< yohanaḥ 9 >

1 tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|
And as Jesus passed by, he saw a man which was blind from his birth.
2 tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
And his disciples asked him, saying, Master, who did sin, this man, or his parents, that he was born blind?
3 tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|
Jesus answered, Neither has this man sinned, nor his parents: but that the works of God should be made manifest in him.
4 dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|
I must work the works of him that sent me, while it is day: the night comes, when no man can work.
5 ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|
As long as I am in the world, I am the light of the world.
6 ityukttā bhūmau niṣṭhīvaṁ nikṣipya tena paṅkaṁ kṛtavān
When he had thus spoken, he spat on the ground, and made clay of the spittle, and he anointed the eyes of the blind man with the clay,
7 paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
And said to him, Go, wash in the pool of Siloam, (which is by interpretation, Sent.) He went his way therefore, and washed, and came seeing.
8 aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?
The neighbors therefore, and they which before had seen him that he was blind, said, Is not this he that sat and begged?
9 kecidavadan sa eva kecidavocan tādṛśo bhavati kintu sa svayamabravīt sa evāhaṁ bhavāmi|
Some said, This is he: others said, He is like him: but he said, I am he.
10 ataeva te 'pṛcchan tvaṁ kathaṁ dṛṣṭiṁ pāptavān?
Therefore said they to him, How were your eyes opened?
11 tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|
He answered and said, A man that is called Jesus made clay, and anointed my eyes, and said to me, Go to the pool of Siloam, and wash: and I went and washed, and I received sight.
12 tadā te 'vadan sa pumān kutra? tenokttaṁ nāhaṁ jānāmi|
Then said they to him, Where is he? He said, I know not.
13 aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?
They brought to the Pharisees him that aforetime was blind.
14 tataḥ sa kathitavān sa paṅkena mama netre 'limpat paścād snātvā dṛṣṭimalabhe|
And it was the sabbath day when Jesus made the clay, and opened his eyes.
15 kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan
Then again the Pharisees also asked him how he had received his sight. He said to them, He put clay on my eyes, and I washed, and do see.
16 sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?
Therefore said some of the Pharisees, This man is not of God, because he keeps not the sabbath day. Others said, How can a man that is a sinner do such miracles? And there was a division among them.
17 itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
They say to the blind man again, What say you of him, that he has opened your eyes? He said, He is a prophet.
18 sa dṛṣṭim āptavān iti yihūdīyāstasya dṛṣṭiṁ prāptasya janasya pitro rmukhād aśrutvā na pratyayan|
But the Jews did not believe concerning him, that he had been blind, and received his sight, until they called the parents of him that had received his sight.
19 ataeva te tāvapṛcchan yuvayo ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknoti?
And they asked them, saying, Is this your son, who you say was born blind? how then does he now see?
20 tatastasya pitarau pratyavocatām ayam āvayoḥ putra ā janerandhaśca tadapyāvāṁ jānīvaḥ
His parents answered them and said, We know that this is our son, and that he was born blind:
21 kintvadhunā kathaṁ dṛṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kosya cakṣuṣī prasanne kṛtavān tadapi na jānīva eṣa vayaḥprāpta enaṁ pṛcchata svakathāṁ svayaṁ vakṣyati|
But by what means he now sees, we know not; or who has opened his eyes, we know not: he is of age; ask him: he shall speak for himself.
22 yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan
These words spoke his parents, because they feared the Jews: for the Jews had agreed already, that if any man did confess that he was Christ, he should be put out of the synagogue.
23 atastasya pitarau vyāharatām eṣa vayaḥprāpta enaṁ pṛcchata|
Therefore said his parents, He is of age; ask him.
24 tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
Then again called they the man that was blind, and says to him, Give God the praise: we know that this man is a sinner.
25 tadā sa ukttavān sa pāpī na veti nāhaṁ jāne pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
He answered and said, Whether he be a sinner or no, I know not: one thing I know, that, whereas I was blind, now I see.
26 te punarapṛcchan sa tvāṁ prati kimakarot? kathaṁ netre prasanne 'karot?
Then said they to him again, What did he to you? how opened he your eyes?
27 tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
He answered them, I have told you already, and you did not hear: why would you hear it again? will you also be his disciples?
28 tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
Then they reviled him, and said, You are his disciple; but we are Moses’ disciples.
29 mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
We know that God spoke to Moses: as for this fellow, we know not from where he is.
30 sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
The man answered and said to them, Why herein is a marvelous thing, that you know not from where he is, and yet he has opened my eyes.
31 īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
Now we know that God hears not sinners: but if any man be a worshipper of God, and does his will, him he hears.
32 kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn g165)
Since the world began was it not heard that any man opened the eyes of one that was born blind. (aiōn g165)
33 asmād eṣa manuṣyo yadīśvarānnājāyata tarhi kiñcidapīdṛśaṁ karmma karttuṁ nāśaknot|
If this man were not of God, he could do nothing.
34 te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|
They answered and said to him, You were altogether born in sins, and do you teach us? And they cast him out.
35 tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?
Jesus heard that they had cast him out; and when he had found him, he said to him, Do you believe on the Son of God?
36 tadā sa pratyavocat he prabho sa ko yat tasminnahaṁ viśvasimi?
He answered and said, Who is he, Lord, that I might believe on him?
37 tato yīśuḥ kathitavān tvaṁ taṁ dṛṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saeva saḥ|
And Jesus said to him, You have both seen him, and it is he that talks with you.
38 tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|
And he said, Lord, I believe. And he worshipped him.
39 paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|
And Jesus said, For judgment I am come into this world, that they which see not might see; and that they which see might be made blind.
40 etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?
And some of the Pharisees which were with him heard these words, and said to him, Are we blind also?
41 tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|
Jesus said to them, If you were blind, you should have no sin: but now you say, We see; therefore your sin remains.

< yohanaḥ 9 >