< yohanaḥ 4 >

1 yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,
و چون خداوند دانست که فریسیان مطلع شده‌اند که عیسی بیشتر از یحیی شاگردپیدا کرده، تعمید می‌دهد،۱
2 phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
با اینکه خود عیسی تعمید نمی داد بلکه شاگردانش،۲
3 yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
یهودیه راگذارده، باز به‌جانب جلیل رفت.۳
4 tataḥ śomiroṇapradeśasya madyena tena gantavye sati
و لازم بود که از سامره عبور کند۴
5 yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
پس به شهری از سامره که سوخار نام داشت، نزدیک به آن موضعی که یعقوب به پسر خود یوسف داده بود رسید.۵
6 tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
و در آنجا چاه یعقوب بود. پس عیسی از سفر خسته شده، همچنین بر سر چاه نشسته بود و قریب به ساعت ششم بود.۶
7 etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
که زنی سامری بجهت آب کشیدن آمد. عیسی بدو گفت: «جرعه‌ای آب به من بنوشان.»۷
8 tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
زیرا شاگردانش بجهت خریدن خوراک به شهر رفته بودند.۸
9 yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
زن سامری بدو گفت: «چگونه تو که یهود هستی ازمن آب می‌خواهی و حال آنکه زن سامری می‌باشم؟» زیرا که یهود با سامریان معاشرت ندارند.۹
10 tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|
عیسی در جواب او گفت: «اگر بخشش خدا را می‌دانستی و کیست که به تو می‌گوید آب به من بده، هرآینه تو از او خواهش می‌کردی و به تو آب زنده عطا می‌کرد.۱۰
11 tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?
زن بدو گفت: «ای آقادلو نداری و چاه عمیق است. پس از کجا آب زنده داری؟۱۱
12 yosmabhyam imamandhūṁ dadau, yasya ca parijanā gomeṣādayaśca sarvve'sya praheḥ pānīyaṁ papuretādṛśo yosmākaṁ pūrvvapuruṣo yākūb tasmādapi bhavān mahān kiṁ?
آیا تو از پدر ما یعقوب بزرگترهستی که چاه را به ما داد و خود و پسران و مواشی او از آن می‌آشامیدند؟»۱۲
13 tato yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastṛṣārtto bhaviṣyati,
عیسی در جواب اوگفت: «هر‌که از این آب بنوشد باز تشنه گردد،۱۳
14 kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn g165, aiōnios g166)
لیکن کسی‌که از آبی که من به او می‌دهم بنوشد، ابد تشنه نخواهد شد، بلکه آن آبی که به او می‌دهم در او چشمه آبی گردد که تا حیات جاودانی می‌جوشد.» (aiōn g165, aiōnios g166)۱۴
15 tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|
زن بدو گفت: «ای آقا آن آب را به من بده تا دیگر تشنه نگردم و به اینجابجهت آب کشیدن نیایم.»۱۵
16 tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|
عیسی به او گفت: «برو و شوهر خود رابخوان و در اینجا بیا.»۱۶
17 sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavocaḥ|
زن در جواب گفت: «شوهر ندارم.» عیسی بدو گفت: «نیکو گفتی که شوهر نداری!۱۷
18 yatastava pañca patayobhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
زیرا که پنج شوهر داشتی وآنکه الان داری شوهر تو نیست! این سخن راراست گفتی!»۱۸
19 tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|
زن بدو گفت: «ای آقا می‌بینم که تو نبی هستی!۱۹
20 asmākaṁ pitṛlokā etasmin śiloccaye'bhajanta, kintu bhavadbhirucyate yirūśālam nagare bhajanayogyaṁ sthānamāste|
پدران ما در این کوه پرستش می‌کردند و شما می‌گویید که در اورشلیم جایی است که در آن عبادت باید نمود.»۲۰
