.
39 iti śrutvā kiyantodhyāpakā ūcuḥ, he upadeśaka bhavān bhadraṁ pratyuktavān|
Tedy odpověděvše někteří z zákonníků, řekli: Mistře, dobře jsi pověděl.
40 itaḥ paraṁ taṁ kimapi praṣṭaṁ teṣāṁ pragalbhatā nābhūt|
I nesměli se jeho na nic více tázati.
41 paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna etāṁ kathāṁ lokāḥ kathaṁ kathayanti?
Řekl pak jim: Kterak praví Krista býti synem Davidovým?
42 yataḥ mama prabhumidaṁ vākyamavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa|
A sám David praví v knize žalmů: Řekl Pán Pánu mému: Seď na pravici mé,
43 iti kathāṁ dāyūd svayaṁ gītagranthe'vadat|
Ažť položím nepřátely tvé v podnož noh tvých?
44 ataeva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santāno bhavati?
Poněvadž David jej Pánem nazývá, i kterakž syn jeho jest?
45 paścād yīśuḥ sarvvajanānāṁ karṇagocare śiṣyānuvāca,
I řekl učedlníkům svým přede vším lidem:
46 ye'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayo rnamaskāre bhajanagehasya proccāsane bhojanagṛhasya pradhānasthāne ca prīyante
Varujte se zákonníků, kteříž rádi chodí v krásném rouše, a milují pozdravování na trzích a přední stolice v školách, a první místo na večeřích.
47 vidhavānāṁ sarvvasvaṁ grasitvā chalena dīrghakālaṁ prārthayante ca teṣu sāvadhānā bhavata, teṣāmugradaṇḍo bhaviṣyati|
Kteříž zžírají domy vdovské pod zámyslem dlouhé modlitby. Tiť vezmou těžší odsouzení.

< lūkaḥ 20 >