21 yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|
عیسی بدوگفت: «ای زن مرا تصدیق کن که ساعتی می‌آید که نه در این کوه و نه در اورشلیم پدر را پرستش خواهید کرد.۲۱
22 yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|
شما آنچه را که نمی دانیدمی پرستید اما ما آنچه را که می‌دانیم عبادت می‌کنیم زیرا نجات از یهود است.۲۲
23 kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate; yata etādṛśo bhatkān pitā ceṣṭate|
لیکن ساعتی می‌آید بلکه الان است که در آن پرستندگان حقیقی پدر را به روح و راستی پرستش خواهندکرد زیرا که پدر مثل این پرستندگان خود را طالب است.۲۳
24 īśvara ātmā; tatastasya ye bhaktāstaiḥ sa ātmanā satyarūpeṇa ca bhajanīyaḥ|
خدا روح است و هر‌که او را پرستش کند می‌باید به روح و راستی بپرستد.»۲۴
25 tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
زن بدو گفت: «می‌دانم که مسیح یعنی کرستس می‌آید. پس هنگامی که او آید از هر چیزبه ما خبر‌خواهد داد.»۲۵
26 tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|
عیسی بدو گفت: «من که با تو سخن می‌گویم همانم.»۲۶
27 etasmin samaye śiṣyā āgatya tathā striyā sārddhaṁ tasya kathopakathane mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham etayā sārddhaṁ kathāṁ kathayati? iti kopi nāpṛcchat|
و در همان وقت شاگردانش آمده، تعجب کردند که با زنی سخن می‌گوید و لکن هیچ‌کس نگفت که چه می‌طلبی یا برای چه با او حرف می‌زنی.۲۷
28 tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lokebhyokathāyad
آنگاه زن سبوی خود را گذارده، به شهر رفت و مردم را گفت:۲۸
29 ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati?
«بیایید و کسی راببینید که هرآنچه کرده بودم به من گفت. آیا این مسیح نیست؟»۲۹
30 tataste nagarād bahirāgatya tātasya samīpam āyan|
پس از شهر بیرون شده، نزد اومی آمدند.۳۰
31 etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|
و در اثنا آن شاگردان او خواهش نموده، گفتند: «ای استاد بخور.»۳۱
32 tataḥ sovadad yuṣmābhiryanna jñāyate tādṛśaṁ bhakṣyaṁ mamāste|
بدیشان گفت: «من غذایی دارم که بخورم و شما آن را نمی دانید.»۳۲
33 tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kopi kimapi bhakṣyamānīya dattavān?
شاگردان به یکدیگر گفتند: «مگر کسی برای اوخوراکی آورده باشد!»۳۳
34 yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
عیسی بدیشان گفت: «خوراک من آن است که خواهش فرستنده خودرا به عمل آورم و کار او را به انجام رسانم.۳۴
35 māsacatuṣṭaye jāte śasyakarttanasamayo bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nodyate? kintvahaṁ vadāmi, śira uttolya kṣetrāṇi prati nirīkṣya paśyata, idānīṁ karttanayogyāni śuklavarṇānyabhavan|
آیاشما نمی گویید که چهار ماه دیگر موسم درواست؟ اینک به شما می‌گویم چشمان خود را بالاافکنید و مزرعه‌ها را ببینید زیرا که الان بجهت درو سفید شده است.۳۵
36 yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios g166)
و دروگر اجرت می‌گیردو ثمری بجهت حیات جاودانی جمع می‌کند تاکارنده و درو‌کننده هر دو با هم خشنود گردند. (aiōnios g166)۳۶
37 itthaṁ sati vapatyekaśchinatyanya iti vacanaṁ siddhyati|
زیرا این کلام در اینجا راست است که یکی می‌کارد و دیگری درو می‌کند.۳۷
38 yatra yūyaṁ na paryyaśrāmyata tādṛśaṁ śasyaṁ chettuṁ yuṣmān prairayam anye janāḥparyyaśrāmyan yūyaṁ teṣāṁ śragasya phalam alabhadhvam|
من شما رافرستادم تا چیزی را که در آن رنج نبرده‌اید دروکنید. دیگران محنت کشیدند و شما در محنت ایشان داخل شده‌اید.»۳۸
39 yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|
پس در آن شهر بسیاری از سامریان بواسطه سخن آن زن که شهادت داد که هر‌آنچه کرده بودم به من باز‌گفت بدو ایمان آوردند.۳۹
40 tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat
و چون سامریان نزد او آمدند، از او خواهش کردند که نزدایشان بماند و دو روز در آنجا بماند.۴۰
41 tatastasyopadeśena bahavo'pare viśvasya
و بسیاری دیگر بواسطه کلام او ایمان آوردند.۴۱
42 tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|
و به زن گفتند که «بعد از این بواسطه سخن تو ایمان نمی آوریم زیرا خود شنیده و دانسته‌ایم که او درحقیقت مسیح و نجات‌دهنده عالم است.»۴۲
43 svadeśe bhaviṣyadvaktuḥ satkāro nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
اما بعد از دو روز از آنجا بیرون آمده، به سوی جلیل روانه شد.۴۳
44 tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
زیرا خود عیسی شهادت داد که هیچ نبی را در وطن خود حرمت نیست.۴۴
45 anantaraṁ ye gālīlī liyalokā utsave gatā utsavasamaye yirūśalam nagare tasya sarvvāḥ kriyā apaśyan te gālīlam āgataṁ tam āgṛhlan|
پس چون به جلیل آمد، جلیلیان او راپذیرفتند زیرا هر‌چه در اورشلیم در عید کرده بود، دیدند، چونکه ایشان نیز در عید رفته بودند.۴۵
46 tataḥ param yīśu ryasmin kānnānagare jalaṁ drākṣārasam ākarot tat sthānaṁ punaragāt| tasminneva samaye kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rogagrasta āsīt|
پس عیسی به قانای جلیل آنجایی که آب را شراب ساخته بود، بازآمد. و یکی از سرهنگان ملک بود که پسر او در کفرناحوم مریض بود.۴۶
47 sa yehūdīyadeśād yīśo rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhṛtavān mama putrasya prāyeṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karotu|
وچون شنید که عیسی از یهودیه به جلیل آمده است، نزد او آمده، خواهش کرد که فرود بیاید وپسر او را شفا دهد، زیرا که مشرف به موت بود.۴۷
48 tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|
عیسی بدو گفت: «اگر آیات و معجزات نبینید، همانا ایمان نیاورید.»۴۸
49 tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|
سرهنگ بدو گفت: «ای آقا قبل از آنکه پسرم بمیرد فرود بیا.»۴۹
50 yīśustamavadad gaccha tava putro'jīvīt tadā yīśunoktavākye sa viśvasya gatavān|
عیسی بدو گفت: «برو که پسرت زنده است.» آن شخص به سخنی که عیسی بدو گفت، ایمان آورده، روانه شد.۵۰
51 gamanakāle mārgamadhye dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putro'jīvīt|
و در وقتی که او می‌رفت، غلامانش او راستقبال نموده، مژده دادند و گفتند که پسر توزنده است.۵۱
52 tataḥ kaṁ kālamārabhya rogapratīkārārambho jātā iti pṛṣṭe tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāme tasya jvaratyāgo'bhavat|
پس از ایشان پرسید که در چه ساعت عافیت یافت. گفتند: «دیروز، در ساعت هفتم تب از او زایل گشت.»۵۲
53 tadā yīśustasmin kṣaṇe proktavān tava putro'jīvīt pitā tadbuddhvā saparivāro vyaśvasīt|
آنگاه پدر فهمیدکه در همان ساعت عیسی گفته بود: «پسر تو زنده است.» پس او و تمام اهل خانه او ایمان آوردند.۵۳
54 yihūdīyadeśād āgatya gālīli yīśuretad dvitīyam āścaryyakarmmākarot|
و این نیز معجزه دوم بود که از عیسی در وقتی که از یهودیه به جلیل آمد، به ظهور رسید.۵۴

< yohanaḥ 4 >